________________ अनुसन्धान-५० रब्धा-तक़र्योऽहं तु विना स्थातुं न शक्तः / क्षणमपि न सोऽहं किं म्रिये उपवासतः ? // 40 // तन्मारणकृते मे वर्णितः स तु तेन च' / भणित्वेति तेनैष क्षिप्तः स तु सन्मणिः // 41 // नत्वा जयदेवः स चिन्तामणि गृहीत्वा च / नगराभिमुखं श्रेष्ठी चलितो जयदेवकः // 42 // विधिनाऽऽराधितस्तेन जयदेवेन स मणिः / चिन्तितार्थप्रदानेन सत्यं चिन्तामणिः स तु // 43 // मणिमाहात्म्यतो मार्गे वैभवोल्लसितः पुरे / सुबुद्धिश्रेष्ठिनो दुहितरं व्यूढश्च रत्नवतीम् // 44 // परिवारयुतश्चैव जनगीतगुणस्तथा / सम्प्राप्तो निजनगरं प्रणतः पितरौ च // 45 // वर्णितो बहुमानेन स तैरभिनन्दितः / राज्ञा प्रशंसितश्चैव आनन्दभृतः पुनः // 46 // स्तुतोऽशेषलोकैः भावैर्भूरिमानतः / भोगानां भाजनं जातः सर्वथा जयदेवकः // 47 // उपनयश्च ज्ञातस्य ज्ञातव्योऽयं बुधोदितः / अन्यमणिखनितुल्या देवादीनां गतिर्यतः // 48 // मणि-पतिसमा चैव मानवेन लभ्यते / मनुष्यसुगतिः सर्व-पुण्यराशिवशेन च // 49 / / जिनैर्जितदोषैः शोभितैः श्रीभिश्च / चिन्तामणिसमस्तत्र धर्मोऽस्ति अतिदुर्लभः // 50 // पशुपालो यथा नैव प्राप्तश्चिन्तामणिं मणिम् / वणिक्पुत्रस्य पुण्यस्य लाभो जातो मणेश्च // 51 / / तथा गुणविहीनो यो मानवो भुवने न सः / प्राप्नोति धर्मरत्नं गुणाकीर्णस्तु प्राप्नोति // 52 // निशम्यैवं सुदृष्टान्तं सद्धर्मरत्ने यदि / इच्छा भवेत् तदा नित्यं कुरुत गुणार्जनम् // 53 / /