Book Title: Agam 44 Nandisuyam Padhama Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003787/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो न्म्ः। 44 नंदीसूर्य-पढमा चूलिया । मनि दीपरत्नसागर Date : ॥2012 Jain Aagam Online Series-44 Page #2 -------------------------------------------------------------------------- ________________ 44 गंथाणुक्कमो कमको सुत्तं 1-591 गाहा -90 अण्क्कमो पिढेको 1-163 0 0 0 0 विसय नंदि -[मूलसूत्तं] - वीरथुई - संघथुई - जिनवंदना - गणधर वंदना - जिनसासन थुई - थविरावलि - परिसद् - नाणस्स भेया - अंगपविट्ठ वण्णणं अणुन्नानंदि-परिसिटुं-1 जोगनंदि-परिसिटुं-2 0 0 0 0 1-4 - दीपरत्नसागर संशोधितः] [44-नंदीसूयं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः 44 नमो नमो निम्मलदंसणस्स OM ह्रीं नमो पवयणस्स नंदीसूर्य-पढमा - पढमा चूलिया [3] जगनाहो जगबंधू जय जगप्पियामहो भयवं । / [5] जयै जगजीवजोणी-वियाणओ जगगुरू जगाणंदो । [2] जयै सुयाणं पभवो तित्थयराणं अपच्छिमो जय । जय गुरू लोगाणं जय महप्पा महावीरो । / [3] भद्दं सव्वजगुज्जोगस्स भद्दं जिणस्स वीरस्स । भद्दं सुरासुरणमंसियस्स भद्दं धुयरयस्स । / [4] गुणभवन-गहण सुयरयणभरिय दंसण- विसुद्ध - रत्थागा । संघनगर भद्दं ते अक्खंडचरित्त-पागारा ॥ संजम-तव-तुंबारयस्स नमो सम्मत्त - पारियल्लस्स । अप्पचिक्कस्स जओ हौ सया संघचक्कस्स । / [6] भद्दं सीलपडागूसियस्स तव नियम-तुरय- जुत्तस्स । संघरहस्स भगवओ सज्झाय - सुणेमि - घोसस्स । / [7] कम्मरय-जलोह-विनिग्गयस्स सुयरयण- दीहनालस्स । पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स । / [8] सावगजनमहुअरपरिवुडस्स जिनसूर - तेयबुद्धस्स । संघपउमस्स भद्दं समणगण सहस्सपत्तस्स । / [9] तव-संजम-मय-लंछन अकिरिय-राहुमुह - दुद्धरिस निच्चं । जय संघचंद! निम्मल-सम्मत्त - विसुद्धजोहागा । / [10] परतित्थिय-गह-पह- नासगस्स तवतेय - दित्तलेसस्स । नाणुज्जोयस्स जए भद्दं दमसंघसूरस्स । / [11] भद्दं धी-वेला - परिगयस्स सज्झाय - जोग-मगरस्स । अक्खोभस्स भगवओ संघसमुद्दस्स रुंदस्स । / [12] सम्मद्दंसण वर वर दढ रूढ गाढावगाढ- पेढस्स । धम्मवर-रयण-मंडिय चामीयर - मेहलागस्स । / [दीपरत्नसागर संशोधितः ] [13] नियमूसिय-कणय-सिलायलुज्जल-जलंत-चित्तकूडस्स । नंदनवन-मनहर-सुरभि सील - गंधुद्धमायस्स । / [14] जीवदया-सुंदर-कंदरुद्दरिय-मुनिवर- मैंद-इण्णस्स । हेउसय-धाउ-पगलंत- रयण दित्तोसहि-गुहस्स । / [15] संवर-वरजल-पगलिय-उज्झर - प्पविरायमाण- हारस्स । सावग-जन-पौर-रवंत- मोर-नच्चंत-कुहरस्स । / [2] [44-नंदीसूयं] Page #4 -------------------------------------------------------------------------- ________________ सुत्तं-16 [16] विनय-नय-पवर-मुनिवर- फुरंत - विज्जु-ज्जलंत सिहरस्स । विविहगुण-कप्परुक्खग फलभर कुसुमाउल - वणस्स । / [17] नाण-वररयण-दिप्पंत-कंत वेरुलिय- विमल-चूलस्स । वंदामि विनयपणओ संघमहामंदरगिरिस्स । / [गुणरयाणुज्जल कड्यं सीलसुगंध तवमंडि उद्देसं । सुयबारसंगसिहरं संघमहामंदरं वंदे II] [ नगरह चउक्कपउमे चंदेसूरे समुद्द मेरुंमि । जो उवमिज्जइ सययं तं संघगुणायरं वंदे ॥] [18] वंदे उभं अजिअं संभवमभिनंदणं सुमै-सुप्पभ-सुपासं । ससि-पुप्फदंत-सीयल-सिज्जंसं वासुपुज्जं च । / [19] विमलमनंत य धम्मं संतिं कुंथु अरं च मल्लिं च । मुनिसुव्वय-नमि-नेमिं पासं तह वद्धमाणं च । / [20] पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइति । तईए य वाउभूई तओ वियत्ते सुहम्मे य । / [21] मंडिय-मोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पहासे य गणहरा हुति वीरस्स । / [22] निव्वुइ-पह-सासणयं जयै सया सव्वभावदेसणयं । कुसमय-मय-नासणयं जिनिंदवरवीरसासणयं ॥ [23] सुहम्मं अग्गिवेसाणं जंबूनामं च कासवं । पभवं कच्चायणं वंदे वच्छं सिज्जंभवं तहा ॥ [24] जसभद्दं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभद्दं च गोयमं । / [25] एलावच्चसगोत्तं वंदामि महागिरिं सुहत्थिं च । तत्तो कोसियगोत्तं बहुलस्स सरिव्वयं वंदे । / [26] हारियगुत्तं साइं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं [27] तिसमुद्द-खाय-कित्तिं दीवसमुद्देसु गहिय-पेयालं । वंदे अज्जसमुद्दं अक्खुभिय-समुद्द-गंभीरं । / [28] भणगं करगं झरगं पभावगं नाण-दंसण-गुणणं । वंदामि अज्जमंगुं सुय-सागर - पारगं धीरं । / [29] वंदामि अज्जधम्मं तत्तो वंदे य भद्दगुत्तं च । तत्तो य अज्जवैरं तवनियमगुणेहिं वैरसमं । / [30] वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ अनुओगो रक्खिओ जेहिं । / [3] [ दीपरत्नसागर संशोधितः ] ॥ [44-नंदीसूयं] Page #5 -------------------------------------------------------------------------- ________________ सुत्तं-31 [31] नाणंमि दंसणंमि य तव-विनए निच्चकालमुज्जुत्तं । अज्जं नंदिलखमणं सिरसा वंदे पसन्नमनं । / [32] वड्ढौ वायगवंसो जसवंसो अज्ज-नागहत्थीणं । वागरण-करण-भंगी - कम्मपयडी-पहाणाणं । / [33] जच्चंजण-धाउसमप्पहाण मुद्दीय-कुवलयनिहाणं । वड्ढ3 वायगवंसो रेवैनक्खत्तनामाणं । / [34] अयलपुरा निक्खंते कालियसुय-आनुओगिए धीरे । बंभद्दीवग-सीहे वायगपयमुत्तमं पत्ते । / [35] जेसिं इमो अनुओगो पयरै अज्जावि अड्ढभरहंमि । बहुनयर-निग्गय-जसे ते वंदे खंदिलायरिए ॥ [36] तत्तो हिमवंतमहंत-विक्कमे धी-परक्कममनंते । सज्झायमनंतधरे हिमवंते वंदिमो सिरसा । / [37] कालियसुयानुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे नागज्जुणायरिए ॥ [38] मिठ-मद्दव-संपन्ने अन्पव्विं वायगत्तणं पत्ते । ओह-सुय-समायारे नागज्जुणवायए वंदे । / [गोविंदाणंपि नमो अनुओगविउल धारणिंदाणं । निच्चं खंतिदयाणं परूवणेदुल्लभिन्नाणं । तत्तोय भूयदिन्नं निच्चं तवसंजमे अनिविणं । / ] [39] वरतविय-कनग-चंपग-विमलौ-वरकमल-गब्भ-सरिवन्ने । भविण-जन-हियय-दइए दया-गुण-विसारए धीरे । / [40] अड्ढभरह-प्पहाणे बहुविह-सज्झाय-सुमुणिय-पहाणे । अनुओगिय-वर-वसभे नाइल-कुलवंस-नंदिकरे । / / [41] भूयहिअ-प्पगब्भे वंदे ऽहं भूयदिन्नमायरिए । भव-भय-वुच्छेयकरे सीसे नागज्जुणरिसीणं । / [42] सुमुणिय-निच्चानिच्चं सुमुणिय-सुत्तत्थ-धारयं वंदे । सब्भावुब्भावणा तत्थ वंदे] लोहिच्चमाणाणं । / [43] अत्थ-महत्थ-क्खाणिं सुसमण-वक्खाण-कहण-निव्वाणिं । पयईए महरवाणिं पयओ पणमामि दूसगणिं । / [44] सुकुमाल-कोमल-तले-तेसिं पणमामि लक्खण-पसत्थे । पाए पावयणीणं पाडिच्छगसएहिं पणिवइए ॥ [45] जे अन्ने भगवंते कालिय-स्य-आनोगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं । / [46] सेल-धन-कुडग चालणि परिपूणग-हंस महिस मेसे य । दीपरत्नसागर संशोधितः] [4] [44-नंदीसूयं] Page #6 -------------------------------------------------------------------------- ________________ सुत्तं-46 मसग जलूग बिराली जाहग गो भेरि आभीरी । / [47] सा समासओ तिविहा पन्नत्ता तं जहा जाणिया अजाणिया दुव्वियड्ढा । जाणिया जहा :[48] खीरमवि जहा हंसा जे घुटुंति इह गुरुगुणसमिद्धा । दोसे य विवज्जंती तं जाणस् जाणियं परिसं । / [49] अजाणिया जहा :(50] जा होइ पगैमहरा मिय-छावय-सीहकुक्कुडयभूआ । रयणामिव असंठविया अजाणिया सा भवे परिसा । / [51] दुव्वियड्ढा जहा : 1 न य कत्थइ निम्माओ न य पच्छइ परिभवस्स दोसेणं । वत्थि व्व वायपुण्णो फुट्टै गामिल्लय वियड्ढो । / [53] नाणं पंचविहं पन्नत्तं तं जहा- आभिनिबोहियनाणं, सुयनाणं, ओहिनाणं, मणपज्जव नाणं, केवलनाणं । / [14] तं समासओ विहं पन्नत्तं तं जहा- पच्चक्खं च परोक्खं च । [55] से किं तं पच्चक्खं ? पच्चक्खं दुविहं पन्नत्तं तं जहा-इंदियपच्चक्खं च नोइंदिय पच्चक्खं च । [56] से किं तं इंदियपच्चक्खं ? इंदियपच्चक्खं पंचविहं पन्नत्तं तं जहासोइंदियपच्चक्खं चक्खिंदियपच्चक्खं घाणिदियपच्चक्खं जिंब्भिदियपच्चक्खं फासिंदियपच्चक्खं, से त्तं इंदियपच्चक्खं । [17] से किं तं नोइंदियपच्चक्खं? नोइंदियपच्चक्खं तिविहं पन्नत्तं, तं जहा :ओहिनाणपच्चक्खं मणपज्जवनाणपच्चक्खं केवलनाणपच्चक्खं । [58] से किं तं ओहिनाणपच्चक्खं? ओहिनाणपच्चक्खं दुविहं पन्नत्तं तं जहा-भवपच्चैयं च खओवसमियं च । / [59] से किं तं भव पच्चैयं ? दुण्हं, तं जहा- देवाण य नेरइयाण य । [60] से किं तं खओवसमियं ? दुण्हं, तं जहा- मणुस्साण य पंचेंदियतिरिक्खजोणियाण य, को हेऊ खओवसमियं ? खओवसमियं- तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अनुदिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ । [61] अहवा गुणपडिवण्णस्स अनगारस्स ओहिनाणं समुप्पज्जइ, तं समासओ छव्विहं पन्नत्तं तं जहा- आनुगामियं अनानुगामियं वड्ढमाणयं हीयमाणयं पडिवाइ अप्पडिवाइ । [62] से किं तं आनुगामियं ओहिनाणं ? आनुगामियं ओहिनाणं दुविहं पन्नत्तं तं जहाअंतगयं च मज्झगयं च । / से किं तं अंतगयं? अंतगयं तिविहं पन्नत्तं तं जहा-पुरओ अंतगयं मग्गओ अंतगयं पासओ अंतगयं । से किं तं पुरओ अंतगयं ? पुरओ अंतगयं- से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा दीपरत्नसागर संशोधितः] [5] [44-नंदीसूयं] Page #7 -------------------------------------------------------------------------- ________________ अलायं वा मणिं वा जोइं वा पईवं वा पुरओ काउं पणोल्लेमाणे-पणोल्लेमाणे गच्छेज्जा, से त्तं पुरओ अंगतयं । से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं- से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा सुत्तं-62 अलायं वा मणिं वा जोइं वा पईवं वा मग्गओ काउं अनुकड्ढेमाणे अनुकड्ढेमाणे गच्छेज्जा, से त्तं मग्गओ अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं- से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकड्ढेमाणे-परिकड्ढेमाणे गच्छेज्जा, से त्तं पासओ अंतगयं । से त्तं अंतगयं । ___ से किं तं मज्झगयं ? मज्झगयं- से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा जोई वा पईवं वा मत्थए काउं गच्छेज्जा, सेत्तं मज्झगयं । अंतगयस्स मज्झगयस्स य को पइविसेसो पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाइ जाणइ पासड: पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाडं जाणड पासइ; मज्झगएणं ओहिनाणेणं सव्वओ समंता संखेज्जाणि वा असंखेज्जाणि वा जोयणाइं जाणइ पासइ; से त्तं आनुगामियं ओहिनाणं । [63] से किं तं अनानुगामियं ओहिनाणं? अनानुगामियं ओहिनाणं- से जहानामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं-परिपेरंतेहिं परिघोलेमाणे-परिघोलेमाणे तमेव जोइट्ठाणं पासइ, अन्नत्थ गए न पासइ, एवमेव अनानुगामियं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाई जाणइ पासइ, अन्नत्थ गए न पासइ; से त्तं अनानुगामियं ओहिनाणं । [64] से किं तं वड्ढमाणयं ओहिनाणं? तं ओहिनाणं पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वट्टमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओही वड्ढइ । [65] जावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाणा जहन्ना ओहीखेत्तं जहन्नं तु ॥ [66] सव्वबहु अगनिजीवा निरंतर जत्तियं भरिज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्त-निद्दिह्रो । / [67] अंगुलमावलियाणं भागमसंखेज्ज दोसु संखेज्जा । अंगुलमावलियंतो आवलिया अंगुल-पुहत्तं । / [68] हत्थंमि मुहुत्तंतो दिवसंतो गाउयंमि बोद्धव्वो । जोयणदिवसपुहत्तं पक्खंतो पन्नवीसाओ । / [69] भरहंमि अद्धमासो जंब्द्दीवंमि साहिओ मासो । वासं च मनुयलोए वासपुहत्तं च रुयगंमि । / [70] संखेज्जंमि उ काले दीवसमुद्दा वि हंति संखेज्जा । कालंमि असंखेज्जे दीवसमुद्दा उ भइयव्वा । / [71] काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तड्ढीए । वुड्ढीए दव्वपज्जव भइयव्वा खेत्तकाला उ । / [72] सुहुमो य होइ कालो तत्तो सुहुमयरयं हवै खेत्तं । दीपरत्नसागर संशोधितः] [44-नंदीसूयं] [6] Page #8 -------------------------------------------------------------------------- ________________ अंगलसेढीमित्ते ओसप्पिणिओ असंखेज्जा । / [73] से त्तं वड्ढमाणयं ओहिनाणं । सुत्तं-74 [74] से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणहाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहि परिहायै, से त्तं हीयमाणयं ओहिनाणं । [75] से किं तं पडिवाइ ओहिनाणं ? पडिवाइ ओहिनाणं- जण्णं जहन्नेणं अंगुलस्स असंखेज्जयभागं वा संखेज्जयभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूयं वा जूयपुहत्तं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहत्थिं वा विहत्तिपुहुत्तं वा रयणिं वा रयणिपुहत्तं वा कुच्छिं वा कुच्छिपुहत्तं वा घनुं वा धनुपुहत्तं वा गाउयं वा गाउयपुहत्तं वा जोयणं वा जोयणपुहत्तं वा जोयणसयं वा जोयणसयपुहत्तं वा जोयण सहस्सं वा जोयण सहस्सपुहत्तं वा जोयणलक्खं वा जोयणलक्खपुहत्तं वा जोयणकोडिं वा जोयणकोडिपुहत्तं वा जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहत्तं वा उक्कोसेणं लोगं वा-पासित्ताणं पडिवएज्जा, से त्तं पडिवाइ ओहिनाणं । [76] से किं तं अपडिवाइ ओहिनाणं ? अपडिवाइ ओहिनाणं- जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ, तेण परं अपडिवाइ ओहिनाणं, से त्तं अपडिवाइ ओहिनाणं । [77] तं समासओ चउव्विहं पन्नत्तं, तं जहा- दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अनंताई रूविदव्वाइं जाणइ पासइ, उक्कोसेणं सव्वाइं रूविदव्वाइं जाणइ पासइ; खेत्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स अंसखेज्जइभागं जाणइ पासइ, उक्कोसेणं असंखेज्जाई अलोगे लोयमेत्ताई खंडाइ जाणइ पासइ; कालओ णं ओहिनाणी जहन्नेणं आवलियाए असंखेज्जइभागं जाणइ पासइ, उक्कोसेणं असंखेज्जाओ ओसप्पिणीओ उस्सप्पिणीओ अईयमनागयं कालं जाणइ पासइ; भावओ णं ओहिनाणी जहन्नेणं अनंते भावे जाणइ पासइ, उक्कोसेण वि अनंते भावे जाणइ पासइ, सव्वभावाणमनंतभागं जाणइ पासइ । [78] ओही भवपच्चइओ गुणपच्चइओ य वण्णिओ एसो । तस्स य बहू विगप्पा दव्वे खेत्ते य काले य । / [79] नेरइय देव तित्थंकरा य ओहिस्सबाहिरा हंति । पासंति सव्वओ खलु सेसा देसेण पासंति । / [80] से त्तं ओहिनाणं पच्चक्खं । [81] से किं तं मणपज्जवनाणं ? मणपज्जवनाणे णं भंते! किं मणुस्साणं उप्पज्जइ अमणुस्साणं? गोयमा! मणुस्साणं, नो अमणुस्साणं । जै मणुस्साणं- किं समुच्छिममणुस्साणं गब्भवक्कंतिय-मणुस्साणं? गोयमा! नो समुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं । जै गब्भवक्कंतिय-मणूस्साणं-किं कम्मभूमिय-गब्भवक्कंतियमणुस्साणं अकम्मभूमिय-गब्भवक्कंतियमणुस्साणं अंतरदीवग-गब्भवक्कंतियणस्साणं? गोयमा! कम्मभूमिय-गब्भवक्कंतियमणस्साणं नो अकम्मभूमियगब्भवक्कंतिय-मणुस्साणं नो अंतरदीवग-गब्भवक्कंतियमणुस्साणं । जै कम्मभूमिय-गब्भवक्कंतियमणुस्साणं किं संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं असंखेज्ज-वासाउय-कम्मभूमिय[दीपरत्नसागर संशोधितः] [7] [44-नंदीसूयं] Page #9 -------------------------------------------------------------------------- ________________ गब्भवक्कंतियमणुसाणं? गोयमा ! संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियणुसाणं नो असंखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं । जै संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं- किं पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं, अपज्जत्तग-संखेज्जसुत्तं-81 वासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? गोयमा ! पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय-मणुस्साणं नो अपज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं । जै पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं- किं सम्मदिट्ठिपज्जत्तग. मिच्छादिट्ठि पज्जत्तग0 सम्मामिच्छदिट्ठि पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं? गोयमा ! सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय-मणुस्साणं, नो मिच्छदिट्ठि-पज्जत्तग0 नो सम्मामिच्छदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भवक्कंतियममुस्साणं । जै सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमि - गब्भवक्कंतिय मणुस्साणं-किं संयम-सम्मदिट्ठी0 असंजय सम्मदिट्ठि0 संजयासंजयसम्मद्दिट्ठि पज्जत्तग संखेज्ज - वासाउय कम्मभूमिय गब्भवक्कंतिय मणु0 ? गोयमा ! संजय सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भवक्कंतिय-मणुस्साणं, नो असंजय - सम्मदिट्ठि0, नो संजयासंजय - सम्मदिट्ठि0 मणुस्साणं । जै संजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय कम्मभूमिय-गब्भवक्कंतिय मणुस्साणं किं पमत्तसंजय-सम्मदिट्ठि0 अपमत्त-संजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? गोयमा! अपमत्तसंजय - सम्मदिट्ठि पज्जत्तग संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय मणुस्साणं, नो पमत्तसंजय - सम्मदिट्ठि0 मणुस्साणं । जै अपमत्तसंजय सम्मदिट्ठि