________________
६०
अनुसन्धान-५०
स द्वादश समाश्च सादरं शिक्षते सदा । शीघ्रं सुरत्नज्ञानं दक्षो विनोद्युतः ॥ १२॥ चिन्तितार्थप्रदानेन यथार्थमभिधानतः । चिन्तामणिं प्रमुच्य उपलान् गणयति मणीन् ॥१३॥ चिन्तामणिकृते स तु सकले भ्रान्तः पुरे । विशेषेण हट्टाद् हट्टे गृहाद् गृहे ॥१४॥ दुर्लभस्य न तस्येह लाभो जातः पुरे वरे । चिन्तामणिकृते तस्मात् स गतोऽन्यत्र प्रेमतः ॥१५॥ नगरे निगमे ग्रामे आकरे कर्बटे तथा । पत्तने जलधितीरे भ्रमति सुचिरं ततः ॥ १६॥ अलभमानः सखेदोऽथ सर्वत्र भ्रान्तोऽपि च । अस्ति नाऽस्तीति चिन्तायां पतितो जयदेवकः ॥१७॥ 'शास्त्रोक्तमन्यथा नैव भवती 'ति हृदयतर्कणः । पुनश्च भ्रमणोत्सुको मणिखानौ स गतः ॥१८॥ तत एकेन वृद्धेन भणितः प्रेमतः परम् । 'अस्ति मणीवती अत्र मणिखानी सुशोभनी' ॥१९॥ प्रमोदभरितः सोऽथ गतोऽग्रे मणिकृते । एकच मिलितस्तस्य गोपालोऽधिकं जडः ॥२०॥ वर्तुल उपलस्तस्य हस्ते सर्वसुशोभनः । दृष्टश्च गृहीतश्चैव ज्ञातश्चिन्तामणिरिति च ॥२१॥ याचितस्तेन पुण्येन पशुपालस्य अन्तिके । 'कार्यं किमस्ति एतेन ?' भणितस्तेन स इति ॥२२॥ 'स्वगृहे क्रीडनं दास्ये बालानां' भणति इति । तस्याऽर्थं जयदेवः स मायामोहेन लोभतः ॥२३॥ 'ईदृशा बहवोऽत्र' गोपः स भणति ततः । 'गृहस्य गमनोत्सुकोऽह' मिति पुनर्जल्पितम् ॥२४॥ 'एष देयस्ततो मह्यं वर्तुल उपलो वरो । त्वयाऽन्यस्तु ग्रहीतव्यो यदृच्छया मनोरमः ' ॥२५॥