पज्जतग संखेज्जवासाउय-कम्मभूमि - गब्भवक्कंतिय मणुस्साणं-किं इड्ढिपत्त अपमत्तसंजय सम्मदिट्ठपज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय मणुस्साणं अणिढिपत्त-अपमत्तसंजय0 मणुस्साणं ? गोयमा! इड्ढिपत्त-अपमत्तसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय मणुस्साणं मणपज्जवनाणं समुप्पज्जइ, नो अणिढिपत्त अपमत्त0 मणुयाणं । [82] तं च दुविहं उप्पज्जइ तं जहा - उज्जुमई य विउलमई य, तं समासओ चउव्विहं पन्नत्तं तं जहा-दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमईणं अनंते अनंतपएसिए खंधे जाणइ पासइ, ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खेत्तओ णं उज्जुमई जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इ रयणप्पभाए पुढवीए उवरिमहेट्ठिल्ले खुड्डागपयरे उड्ढं जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीस तीसाए अकम्मभूमिसुं छप्पन्नए अंतरदीवगेसु सण्णीणं पंचेदियाणं पज्जत्तयाण मनीगए भावे जाणइ पासइ तं चेव विउलमई अड्ढाइज्जेहिमंगुलेहिं अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं जाणइ पासइ । कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जयभागं उक्कोसेण वि पलिओवमस्स असंखिज्जयभागं अतीयमनागयं वा कालं जाणइ पासइ तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई अनंते भावे जाणइ पासइ, सव्वभावाणं अनंतभागं जाणइ पासइ तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पास । [दीपरत्नसागर संशोधितः ] [8] - [44-नंदीसूयं] Page #10 -------------------------------------------------------------------------- ________________ [83] मणपज्जवनाणं पुण जनमनपरिचिंतियत्थपागडणं । मानुसखेत्तनिबद्धं गुणपच्चैयं चरित्तवओ । / [84] से त्तं मणपज्जवनाणं । सुत्तं-85 [85] से किं तं केवलनाणं ? केवलनाणं दुविहं पन्नत्तं तं जहा- भवत्थकेवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्थकेवलनाणं ? भवत्थकेवलनाणं विहं पन्नत्तं, तं जहा- सजोगि-भवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं विहं पन्नत्तं तं जहा-पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमय-सजोगिभवत्थकेवलनाणं च अहवा-चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगि-भवत्थकेवलनाणं च सेत्तं सजोगिभवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं? अजोगि-भवत्थकेवलनाणं दुविहं पन्नत्तं तं जहापढमसमय-अजोगिभवत्थकेवलनाणं च अपढमसमय अजोगिभवत्थकेवलनाणं च अहवा चरमसमयाजोगिभवत्थकेवलनाणं च अचरमसमयाजोगि-भवत्थकेवलनाणं च, से त्तं अजोगिभवत्थकेवलनाणं । [86] से किं तं सिद्धकेवलनाणं? सिद्धकेवलनाणं दुविहं पन्नत्तं तं जहा- अनंतरसिद्धकेवलनाणं च परंपरसिद्ध केवलनाणं च । [87] से किं तं अनंतरं सिद्धकेवलनाणं? अनंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं, तं जहा- तित्थसिद्धा अतित्थसिद्धा तित्थयरसिद्धा अतित्थयरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इथिलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अनेगसिद्धा से त्तं अनंतरसिद्धकेवलनाणं । [88] से किं तं परंपरसिद्धकेवलनाणं? परंपरसिद्धकेवलनाणं अनेगविहं पन्नत्तं, तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अनंतसमयसिद्धा, सेत्तं परंपरसिद्ध केवलनाणं, से त्तं सिद्धकेवलनाणं । 89] तं समासओ चउव्विहं पन्नत्तं, तं जहा- दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खेत्तओ णं केवलनाणी सव्वं खेत्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । [90] अह सव्वदव्वपरिणाम-भाव विण्णति-कारणमनंतं । सासयमप्पडिवाई एगविहं केवलं नाणं । / [91] kevalanANeNa'tthe नाउं जे तत्थ पन्नवणजोगे । ते भासइ तित्थयरो वैजोग स्यं हवै सेसं । / [92] से त्तं केवलनाणं से त्तं पच्चक्खं । [93] से किं तं परोक्खं ? परोक्खं दुविहं पन्नत्तं, तं जहा- आभिनिबोहियनाणपरोक्खं च सुयनाणपरोक्खं च, जत्थाभिनिबोहियनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थाभिनिबोहियनाणं, दोवि एयाइं अन्नमन्नमनुगयाइं तहवि पुण इत्थ आयरिया नाणत्तं पन्नवेंति-अभिनिबुज्झइ त्ति आभिनिबोहियं, सुणेइ त्ति सुयं, मैपुव्वं जेण सुयं न मई सुय पुव्विया । दीपरत्नसागर संशोधितः] [9] [44-नंदीसूर्य] Page #11 -------------------------------------------------------------------------- ________________ [94] अविसेसिया मई मैनाणं च मैअन्नाणं च विसेसिया मई सम्मद्दिट्ठिस्स मई मैनाणं मिच्छद्दिट्ठिस्स मई मैअन्नाणं, अविसेसियं सुयं - सुयनाणं च सुयान्नाणं च, विसेसियंसम्मदिट्ठिस्स सुयं सुयनाणं मिच्छदिट्ठिस्स सुयं सुयान्नाणं । [95] से किं तं आभिनिबोहियनाणं ? आभिनिबोहियनाणं दुविहं पन्नत्तं तं जहा- सु निस्सियं च असुय निस्सियं च, से किं तं असुयनिस्सियं ? असुयनिस्सियं चउव्विहं पन्नत्तं तं जहा- | सुत्तं-96 [96] उप्पत्तिया वेणइया कम्मया पारिणामिया । बुद्धि चव्विहा वृत्ता पंचमा नोवल भई । / [97] पुव्वं अदिट्ठे असुयं अवेइय-तक्खणविसुद्धगहियत्था । अव्वाहय-फलजोगा बुद्धी उप्पत्तिया नाम । / [98] भरहसिल पणिय रुक्खे खुड्डग पड सरड काय उच्चारे । गय घयण गोल खंभे खुड्डग मग्गि-त्थि par3a पुत्ते । / [ 99 ] भरहसिल मिंढ कुक्कुड तिल वालुय हत्थि अगड वनसंडे । पायस ऐया पत्ते खाडहिला पंच पिअरो य । / [100] महुसित्थ-मुद्दि-अंके य नाणए - भिक्खु-चेडगनिहाणे । सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से ॥ [101] भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभओलोग फलवई विनयसमुत्था हवै बुद्धी ॥ [102] निमित्ते अत्थसत्थे य लेहे गणिए य कूव-अस्से य । गद्दभ-लक्खण-गंठी अगए रहिए य गणिया य । / [103] सीया साडी दीहं च तणं अवसव्वयं च कुंचस्स । निव्वोदय य गोणे घोडगपडणं च रुक्खाओ । / [104] उवओगदिट्ठसारा कम्मपसंगपरिघोलण-विसाला । साहुक्कारफलवई कम्मसमुत्था हवै बुद्धी । / [105] हेरण्णिए करिसए कोलिय डोए य मुत्ति - घय-पवए । तुण्णाग वड्ढइ पूइए य घड- चित्तकारे य । / [106] अनुमान हेउ - दिट्ठत साहिया वयविवाग - परिणामा । हियनिस्सेयसफलवई बुद्धी परिणामिया नाम । / [107] अभए सिट्ठि-कुमारे देवी उदिओदए हवै राया । साहू य नंदिसेने धनदत्ते सावग-अमच्चे । / [108] खमए अमच्चपुत्ते चाणक्के चेव थूलभद्दे य । नासिक्क-सुंदरीनंदे वैरे परिणामिया बुद्धी । / [109] चलणाहण आमंडे मणी य सप्पे य खग्गि-भिंदे । परिणामिय बुद्धीए एवमाई उदाहरणा । / [110] से तं असुयनिस्सियं । [ दीपरत्नसागर संशोधितः ] [10] [44-नंदीसूयं] Page #12 -------------------------------------------------------------------------- ________________ [111] से किं तं सुयनिस्सियं ? taM0 चउव्विहं पन्नत्तं तं जहा- उग्गहे ईहा अवाओ धार्न्ना। [112] से किं तं उग्गहे ? दुविहे पन्नत्ते तं जहा-अत्थुग्गहे य वंजणुग्गहे य । [113] से किं तं वंजणुग्गहे ? वंजणुग्गहे चउव्विहे पन्नत्ते तं जहा- सोइंदियवंजणुग्गहे घाणिदियवंजणुग्गहे जिंभिंदियवंजणुग्गहे फासिंदियवंजणुग्गहे, से त्तं वंजणुग्गहे । [114] से किं तं अत्थुग्गहे ? अत्थुग्गहे छव्विहे पन्नत्ते तं जहा- सोइंदियात्थुग्गहे सुत्तं-114 चक्खिंदियात्थुग्गहे घाणिंदियात्थुग्गहे जिब्भिंदियात्थुग्गहे फासिंदियात्थुग्गहे नोइंदियात्थुग्गहे । [115] तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तं जहाओगेण्हणया उवधारणया सवणया अवलंबणया मेहा, से त्तं उग्गहे । [116] से किं तं ईहा? ईहा छव्विहा पन्नत्ता, तं जहा- सोइंदियईहा चक्खिंदियईहा घाणिदियईहा जन्भिंदियईहा फासिंदियईहा नोइंदियईहा, तीसेणं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति तं जहा- आभोगणया मग्गणया गवसणया चिंता वीमंसा, से त्तं ईहा । [117] से किं तं अवाए? अवाए छव्विहे पन्नत्ते तं जहा- सोइंदियावाए चक्खिंदियावाए घाणिदियावाए जिभिदियावाए फासिंदियावाए नोइंदियावाए, तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, आउट्टणया पच्चाउट्टणया अवाए बुद्धी विण्णाणे, से त्तं अवाए । [118] से किं तं धारणा? धारणा छव्विहा पन्नत्ता, तं जहा- सोइंदियधारणा चक्खिंदिय धारणा घाणिदियधारणा जिभिदियधारणा नोइंदियधारणा, तीसे णं इमे एगढिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति तं जहा-धारणा साधारणा ठवणा पइट्ठा कोट्टे, से त्तं धारणा । [119] उग्गहे इक्कसामइए, अंतोमुहुत्तिया ईहा अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं । / [120] एवं अट्ठावीसैविहस्स आभिनिबोहियनाणस्स वंजणग्गहस्स परूवणं करिस्सामिपडिबोहगदिलुतेण य मल्लगदिढतेण य, से किं तं पडिबोहगदिढतेणं ? पडिबोहगदिढतेणं-से जहानामए ker3a पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा- अमुगा अमुग त्ति, तत्थ चोयगे पन्नवगं एवं वयासी- किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति, दुसमयपविट्ठा0 जाव दससमयपविट्ठा0, संखेज्जसमय-पविट्ठा0, असंखेज्ज-समयपविट्ठा पुग्गला गहणमागच्छंति ? एवं वंदंतं चोअगं पन्नवए एवं वयासि, नो एग समय पविट्ठा0 नो दु-समय पविट्ठा0 जाव नो संखिज्ज समय पविट्ठा0, असंखिज्ज समय पविट्ठा पुग्गला गहणं आगच्छति । से त्तं पडिबोहगदिलुतेणं, से किं तं मल्लगदिदंतेणं ? मल्लगदिदंतेणं- से जहानामए केड परिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिविज्जा, से नढे अन्ने ऽवि पक्खित्ते से वि नटे, एवं पक्खिप्पमाणेसु-पक्खिप्पमाणेसु होही से उदगबिंदू, जे णं तंसि मल्लगंसि ठाहिति होही से उदगबिंदू, जे णं तं मल्लगं भरेहिति होही से उदगबिंदू, जे णं तं मल्लगं पवाहेहिति एवामेव पक्खिप्पमाणेहिं-पक्खिप्पमाणेहिं अनंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरियं होइ ताहे हुं ति करेइ, नो चेव णं जाणइ के वि एस सद्दाइ, तओ ईहं पविसइ तओ जाणइ अमुगे एस सद्दाइ तओ अवायं पविसइ तओ से उवगयं हवै, तओ णं धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं से जहानामए केइ परिसे अव्वत्तं सदं [दीपरत्नसागर संशोधितः] [11] [44-नंदीसूयं] Page #13 -------------------------------------------------------------------------- ________________ सुणिज्जा तेणं सद्दे त्ति उग्गहिए, नो चेव णं जाणइ के वि एस सद्दाइ ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस सद्दे, तओ णं अवायं पविसइ तओ से उवगयं हवै तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से जहानामए केइ पुरिसे अव्वत्तं रूवं पासिज्जा तेणं स्वेत्ति उग्गहिए0 अव्वत्तं गंधं अग्घाइज्जा तेणं गंधे त्ति उग्गहिए0 अव्वत्तं रसं आसाइज्जा तेणं रसे त्ति उग्गहिए. अव्वत्तं फासं पडिसंवेइज्जा तेणं फासे त्ति उठगहिए नो चेव णं जाणइ के वि एस फास त्ति, तओ ईहं पविसइ तओ सुत्तं-120 जाणइ अमुगे एस फासे, तओ अवायं पविसइ तओ से उवगयं हवै, तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा तेणं सुमिणेत्ति उग्गहिए नो चेव णं जाणइ के वि एस सुमिणे त्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस सुमिणे, तओ अवायं पविसइ तओ से उवगयं हवै, तओ धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं, से त्तं मल्लगदिद्वंतेणं । ___[121] तं समासओ चउव्विहं पन्नत्तं तं जहा-दव्वओ खेत्तओ कालओ भावओ तत्थ दव्वओ णं आभिनिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ न पासइ, खेत्तओ णं आभिनिबोहियनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिनिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ, भावओ णं आभिनिबोहियनाणी आएसेणं सव्वे भावे जाणइ न पासइ । [122] उग्गह ईहा 'वाओ य धारणा एव हंति चत्तारि । आभिनिबोहियनाणस्स भेयवत्थू समासेणं । / / [123] अत्थाणं उग्गहणंमि उग्गह तह वियालणं इहं । ववसायंमि अवायं धरणं पुण धारणं बिंति । / [124] उग्गह इक्कं समयं ईहा 'वाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा । / [125] पुढे सुणेइ सदं रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे । / [126] भासासमसेढीओ सदं जं सुणै मीसयं सुणै । वीसेढी पुण सदं जं सुणेइ नियमा पराघाए । / [127] ईहा अपोह वीमंसा मग्गणा य गवसणा । सण्णा सई मई पन्ना सव्वं आभिनिबोहियं । / [128] से त्तं आभिनिबोहियनाणपरोक्खं । [129] से किं तं सुयनाणपरोक्खं? सुयनाणपरोक्खं चोद्दसविहं पन्नत्तं, तं जहाअक्खरसुयं अनक्खरसुयं, सण्णिसुयं असण्णिसुयं, सम्मसुयं मिच्छसुयं, साइयं अनाइयं, सपज्जवसियं अपज्जवसियं, गमियं अगमियं, अंगपविढं अनंगपविटुं । [130] से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पन्नत्तं, तं जहा सण्णक्खरं वंजणक्खरं लद्धिअक्खरं । से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणागिई, से त्तं सण्णक्खरं । से किं तं [दीपरत्नसागर संशोधितः] [12] [44-नंदीसूयं] Page #14 -------------------------------------------------------------------------- ________________ वंजणक्खरं ? वंजणक्खरं- अक्खरस्स वंजणाभिलावो, से त्तं वंजणक्खरं, से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तं जहा- सोइंदियलद्धिअक्खरं चक्खिंदियलद्धिअक्खरं घाणिंदियलद्धिअक्खरं रसणिंदियलद्धिअक्खरं फासिंदियलद्धिअक्खरं नोइंदियलद्धिअक्खरं, से त्तं लद्धिअक्खरं । से त्तं अक्खरसुयं । से किं तं अनक्खरसुयं ? अनक्खरसुयं अनेगविहं पन्नत्तं [तंजहा] / [131] ऊससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमनुसारं अनक्खरं छेलियाईयं । / सुत्तं-132 [132] से त्तं अन [133] से किं तं सण्णिसुयं? सण्णिसुयं तिविहं पन्नत्तं, तं जहा- कालिओवएसेणं हेऊवएसेणं दिट्ठिवाओवएसेणं, से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा अपोहो मग्गणा गवेसणा चिंता वीमंसा से णं सण्णीति लब्भइ, जस्स णं नत्थि ईहा अपोहो मग्गणा गवेसणा चिंता-वीमंसा से णं असण्णीति लब्भइ, सेत्तं कालिओवएसेणं । से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुव्विया करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुव्वया करणसत्ती से णं असण्णीति लब्भइ, से त्तं हेऊवएसेणं । से किं तं दिद्विवाओवएसेणं ? दिद्विवाओवएसेणं-सण्णिसुयस्स खओवसमेणं सण्णी ति लब्भइ । से त्तं दिट्ठिवाओवएसेणं । से त्तं सण्णिसुयं, सेत्तं असण्णिस्यं । [134] से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहिं तेलोक्कनिरिक्खिय-महिय-पूइएहिं तीय-par3अप्पन्नमनागयजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं पणीयं दुवालसंग गणिपिडगं तं जहा- आयारो सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणाइं विवागसुयं दिद्विवाओ, इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुयं अभिन्नदसपुव्विस्स सम्मसुयं, तेणं परं भिन्नेसु भयणा, से त्तं सम्मसुयं । ___ [135] से किं तं मिच्छसुयं ? मिच्छसुयं जं इमं अन्नाणिएहिं मिच्छादिहिएहिं सच्छंदबुद्धिमै विगप्पियं, तं जहा-भारहं रामायणं भीमासुरुत्तं कोडिल्लयं सगडभदियाओ घोडगमुहं कप्पासियं नागसुहुमं कनगसत्तरी वैसेसियं बुद्धवयणं तेरासियं काविलियं लोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणियं सउणरुयं नाडगादी, अहवा-बावत्तरिकलाओ चत्तारि य वेया संगोवंगा, एयाई मिच्छदिद्विस्स मिच्छत्त-परिग्गहियाई मिच्छसूयं, एयाइं चेव सम्मदिद्विस्स सम्मत्तपरिग्गहियाइं सम्मसुयं अहवा मिच्छदिहिस्स वि एयाइं चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिट्ठीओ चयंति, से त्तं मिच्छसुयं । _ [136] से किं तं साइयं सपज्जवसियं अनाइयं अपज्जवसियं च? इच्चेइयं द्वालसंग गणिपडिगं वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं अवुच्छित्ति नयट्ठयाए अनाइयं अपज्जवसियं, तं समासओ चउव्विहं पन्नत्तं, तं जहा-दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अनाइयं अपज्जवसियं, खेत्तओ णं पंचभरहाई पंचएरवयाइं पडुच्च साइयं सपज्जवसियं पंच महाविदेहाइं पडुच्च अनाइयं अपज्जवसियं, कालओ णंओसप्पिणि उस्सप्पिणिं च पडुच्च साइयं सपज्जवसियं, नोओसप्पिणिं नौस्सप्पिणिं च पडुच्च अनाइयं दीपरत्नसागर संशोधितः] [13] [44-नंदीसूयं] Page #15 -------------------------------------------------------------------------- ________________ अपज्जवसियं भावओ णं - जे जया जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति तया ते भावा पडुच्च साइयं सपज्जवसियं, खाओवसमियं पुणं भावं पडुच्च अनाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं अभवसिद्धियस्स सुयं अनाइयं अपज्जवसियं, सव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ सव्वजीवाणं पि य णं अक्खरस्स अनंतभागो निच्चुग्घाडिओ, jar3a पुण सो वि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा सुद्दवि मेहसमुदए, होइ पभा चंदसूराणं, सेत्तं साइयं सपज्जवसियं, से त्तं अनाइयं अपज्जवसियं । सुत्तं-137 [137] से किं तं गमियं ? से किं तं अगमियं ? गमियं दिहिवाओ, अगमियं कालियं सुयं । से त्तं गमियं, से त्तं अगमियं । अहवा तं समासओ विहं पन्नत्तं तं जहा-अंगपविढे अंगबाहिरं c। चुल से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पन्नत्तं, तं जहा-आवस्सयं च आवस्सयवैरित्तं च । से किं तं आवस्सयं ? आवस्सयं छव्विहं पन्नत्तं तं जहा-सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, से त्तं आवस्सयं । से किं तं आवस्सयवैरित्तं ? आवस्सयवैरित्तं दुविहं पन्नत्तं, तं जहा-कालियं च उक्कालियं च । से किं तं उक्कालियं? उक्कालियं अनेगविहं पन्नत्तं, तं जहा-दसवेयालियं कप्पियाकप्पियं ओवाइयं रायपसेणियं जीवाभिगमे पन्नवणा महापन्नवणा पमायप्पमायं नंदी अनुओगदाराइं देविंदत्थओ तंदुलवेयालियं चंदावेज्झयं सूरपन्नत्ती चंद पन्नत्ती ?] पोरिसिमंडलं मंडलपवेसो विज्जाचरणविणिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसोही मरणविसोही वीयरागसुयं संलेहणासुयं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, से त्तं उक्कालियं । से किं तं कालियं? कालियं अनेगविहं पन्नत्तं तं जहा- उत्तरज्झयणाइं दसाओ कप्पो ववहारो निसीहं महानिसीहं इसिभासियाइं जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती [चंदपन्नत्ती] खुडियाविमाणपविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरियावणियाओ निरयावलियाओ [कप्पियाओ] कप्पवडंसियाओ पुप्फियाओ पुप्फचूलियाओ वण्हिदसाओ । एवमाइयाई चौरासीइं पइण्णसहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं पइण्णगसहस्साई मज्झिमगाणं जिनवराणं चोद्दस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए-चउव्विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साइं, पत्तेयबुद्धावि तत्तिया चेव, से त्तं कालियं, से त्तं आवस्सयवैरित्तं, से त्तं अनंगपविटुं । [138] से किं तं अंगपविटुं ? अंगपविढे दुवालसविहं पन्नत्तं, तं जहा- आयारो सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणाइं विवागसुयं दिहिवाओ । दीपरत्नसागर संशोधितः] [14] [44-नंदीसूयं] Page #16 -------------------------------------------------------------------------- ________________ [139] से किं तं आयारे? आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विनय-वेनैय सिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तीओ आघविज्जंति0. से समासओ पंचविहे पन्नत्ते तं जहा-नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे, आयारे णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए पढमे अंगे दो सयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समुद्देसणकाला अट्ठारसपयसहस्साणि पयग्गेणं, संखेज्जा अक्खरा अनंतागमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जंति निंदसिज्जंति से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणा आघविज्जइ, से त्तं आयारे । [140] से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोयालोए सूइज्जइ सुत्तं-140 जीवा सूइज्जंति अजीवा सूइज्जति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूयगडे णं असीयस्स किरियावाइ-सयस्स चौरासीईए अकिरियावाईणं सत्तट्टीए अन्नाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए ठाविज्जइ, सूयगडे णं परित्ता वायणा संखेज्जा अनुओगारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए बीए अंगे दो सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसं पयसहस्साणि पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जति निंदसिज्जति उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणा आघविज्जइ0 से त्तं सूयगडे । [141] से किं तं ठाणे? ठाणे णं जीवा ठाविज्जंति अजीवा ठाविज्जति जीवाजीवा ठाविज्जंति ससमए ठाविज्जइ परसमए ठाविज्जइ ससमय-परसमए ठाविज्जइ लोए ठाविज्जइ अलोए ठाविज्जइ लोयालोए ठाविज्जइ ठाणे णं टंका कूडा सेला सिहारिणो पब्भारा कुंडाइं गुहाओ आगरा दहा नईओ आघविज्जंति0 ठाणे णं एगाइयाए एगुत्तरियाए वुड्ढीए दसट्ठाणग-विवड्ढियाणं भावाणं परूवणा आघविज्जइ0, ठाणे णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से गं अंगठ्ठयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एगवीसं उद्देसणकाला एगवीसं समुद्देसणकाला बावत्तरिं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जति निंदसिज्जति उवदंसिज्जंति से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणा आघविज्जइ0, से त्तं ठाणे । [142] से किं तं समवाए? समवाए णं जीवा समासिज्जति अजीवा समासिज्जति जीवाजीवा समासिज्जंति ससमए समासिज्जइ परसमए समासिज्जइ ससमयपरसमए समासिज्जइ लोए समासिज्जइ अलोए समासिज्जइ लोयालोए समासिज्जइ समवाए णं एगाइयाणं एगत्तरियाणं ठाणसयविवढियाणं भावाणं परूवणा आघविज्जइ0 द्वालसविहस्स य गणिपिडगस्स पल्लवमग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ [दीपरत्नसागर संशोधितः] [15] [44-नंदीसूयं] Page #17 -------------------------------------------------------------------------- ________________ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए चउत्थे अंगे एगे सुयक्खंधे एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोयाले पयसयसहस्से पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जंति जाव उवदंसिज्जंति से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणा आघविज्जइ0 से त्तं समवाए । [143] से किं तं विवाहे ? विवाहे णं जीवा विआहिज्जंति अजीवा विआहिज्जंति जीवाजीवा विआहिज्जति ससमए विआहिज्जति परसमए विआहिज्जति ससमय-परसमए विआहिज्जति लोए विआहिज्जति अलोए विआहिज्जति लोयालोए विआहिज्जति, वियाहस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ से णं अंगठ्ठयाए पंचमे अंगे एगे सयक्खंधे एगे साइरेगे अज्झयणसए दस उद्देसगसहस्साई सत्तं-143 दस समुद्देसग सहस्साइं छत्तीसं वागरण सहस्साइं दो लक्खा अट्ठासीइं पयसहस्साई पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्तातसा अनंताथावरा सासय-कड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण-परूवणा आघविज्जइ0 से त्तं वियाहे । [144] से किं तं नायाधम्मकहाओ? नायाधम्मकहासु णं नायाणं नगराइं उज्जाणाई चेइयाइं वनसंडाइं समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इढिविसेसा भोगपरिच्चाया पव्वज्जाओ परिआया सुयपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपच्चक्खाणाई पाओवग-मणाई देवलोगगमणाइं सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति0 दस धम्मकहाणं वग्गा, तत्थणं एगमेगाए धम्मकहाए पंचं पंच अक्खाइयासयाइं एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाइं एगमेगाए उवक्खाइयाए पंच पंच अक्खाइओवक्खाइयासयाई, एवमेव सपुव्वावरेणं अदधुढाओ कहानगकोडीओ हवंति त्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए छठे अंगे दो सुयक्खंधा एगूणवीसं अज्झयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखेज्जाइ पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा0 जिनपन्नत्ता भावा आघविज्जंति0 से एवं AyA0 आघविज्जइ0 से त्तं नायाधम्मकहाओ । [145] से किं तं उवासगदसाओ? उवासगदसासु णं समणोवासगाणं नगराइं उज्जाणाई चेइयाइं वनसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइया इढि विसेसा भोगपरिच्चाया परिआया सुयपरिग्गहा तवोवहाणाइं सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववास पडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईओ पुण बोहिलाभा अंतकिरियाओ य आघविज्जंति0 उवासगदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता दीपरत्नसागर संशोधितः] [16] [44-नंदीसूयं] Page #18 -------------------------------------------------------------------------- ________________ तसा अनंता थावरा सासय-कड - निबद्ध -निकाइया जिनपन्नत्ता भावा आघविज्जंति0 से एवं आया एवं नाया एवं विणाया एवं चरण-करण परूवणा आघविज्जइ0 से त्तं उवासगदसाओ । [146] से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं नगराई उज्जाणाइं चेइयाई वनसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इड्ढिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआया सुयपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाइं अंतकिरियाओ य आघविज्जंति0 अंतगडदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए अट्ठमे अंगे एगे सुयक्खंधे अट्ठ वग्गा अट्ठ उद्देसणकाला अट्ठ समुद्देसणकाला संखेज्जाई पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकड-निबद्ध-निकाइया जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जंति जाव उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरण-करण परूवणा आघविज्जइ से त्तं अंतगडदसाओ । सुत्तं-147 [147] से किं तं अनुत्तरोववाइयदसाओ ? अनुत्तरोववाइयदसासु णं अनुत्तरोववाइयाणं नई उज्जाणाइं चेइयाइं वनसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइय परलो -इया इड्ढिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआगा सुयपरिग्गहा तवोवहाणाइं पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाइं अनुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतिकिरियाओ य आघविज्जंति0 अनुत्तरोववाइयदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जा ओपडिवत्तीओ, से णं अंगट्ठयाए नवमे अंगे एगे सुयक्खंधे तिन्नि वग्गा तिन्नि उद्देसणकाला तिन्नि समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड - निबद्ध निकाइया जिनपन्नत्ता भावा आघविज्जंति0 से एवं AyA0 आघविज्जइ0 से त्तं अनुत्तरोववाइयदसाओ । [148] से किं तं पण्हावागरणाई? पण्हावागरणेसु णं अट्टुत्तरं पसिणसयं अट्टुत्तरं अपसिणसयं अनुत्तरं पसिणापसिणसयं अंगुट्ठ-पसिणाई बाहु पसिणाइं अद्दाग पसिणाइं अन्ने य विचित्ता दिव्वा विज्जाइसया नागसुवण्णेहिं सद्धिं दिव्वं संवाया आधविज्जंति0 पण्हावागरणाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंत अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड - निबद्ध - निकाइया जिनपन्नत्ता भावा आघविज्जंति जाव उवदंसिज्जंति, से एवं आया एवं नाया एवं विण्णाया एवं चरण- करण- परूवणा आघविज्जइ0 से तं पण्हावागरणाई । [149] से किं तं विवागसुयं ? विवागसुए णं सुकड - दुक्कडाणं कम्माणं फलविवागे आघविज्जइ0, तत्थ णं दस दुहविवागा दस सुहविवागा । [दीपरत्नसागर संशोधितः ] [17] [44-नंदीसूयं] Page #19 -------------------------------------------------------------------------- ________________ से किं तं दुहविवागा? दुहविवागेसु णं दुहविवागाणं नगराइं उज्जाणाइं वनसंडाई चेइयाई समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इढिविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुक्कुलपच्चायाईओ दुल्लहबोहियत्तं आघविज्जइ0 सेत्तं दुहविवागा । ___ से किं तं सुहविवागा? सुहविवागेसु णं सुहविवागाणं नगराइं उज्जाणाइं वनसंडाइं चेइयाई समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इढिविसेसा भोगपरिच्चागा पव्वज्जाओ परिआया सुयपरिग्गहा तवोवहाणाइं सेलंहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगसमणाई सुहपरंपराओ स्कुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जति0 से त्तं सुहविवागा । विवागसुयस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए इक्कारसमे अंगे दो सुयक्खंधा वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासय-कड-निबद्धनिकाइया जिनपन्नत्ता भावा आघविज्जंति0 से एवं AyA0 आघविज्जइ0 से त्तं सुत्तं-150 [150] से किं तं दिट्ठिवाए ?, दिट्ठिवाए णं सव्वभावपरूवणा आघविज्जर्3a से समासओ पंचविहे पन्नत्ते तं जहा - परिकम्मे सुत्ताइं पुव्वगए अनुओगे चूलिया । से किं तं परिकम्मे? परिकम्मे सत्तविहे पन्नत्ते तं जहा-सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाढसेणियापरिकम्मे उवसंपज्जणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे चयाचयसेणियापरिकम्मे । से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया-परिकम्मे चउद्दसहविहे पन्नत्ते तं जहामाउगापयाइं एगट्ठियपयाइं अट्ठापयाई पाढो आगासपयाइं केउभूयं रासिबर्3ह एगगुणं दुगुणं तिगुणं केउभूय पडिग्गहो संसार पडिग्गहो नंदावत्तं सिद्धावत्तं, से त्तं सिद्धसेणियापरिकम्मे । से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चउद्दसविहे पन्नत्ते तं जहामाउगापयाइं एगट्ठियपयाइं अट्ठापयाइं पाढो आगासपयाइं केउभूयं रासिबर्3ह एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं मणुस्सावत्तं सेत्तं मणुस्ससेणियापरिकम्मे । ___se किं तं पुट्ठसेणियापरिकम्मे ? पुढसेणियापरिकम्मे इक्कारसविहे पन्नत्ते तं जहा-पाढो आगासपयाइं केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं पुट्ठावत्तं सेत्तं पुट्ठसेणियापरिकम्मे । से किं तं ओगाढसेणियापरिकम्मे ? तं इक्कारसविहे पन्नत्ते तं जहा-पाढो आगासपयाइं केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसापडिग्गहो नंदावत्तं । उवसंपज्जणावत्तं सेत्तं उवसंपज्जणसेणियापरिकम्मे, से किं तं विप्पजहणसेणियापरिकम्मे इक्कारसविहे पन्नत्ते तं जहा-पाढो आगासपयाइं केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं विप्पजहणावत्तं सेत्तं विप्पजहणसेणियापरिकम्मे । से किं तं चयाचय-सेणियापरिकम्मे ? तं एक्कारसविहे पन्नत्ते तं जहा-पाढो आगासपयाडं केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं चुयाचुयावत्तं सेत्तं चुयाग्यसेणियापरिकम्मे छ चौक्कनैयाइं सत्त तेरासियाई सेत्तं परिकम्मे । / [दीपरत्नसागर संशोधितः] [18] [44-नंदीसूयं] Page #20 -------------------------------------------------------------------------- ________________ से किं तं सुत्ताइं ? सुत्ताइं बावीसं पन्नत्ताइं, तं जहा -उज्जुसुयं परिणयापरिणयं बहुभंगियं विजयचरियं अनंतरं परंपरं सामाणं संजूहं संभिन्नं आहच्चायं सोवत्थियं घंटं नंदावत्तं बहुलं पुट्ठापुट्ठ वियावत्तं एवंभूयं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वओभद्दं पन्नासं दुप्पडिग्गहं इच्चेइयाइं बावीसं सुत्ताइं छिन्नच्छेय-नैयाणि ससमयसुत्तपरिवाडीए इच्चेइयाइं बावीसं सुत्ताइं अच्छिन्नच्छेयनैयाणि आजीवियसुत्त-परिवाडीए इच्चेइयाइं बावीस सुत्ताइं तिगनैयाणि तेरासियसुत्तपरिवाडीए, इच्चेइयाइं बावीसं सुत्ताइं चौक्कनैयाणि ससमयसुत्त-परिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीइं सुत्ताइं भवंतीति मक्खायं से त्तं सुत्ताइं । से किं तं पुव्वगए? पुव्वगए चउद्दसविहे पन्नत्ते तं जहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिनत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विज्जाणुप्पवायं अवंझं पाणाइं किरियाविसालं लोकबिंदुसारं । उप्पायपुव्वस्स णं पुव्वस्स दस वत्थू चत्तारि चूलियावत्थू पन्नत्ता, अग्गेणीयपुव्वस्स णं चोद्दस वत्थू दुवालस चूलियावत्थू पन्नत्ता, वीरियपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलियावत्थू पन्नत्ता, अत्थिनत्थिप्पवायपुव्वस्स णं अट्ठारस वत्थू दस चूलियावत्थू पन्नत्ता, नाणप्पवायपुव्वयस्स णं बारस वत्थू पन्नत्ता, सच्चप्पवायपुव्वस्स णं दोन्नि वत्थू पन्नत्ता, आयप्पवायसुत्तं-150 पुव्वस्स णं सोलसवत्थू पन्नत्ता, कम्मप्पवायपुव्वस्स णं तीसं वत्थू पन्नत्ता, पच्चक्खाण प्पवाय पुव्वस्स णं वीसं वत्थू पन्नत्ता, विज्जाणुप्पवायपुव्वस्स णं पन्नरस वत्थू पन्नत्ता, अवंझपुव्वस्स णं बारस वत्थू पन्नत्ता, पाणाउपुव्वस्स णं तेरस वत्थू पन्नत्ता, किरिया विसाल पुव्वस्स णं तसं वत्थू पन्नत्ता लोकबिंदुसारपुव्वस्स णं पणुवीसं वत्थू पन्नत्ता । [151] दस चोद्दस अट्ठ अट्ठारसेव बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अनुप्पवाययंमि ॥ [152] बारस इक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोदसमे पन्नवीसाओ । / [153] चत्तारि दुवालस अट्ठ चेव दस चेव चुल्लवत्थूणि । आइल्लाण चउण्हं सेसाणं चूलिया नत्थि । / [154] से त्तं पुव्वगए । से किं तं अनुओगे ? अनुओगे दुविहे पन्नत्ते taM0 मूलपढमानुओगे गंडियानुओगे य । से किं तं मूलपढमानुओगे ? मूलपढमानुओगे णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाई आउं चवणाई जम्मणाणि य अभिसेया रायवरसिरीओ पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणहरा अज्जा पवत्तिणीओ संघस्स चउव्विहस्स जं च परिमाणं जिण-मणपज्जव ओहिनाणी समत्तसुयनाणिणो य वाई अनुत्तरगई य उत्तरवेउव्विओ य मुणिणो जत्तिया सिद्धा सिद्धिपहो जह देसिओ जच्चिरं च कालं पाओवगया जे जहिं जत्तियाई भत्ताई छेइत्ता अंतगडे मुनिवरुत्तमे तमरओघ - विप्पमुक्के मुक्खसुहमनुत्तरं च पत्ते, एते अन्ने य एवमाई भावा मूलपढमानुओगे कहिया, से त्तं मूलपढमानुओगे । से किं तं गंडियानुओगे ? गंडियानुओगे कुलगरगंडियाओ तित्थयर - गंडियाओ चक्कवट्टिगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेवगंडियाओ उस्सप्पिणीगंडियाओ चित्तंतरगंडियाओ अमर-नर- तिरिय - निरय- गइ-गमन - विविह-परियट्टणेसु एमाओ गंडियाओ आघ-विज्जंति0 से त्तं गंडियानुओगे, से त्तं अनुओगे । [दीपरत्नसागर संशोधितः ] [19] [44-नंदीसूयं] Page #21 -------------------------------------------------------------------------- ________________ से किं तं चूलियाओ ? चूलियाओ आइल्लाणं चउण्हं पुव्वाणं चूलिया, सेसाइं पुव्वाइं अचूलियाई, से त्तं चूलियाओ । दिट्ठिवायस्स णं परित्ता वायणा संखेज्जा अनओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ, से णं अंगठ्ठयाए बारसमे अंगे एगे सुयक्खंधे चोद्दसपुव्वाइं संखेज्जावत्थू संखेज्जा चुल्लवत्थू संखेज्जापाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडियाओ संखेज्जाओ पाहुड-पाहुडियाओ संखेज्जाइं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा0 जाव उवदंसिज्जंति, से एवं आया जाव आधविज्जंति, से त्तं दिद्विवाए । [155] इच्चेइयंमि दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेऊ अनंता कारणा अनंता अकारणा अनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा पन्नत्ता । [156] भावमभावा हेऊमहेऊ कारणमकारणा चेव । / जीवाजीवा भवियमभविया सिद्धा असिद्धा य । / [157] इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं सुत्तं-157 संसारकंतारं अनुपरियट्टिसु, इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्न काले परित्ता जीवा आणाए विराहिता चाउरंतं संसारकंतारं अनुपरियदृति, इच्चेइयं दुवालसंगं गणिपिडगं अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अनुपरियट्टिस्संति, इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवइंसु, इच्चेइयं दुवालसंगं गणिपिडगं par3अप्पन्न काले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवयंति, इच्चेइयं दुवालसंग गणिपिडगं अनागए काले अनंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवैस्संति, इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ भुविं च भवै य भविस्सइ य, धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, से जहानामए पंचत्थिकाए न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवै य भविस्सइ य धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवै य भविस्सइ य धुवे नियए सासए अक्खए अव्वए अवहिए निच्चे से समासओ चउव्विहे पन्नत्ते, तं जहा- दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खेत्तओ णं सुयनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ, कालओ णं सुयनाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावओ णं सुयनाणी उवउत्ते सव्वे भावे जाणइ पासइ । [158] अक्खर सण्णी सम्मं साइयं खलु सपज्जवसियं च । गमियं अंगपविद्वं सत्तवि एए सपडिवक्खा । / [159] आगम-सत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिहु~ / बिंति सुयनाणलंभं तं पुव्वविसारया धीरा । / [160] सुस्सूसइ पडिपुच्छइ सुणै गिण्हइ य ईहए यावि । तत्तो अपोहए वा धारेइ वा सम्मं । / दीपरत्नसागर संशोधितः] [20] [44-नंदीसूयं] Page #22 -------------------------------------------------------------------------- ________________ [161] मूअं हुंकारं वा बाढक्कार पडिपुच्छं वीमंसा । तत्तोपसंगपारायणं च परिणिट्ठ सत्तमए ॥ [162] सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसओ भणिओ । तइओ य निरवसेसो एस विही होइ अनुओगे ॥ [163] से त्तं अंगपविट्टं, से त्तं सुयनाणं से त्तं परोक्खं, से त्तं नंदी । मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च "नंदीसूर्य - पढमा चूलिया" सम्मत्तां 44 [दीपरत्नसागर संशोधितः ] नंदीसुयं-पढमं चूलियासुत्तं सम्मत्तं [21] [44-नंदीसूयं] Page #23 -------------------------------------------------------------------------- ________________ अणुन्नानंदी-1 परिसिहं-1-अणुन्नानंदी [1] से किं तं अणुन्ना ? अणुन्ना छव्विहा पन्नत्ता, तं जहा-नामाणुन्ना ठवणाणुन्ना दव्वाणुन्ना खेत्ताणुन्ना कालाणुन्ना भावणुन्ना । से किं तं नामाणुन्ना ? नामाणुन्ना-जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा अणुण्णा त्ति नामं कीरै से त्तं नामाणुन्ना । से किं तं ठवणाणुन्ना ? ठवणाणुन्ना जं णं कट्ठकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा चित्तकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघातिमे वा अक्खे वा वराडए वा एगे वा अनेगे वा सब्भावठवणाए वा असब्भावठवणाए वा अणुण्ण त्ति ठवणा ठविज्जति से त्तं ठवणाणुन्ना, नाम-ठवणाणं को पतिविसेसो नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा । से किं तं दव्वाणुन्ना ? दव्वाणुन्ना दुविहा पन्नत्ता तं जहा-आगमतो य नोआगमतो य । से किं तं आगमतो दव्वाणुन्ना ? आगमतो दव्वाणुन्ना- जस्स णं अणुण्णत्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीनक्खरं अनच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अविच्चामेलियं पडिपुन्नं पडिपुन्नघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अनुवओगो दव्वं इति कट्ट, नेगमस्स एगे अनुवउत्ते आगमतो एगा दव्वाणुन्ना दोण्णि अनुवउत्ता आगमतो दोण्णि दव्वाणुन्नाओ तिण्णि अनुवउत्ता आगमओ तिण्णि दव्वाणुन्नाओ एवं जावतिया अनुवउत्ता तावतियाओ दव्वाणुन्नाओ, एवमेव ववहारस्स वि संगहस्स एगे वा अनेगे वा अनुवउत्तो वा अनुवउत्ता वा सा एगा दव्वाणुन्ना । उज्जुसुअस्स एगे अनुवउत्ते आगमतो एगा दव्वाणुन्ना, पुहत्तं नेच्छइ तिण्हं सद्दनयाणं जाणए अनुवउत्ते अवत्थू, कम्हा ? जति जाणए अनुवउत्ते न भवति, [जै अनुवउत्ते जाणए न भवै] से त्तं आगमतो दव्वाणुन्ना । से किं तं नो आगमतो दव्वाणुन्ना ? नो आगमतो दव्वाणुन्ना तिविहा पन्नत्ता तं जहाजाणगसरीर दव्वाणुन्ना भवियसरीर दव्वाणुन्ना जाणगसरीरभवियसरीरवरित्ता दव्वाणुन्ना । से किं तं जाणगसरीरदव्वाणुन्ना ? अणुन्न त्ति पदत्थाहिगारजाणगस्स जं सरीरं ववगयचुतचइयचत्तदेह जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा अहो णं इमे णं सरीरसमुस्सएणं जिणदिद्वेणं भावेणं अणुन्न त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिलुतो ? अयं घयकुंभे आसो अयं महकुंभे आसी, से त्तं जाणगसरीरदव्वाणन्ना । से किं तं भवियसरीरदव्वाणुन्ना ? जे जीवे जोणीजम्मणनिक्खंते इमेमं चेव सरीरसमुस्सएणं आदत्तेणं जिनदिद्वेणं भावेणं अनन्न त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खर्3a, जहा को दिलुतो ? अयं घयकुंभे भविस्सति अयं महकुंभे भविस्सति, से त्तं भवियसरीरदव्वाणुन्ना, से किं तं जाणगसरीरभवियसरीरवैरित्ता दव्वाणुन्ना ? तं तिविहा पन्नत्ता, तं जहा- लोइया कुप्पावयणिया लउत्तरिया य । से किं तं लोइया दव्वाणुन्ना ? लोइया दव्वाणुन्ना तिविहा पन्नत्ता, तं जहा- सचित्ता अचित्ता मीसिया । से किं तं सचित्ता दव्वाणुन्ना ? से जहानामए राया इ वा जुवराया इ ईसरे इ वा तलवरे इ वा माइंबिए इ वा कोडुबिए इ वा इब्भे इ वा सेट्ठी इ वा सेनावई वा सत्थवाहे इ वा कस्सइ कमि कारणे तुढे समाणे आसं वा हत्थिं वा उट्टे वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं [दीपरत्नसागर संशोधितः] [22] [44-नंदीसूयं] Page #24 -------------------------------------------------------------------------- ________________ वा दासिं वा अणुजाणेज्जा, से त्तं सचित्ता दव्वाणुन्ना । [taM0] से किं तं अचित्ता दव्वाणुन्ना ? से अणुन्नानंदी-1 जहानामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुंबिए इ वा इब्भे इ वा सेट्ठी इ वा सेनावई इ वा सत्थवाहे इ वा कस्सइ कंमि कारणे तुट्ठे समाणे आसणं वा सयनं वा छत्तं वा चामरं वा पडगं वा मौडं वा हिरण्णं वा सुवण्णं वा कंसं वा दूसं वा मणि-मोत्तिय संख-सिलप्पवालरत्तरयणादीयं संत-सार- सावइज्जं अनुजाणिज्जा, से त्तं अचित्ता दव्वाणुन्ना । से किं तं मीसिया दव्वाणुन्ना ? से जहानामए राया इ वा जुवराया इ vA0 जाव सत्थवाहे इ वा, कस्सइ कंमि कारणे तुट्ठे समाणे हत्थिं वा मुहभंडगमंडियं आसं वा थासग - चामरमंडियं सकडगं दासं वा दासिं वा सव्वालंकारविभूसियं अनुजाणिज्जा, से त्तं मीसिया दव्वाणुन्ना । सेत्तं लोइया दव्वाणुन्ना । I से किं तं कुप्पावयणिया दव्वाणुन्ना ? तं तिविहा पन्नत्ता, तं जहा - सचित्ता अचित्ता मीसिया । से किं सचित्ता दव्वाणुन्ना ? से जहानामए आयरिए इ वा उवज्झाए इ वा कस्सइ कंमिकारणे तुट्ठे समाणे आसं वा हत्थिं वा उट्टं वा गोणं वा खरं वा घोडं वा अयं वा एलगं वा दासं वा दासिं वा अनुजाणिज्जा, से त्तं सचित्ता दव्वाणुन्ना । से किं तं अचित्ता दव्वाणुन्ना ? तं से जहानाम आयरिए इ वा उवज्झाए इ वा कस्सइ कंमि कारणे तुट्ठे समाणे आसनं वा सयनं वा छत्तं वा चामरं वा पट्टं वा मौडं वा हिरण्णं वा सुवण्णं वा कंसं वा दूसं वा मणि- मोत्तिय संख-सिलप्पवाल- रत्तरयणमाईयं संत-सार-सावएज्जं अनुजाणिज्जा, से त्तं अचित्ता दव्वाणुन्ना । से किं तं मीसिया दव्वाणुन्ना ? से जहानामए आयरिए इ वा उवज्झाए इ वा कस्सइ कंमि कारणे तुट्ठे समाणे हत्थिं वा मुहभंडगमंडियं सं वा थासगचामरमंडियं सकडगं दासं वा दासिं वा सव्वालंकारविभूसियं अनुजाणिज्जा, से त्तं मीसिया दव्वाणुन्ना । सेत्तं कुप्पावयणिया दव्वाणुन्ना । से किं तं लउत्तरिया दव्वाणुन्ना ? तं तिविहा पन्नत्ता, तं जहा - सचित्ता अचित्ता मीसिया । से किं तं सचित्ता दव्वाणुन्ना ? तं, से जहानामए आयरिए इ वा उवज्झाए इ वा थेरे इवा पवत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेय इ वा सीसस्स वा सिस्सिणीए वा कंमि कारणे तुट्ठे समाणे सीसं वा सिस्सिणिं वा अणुजाणेज्जा, से त्तं सचित्ता दव्वाणुन्ना । से किं तं अचित्ता दव्वाणुन्ना ? से जहानामए आयरिए इ वा उवज्झाए इ वा थेरे इ वा पवत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कंमि कारणे तुट्ठे समाणे वत्थं वा पायं वा हिं कंबलं वा पायपुंछणं वा अनुजाणेज्जा, से त्तं अचित्ता दव्वाणुन्ना । से किं तं मीसिया दव्वाणुन्ना ? से जहानामए आयरिए इ वा उवज्झाए इ वा थेरे इ वा पवत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कंमि कारणे तुट्ठे समाणे सिस्सं वा सिस्सिणिं वा सभंड- मत्तोवगरणं अनुजाणेज्जा, से त्तं मीसिया दव्वाणुन्ना । से त्तं लउत्तरिया दव्वाणुन्ना । सेत्तं जाणगसरीरभवियसरीर-वैरित्ता दव्वाणुन्ना । से त्तं नोआगमतो दव्वाणुन्ना । से त्तं दव्वाणुन्ना । से किं तं खेत्ताणुन्ना? खेत्ताणुन्ना जे णं जस्स खेत्तं अनुजाणति जत्तियं वा खेत्तं जिं वा खेत्ते, से त्तं खेत्ताणुन्ना । से किं तं कालाणुन्ना? कालाणुन्ना जे णं जस्स कालं अनुजाणति जत्तियं वा कालं जिं वा काले अनुजा-णति तं जहा-तीतं वा पडुप्पन्नं वा अनागतं वा वसंतं हेमंतं पाउसं वा अवत्थाणहेउं, से त्तं कालाणुन्ना । [दीपरत्नसागर संशोधितः] [23] [44-नंदीसूयं] Page #25 -------------------------------------------------------------------------- ________________ से किं तं भावाणुन्ना? भावाणुन्ना तिविहा पन्नत्ता, तं जहा - लोइया कुप्पावयणिया अणुन्नानंदी-1 लउत्तरिया । से किं तं लोइया भावाणुन्ना लोइया भावाणुन्ना से जहानामए राया इ वा जुवराया इ वा जाव तुट्ठे समाणे कस्सइ कोहाइभावं अनुजाणिज्जा से त्तं लोइया भावाणुन्ना । से किं तं कुप्पावयणिया भावान्ना कुप्पावयणिया भावाणुन्ना से जहानामए केइ आयरिए इ वा जाव कस्सइ कोहाइभावं अनुजाणिज्जा सेत्तं कुप्पावयणिया भावाणुन्ना । से किं तं लउत्तरिया भावाणुन्ना लउत्तरिया भावाणुन्ना से जहानामए आयरिए इ वा जाव कम्मि कारणे तुट्ठे समाणे कालोचियनाणाइगुण- जोगिणो विणीयस्स खमाइपहाणस्स सुसीलस्स सिस्सस्स तिविहेणं तिगरणविसुद्धेणं भावेणं आयारं वा सूयगडं वा ठाणं वा समवायं वा विवाहपन्नत्तिं वा नायाधम्मकहं वा उवासगदसाओ वा अंतगडदसाओ वा सव्वदव्वगुण-पज्जवेहिं सव्वाणुओगं वा अनुजाणिज्जा से त्तं लउत्तरिया भावणुन्ना, से त्तं भावाणुन्ना । [2] किमणुन्ना कस्स 'णुन्ना केवतिकालं पवत्तिया आदिकर पुरिमताले पवत्तिया उसभसेनस्स । / 'णुन्ना । [3] अणुन्ना उण्णमणी नमणी नामणी ठवणा पभवो पभावणं पयारो । तदुभय हिय मज्जाया नाओ मग्गो य कप्पो य । / [4] संगह संवर निज्जर ठीकरणं चेव जीववुढिपयं । पदपवरं चेव तहा वीसमणुन्ना नामाई ॥ * नंदी सुत्ते पढमं परिसिहं "अणुन्ना नंदी' समत्ता * परिसिहं - 2 जोगनंदी 0 0 [1] नाणं पंचविहं पन्नत्तं तं आभिनिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं, तत्थ णं चत्तारि नाणाई ठप्पाई ठवणिज्जाइं नो उद्दिस्संति नो समुद्दिस्संति नो अणुन्नविज्जंति, सुयनाणस्स पुण उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, जै सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अणुओगो य पवत्तै ? किं अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? गोयमा ! अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पव्वत्तै अंगबाहिरस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै । इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, जै पुण अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै किं कालियस्स उद्देसो समुद्देसो अन्ना अनुओगो य पवत्तै उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? गोयमा ! कालियस्स वि उद्देसो जाव पवत्तै, उक्कालियस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै । इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्त, उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै किं आवस्सगस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? आवस्सगवैरित्तस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? आवस्सगस्स वि उद्देसो जाव पवत्तै, आवस्सगवैरित्तस्स वि उद्देसो जाव पवत्तै । जै आवस्सगस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, किं सामाइयस्स चउवीस[दीपरत्नसागर संशोधितः ] [44-नंदीसूयं] [24] Page #26 -------------------------------------------------------------------------- ________________ त्थयस्स वंदणस्स पडिक्कमणस्स काउस्सग्गस्स पच्चक्खाणस्स ? सव्वेसिं एतेसिं उद्देसो समुद्देसो जोगनंदी-1 अणुन्ना अनुओगो य पवत्तै । जै आवस्सगवैरित्तस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, किं कालियसुयस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? उक्कालियसुयस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै ? कालियस्स वि उद्देसो0 पवत्तै उक्कालियस्स वि पवत्तै । जै उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अणुओगो य पवत्तै किं दसवेकालियस्स कप्पियाकप्पियस्स चुल्लकप्पसुयस्स महाकप्पयस्स उववाइयसुयस्स रायपसेणीयसुयस्स जीवाभिगमस्स पन्नवणाए महापन्नवणाए पमायप्पमायस्स नंदीए अनुओगदाराणं देविंदथयस्स तंदुलवेयालियस्स चंदाविज्झयस्स सूरपन्नत्तीए [चंदपन्नत्तीए ?] पोरिसिमंडलस्स मंडलप्पवेसस्स विज्जाचरणविनिच्छियस्स गणिविज्जाए संलेहणासुयस्स विहारकप्पस्स वीयरागसुयस्स झाणविभत्तीए मरणविभत्तीए मरणविसोहीए आयविभत्तीए आयविसोहीए चरणविसोहीए आउरपच्चक्खाणस्स महापच्चक्खाणस्स ? सव्वेसिं एएसिं उद्देसो समुद्देसो अणुन्जा अनुओगो य पवत्तै । जै कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै किं उत्तरज्झयणाणं दसाणं कप्पस्स ववहारस्स निसीहस्स महानिसीहस्स इसिभासियाणं जंबुद्दीवपन्नत्तीए [चंदपन्नत्तीए] दीवपन्नत्तीए सागरपन्नत्तीए खुडियाविमाणपविभत्तीए महाल्लियाविमाणपविभत्तीए अंगचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववायस्स वरुणोववायस्स गरुलोववायस्स धरणोववायस्स वेसमणोववायस्स वेलंधरोववायस्स देविंदोववायस्स उट्ठाणसुयस्स समुट्ठाणसुयस्स नागपरियावणियाणं निरयावलियाणं कप्पियाणं कप्पवडिसियाणं पुप्फियाणं पुप्फचूलियाणं वण्हियाणं वण्हिदसाणं आसीविसभावणाणं दिद्विविसभावणाणं चारणभावणाणं सुमिणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं सव्वेसि पि एएसिं उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै । जै अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अनुओगे य पवत्तै, किं आयारस्स सूयगडस्स ठाणस्स समवायस्स विवाहपन्नत्तीए नायाधम्मकहाणं उवासगदसाणं अंतगडदसाणं अनुत्तरोववाइयदसाणं पण्हावागरणाणं विवागसुयस्स दिट्ठिवायस्स ? सव्वेसि पि एएसिं उद्देसो जाव पवत्तै । ___ इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाए साहुणीए उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अणुजाणामि । * नंदी सुत्ते बियं परिसिहं जोगनंदी समत्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "नंदीसूयं"-चूलिया सम्मत्ता ॥ 44 नंदीसूयं पढमा चूलिया सम्मत्ता दीपरत्नसागर संशोधितः] [25] [44-नंदीसूर्य]