Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आराधना
वीर जैन
श्री महावी
कोबा.
अमृतं
अमृत
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
P14040
www.kobatirth.org :
॥ श्री गच्छाचार सूत्रम् ।।
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
? સંશોધન કરી.
કરી
Cike he (els"
He Ibis
જેઓએ એકલા
Siricile
પૂ. આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ.સા.ના ચરણે શત્ શત્ વંદન...
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवसूर तपागच्छ समाचारी संरक्षक-सुविहित सिध्धांत पालक बहुश्रुतोपासक-गीतार्थवयं-चारित्र चूडामणि-आगमोध्धारक पूज्यपाद आचार्यदेवेश
श्री आनंदसागर सूरीश्वरजी महाराजा संशोधित-संपादित ४५ आगमेषु
॥श्री गच्छाचार सूत्रं॥
आलेखन कार्य-प्रेरक-वाहक . प्रवचन प्रभावक पू. आ.श्री हेमचन्द्रसागर सूरिजी म.सा. शिष्यरत्न पू. गणिवर्यश्री पूर्णचन्द्रसागरजी म.सा.
* आलेखन कार्यवाहक संस्था पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय-सुरत
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आलेखन कार्ये किंचित संस्मरणाणि * आलेखन कार्ये आशीवृष्टि कारका :
पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. आलेखन कार्य के चित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू.पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र ।
- आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला) - प्रथम संस्करण - सं. २०६१, का.सु.५. - कृति - २५० - कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च|| - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरतो . व्यवस्थापका:
श्री उषाकांतभाई झवेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले ,गोपीपुरा, काजी- मेदान,
तीनबत्ती, सुरत. दूरभाष - २५९८३२६( ०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरत।
संपादक श्री
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
તો પ્રાથનો કે વસ્થ અઢારિસા પાણી સુષમા-ઢોષ રૂપિયા, ઢી; મારો વર્લ્ડ ટૂના...! – દૂતો નિમાયમો
દુબકાળે જિનાગમ-જિન પ્રતિમા ભવિયણ કું આધારા...
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે..આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે.
આગમોની રચના કાળઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પુર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી.
ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી.
પ્રથમ વાચના - વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધદેશની || Rા-થનો |
संपादक श्री
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્કુલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે.
દ્વિતીય વાચના:- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ર૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના” દૃષ્ટિ ગોચર થાય છે.
તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધમધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામશેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ.સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ પ્રાથના |
संपादक श्री
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyaradir વાચનામાં અગિયાર અંગો અને દશ પૂર્વેના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં ‘લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે” આ વાત જણાવી આવો ભયંકર દુકાલ વીર વિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ.ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર નિ.સં.૧૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ.
પંચમ વાચના:- વીર સં. ૮૩૦થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવઢિંગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં પ્રાર્થના
संपादक श्री
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર નિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રુતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા.
છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી “સાગરશાખા'ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ ગામો શ્રા અભ્યાસ વરોવર સ્રરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી | પ્રાથનો ]
संपादक श्री
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
આચાર્યભગવંતો વર્ષો જુની શ્રમણસંઘની ફરજ અને જવાબદારી રૂ૫ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી| ઉપસ્થિત કરી.
રાજ્યદ્વારી ઉપદ્રવો, ધમધ ઝનુન, બ્રિટીશ હકુમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રત સરિતાને ધોધમાર વહેતી કરી છે.
- આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આચાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.' ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિહિત ગીતાર્થ આશર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦૦૦ વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ| પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી કોટી વંદના.
tપ્રાથના
संपादक श्री
॥
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्री गच्छाचार सूत्रं ॥
नमिऊण महावीरं तिअसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुयसमुद्दाओ ॥ १ ॥ ७१० ॥ अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्टिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥ २ ॥ जामद्धं जाम दिण पक्खं, मासं संवच्छरंपि वा । संभग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ॥ ३ ॥ लीला अलसमाणस्स, निरुच्छाहस्स वीमणं । पक्खाविकिखड़ अन्नेसिं, महाणुभागाणं साहुणं ॥ ४ ॥ उज्जमं सव्वथामेसु, घोरं वीरतवाइयं । लज्जं संक्कं अइकम्म, तस्स विरियं समुच्छले ॥ ५ ॥ वीरिएणं तु जीवस्स, समुच्छ लिएणं गोयमा !! जम्मंतरकए पावे, पाणि मुहुत्तेण निद्दहे ॥ ६ ॥ तम्हा निउणं निहाले, गच्छं सम्मग्गपट्ठियं । वसिज्ज तत्थ आजम्मं, गोयमा ! संजए मुणी ॥७ ॥ मेढी आलंबणं खंभं, दिट्ठी जाणं सुउत्तमं । सूरी जं होइ गच्छस्स, तुम्हा तं तु परिक्खए ॥ ८ ॥ भयवं ! केहिं लिंगेहिं, सूरिं | उम्मग्गचट्ठियं ? । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ॥ ९ ॥ सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्यं । पीढयाइपडीबद्धं | आउक्कायविहिंसगं ॥१०॥ मूलुत्तरगुणभट्टं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ १ ॥ छत्तीसगुणसमन्नागएण | तेणवि अवस्स दायव्वा । परसक्खिया विसोही सुट्ठवि वव्हारकुसलेणं ॥ २ ॥ जह सुकुलोऽवि विज्जो अन्नस्स कहेइ अत्तणो
॥ श्री गच्छाचार सूत्रं ॥
पू. सागरजी म. संशोधित
१
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वाहि। विजुवएसं सुच्चा पच्छा सो कम्म मायर३॥ ३॥ देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयो संगहे साहवरगं च, सुत्तत्थं च|| निहालई ॥ ४॥ संगहोवामहं विहिणा, न करेइ य जो गणी। सभणं समणिं तु दिक्खित्ता, सामायारि न गा (प्र० निगू) हए ॥५॥ बालाणं जो 3 सीसाणं, जीहाए उवलिंपए।न सम्भं मग्गं गाहेइ, सो सूरी जाण वेरिओ ॥६॥जीहाएवि लिहंतो न भद्दओ सारणा जहिं नथिोडंडेणविताडं तो स भद्दओ सारणा जत्थ ॥७॥सीसोऽवि वेरिओ सोउ, जो गुरुं नवि बोहए।पमायभइराधत्थं, सामायारीविराहय। |८॥ तुम्हारिसावि मुणिवर ! मायवसगा हवंति जइ पुरिसा। तो को अन्नो अम्हं आलंबण हुज संसारे? ॥९॥ नाणमि दंसणम्मि य चरणमि यतिसुवि समयसारेसु।चोएइ जो ठवेउं गणमष्याणं यसो य गणी॥ २०॥ पिंडं उवहिं च सिज उग्गभउभ्ययाणेसण चारित्तरखणहा सोहितो होइ सचरिती॥ १॥ अपरिस्सावी सम्म समयासी चेव होइ कज्जेसु। सो रक्खइ चक्खंपिव सबालवुड्डा उलं गच्छं ॥२॥सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ।सो नवरि लिंगधारी संजमजोए (प्र० सारे ) निस्सारो ॥३॥कुलगामनगररज पयहिअ जो तेस कण अममत्ती सोनवरि लिंगधारी संजमजोएण निस्सारो॥४॥ विहिा जो उचोएड, सुत्तं अत्थं च गाहएसो धण्णो सो य पुण्णो य, स बंधू मुक्खदायगो॥५॥स एव भव्वसत्ताणं, चक्खुभूए वियाहिए। दंसेइ जो जिणुद्दिटुं, अणुद्वाणं जहट्ठिअं ॥६॥तित्थ्यरसमो सूरी सम्म जो जिणमयं प्यासेइआणं अइक्कमंतो सो कापुरिसोनसप्पुरिसो॥७॥भट्ठायारो सूरी भट्ठायाराणुवेक्खओ सूरी। उभगठिओ सूरी तिन्निवि मागं पणासंति ॥८॥ उम्मग्गठिए सम्भग्गनासए जो अ सेवए सूरी। निअमेणं सो गोयम! अध्यं पाडे । ॥श्री गच्छाचार सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संसारे॥९॥उम्मगठिओ इक्कोऽवि नासए भव्वसत्तसंधाए। तंभागमणुसरंते जह कुत्तारू नरो होइ॥३०॥उम्मगमगसंपट्ठियाण सूरीण गोयमा! णूणी संसारो य अणंतो होइ य सम्मन्गनासीणं॥ १॥ सुद्धं सुसाहमगं कहमाणो ठवइ तइयपक्खंमि । अपाणं इयरो पुण गिहत्थधम्माओ चुक्केति॥ २॥ जइवि न सकं काउं सम्मं जिणभासियं अणुद्वाणी तो सम्म भासिज्जा जह भणियं खीणरागेहिं ॥३॥ ओसन्नोऽवि विहारे कम्मं सोहेइ सुलभबोही यो चरणकरणं विसुद्धं उवहिंतो परूविंतो॥४॥ सभ्भग्गभगसंपट्टियाण साहूण कुणइ वच्छल्लोओसहभेसजेहि यसयमन्नणं तु कारेइ ॥५॥भूए अस्थि भविस्संति केई तेलुकनमियकमजुयलाोजेसिं पहियकरणेकब(प्र० ल) द्धलक्खाण-वोलिहिइ(कालो)॥६॥तीआणागयकाले केई होहिंति गोयमा! सूरी जेसिं नामग्गहणेवि हुज्ज नियमेण पच्छित॥ ७॥जओसयरीभवंति अणविक्खयाइ जह भिच्चवाहा लोए। पडिपुच्छसोहिनोयण तम्हा उगुरू सया भयाइ॥८॥जो उप्यमायदोसेणं, आलस्सेणं तहेव योसीसवागंन चोएइ, तेण आणा विराहिया॥९॥संखेवेण भए सोम्म! , वणियं गुरुलक्खणी गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥ ४०॥ गीयत्थे जे सुसंविग्गे, अणालस्सी दढव्वए। अक्खलियचरित्ते सययं, रागहोसविवज्जए॥१॥ निद्ववियट्ठमयट्ठाणे, सुसियकसाए जिइंदिए। विहरिज्जा तेण सद्धिं तु, छउम्त्थेणवि केवली॥ २॥ जे अणहियपरमत्था, गोयमा! संजयमा भवो तम्हा ते 3 विवजिज्जा, दो गईपंथदायगे ॥३॥ गीयत्थस्स उ क्यणेणं, विसं हालाहलं पिबेनिव्विक्प्यो य भक्खिजा, तक्खणं जं समुद्दवे ॥४॥पमत्थाओ विसंणोतं, अभयरायणं खुतीनिविग्धं जं न तं मारे, मओवि अभयस्सभो ॥५॥अगीयत्थस्स ॥श्री गच्छाचार सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वयणेणं, अभयपि न धुंट५। जेण नो तं भवे अभ्यं, जं अगीयत्थदेसियं ॥ ६॥ परमत्थओ न तं अभयं विसं हालाहलं खु तीन तेण|| अजरामरो हुज्जा, तक्खणा निहणं वा ॥७॥अगीयत्थकुसीलेहि, संग तिविहेण वोसिरे। मुक्खमगंसिभ विग्धं, पहंभी तेणगे जहा ॥ ८॥ पज्जलियं हुयवहं दव, निस्संको तत्थ पवेसि अत्ताणं निद्दहिज्जाहि, नो कुसीलस्स अल्लिए ॥९॥ पजलंति जत्थ धगधगधगस्स गुरूणावि चोइए सीसा। रागहोसेण वियणुसएणं तं गोयम! न गच्छं ॥५०॥ गच्छो महाणुभावो तत्थ वसंताण निजरा विउला। सारणवारणचोअणमाईहिं न दोसपडिवत्ती॥१॥गुरूणो छंदणुवित्ती सुविणीए जियपरीसहे धीरे।णवि थद्धे णविलुद्धे णवि गारविए न विगहसीले ॥२॥खते दंते गुत्ते मुत्ते वेगभगमल्ली।दसविहामायारी-आवस्सगसंजभुजुत्ते ॥३॥खरफरुसकक्साएऽणिदुट्ठाइ निहरगिराए।निभच्छणनिद्धाडणमाईहिं न जे पउस्संति ॥४॥जे यन अकित्तिजणए नाजसजणए नऽकजकारीओन पवयणउड्डाहकरे कंठग्गयपाणसेसेऽवि ॥५॥ गुरूणा कज्जमजे खरककसदुनिहरगिराए। भणिए तहत्ति सीसा भणति तं गोयमा! गच्छं ॥ ६॥ दूरूझिअ पत्ताइसु ममत्तए निष्पिहे सरीरेऽवि। जायमजायाहारे बायालीसेसणाकुसले ॥७॥ तंपि न रूवरसत्थं न य वण्णत्थं न चेव दथ्यत्थं। संजमभरवहणत्थं अक्खोवंगंव वहणत्थं ॥ ८॥ वेयण वेयावच्चे ईरियट्ठाए य संजभट्टाए। तह पाणवत्तियार छटुं पुण धम्मचिंताए॥९॥ जत्थ य जिट्ठकणिटो जाणिजइ जिविणयबहमाणो। दिवसेणवि जो जिट्ठो न हीलिज्जइ स गोयमं! गच्छो ॥६०॥ जत्थ य अजाकप्यं पाणच्चाएवि घोरदुब्भिक्खोनय परिभुंजइ सहस गोयम! गच्छं त्यं भणियं ॥१॥जत्थ य अजाहि समं थेराविन | ॥श्री गच्छाचार सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| उल्लविंति गयदसणा । न य झायंती थीणं, अंगोवंगाई तं गच्छं॥२॥वज्ञह अप्पमत्ता अज्जासंसग्गि अग्गिविससरिसी। अजाणुचरो साहू लहइ अकित्तिं खुअचिरेण॥३॥थेरस्स तवस्सियस व बहुस्सुयस्सव पमाणभूअस्सोअज्जासंसग्गीए जणजपणयं हविजाहि॥४॥ किं पुण तरूणो अबहुस्सुओ यण याविह विगिढतवचरणो। अज्जासंसग्गीए जणजंपणयं न पाविजा? ॥५॥ जइवि सयं थिरचित्तो तहावि संसम्गिलद्धपसराए। अग्गिसभीवेव ध्यं विलिज चित्तं खु अज्जाए ॥६॥ सव्वत्थ इथिवगंमि अप्पमत्तो सया अवीसत्थो। नित्थरइ बंभचे तविवरीओ न नित्थर३॥७॥ सव्वत्थेसु विभुत्तो साहू सव्वत्थ होइ अव्यवसो।सो होइ अणपव्वसो अजाणं अणुचरंतो उ॥८॥ खेलपडिअमप्याणं न तरइ जह मच्छिा विमोएउ। अजाणुचरो साहू न तरइ अप्पं विमोएउ ॥ ९॥ साहुस्स नत्थि लोए अज्जासरिसी हु बंधणो उवा। धम्मेण सह ठवंतो न य सरिसो जाण असिलेसो ॥७०॥ वायामित्तेणवि जत्थ भट्ठचरित्तस्स निग्गह विहिणा। बहुलद्धिजुअस्सावि कीरइ गुरुणा तयं गच्छं ॥१॥ जत्थ य सन्निहिउक्खडआहडमाईण नामगहणेऽवि। पूईकम्मा भीआ| आउत्त। कप्पतिप्पेसु॥ २॥ म3ए निहुयसहावे हासदवविवजिए विगहमुक्के। असमंजसमकरिते गोअभूम? विहरंति॥ ३॥ मुणिणो नाणाभिगह दुक्करपच्छित्तमणुताणी जायइ चित्तचमकं देविंदाणंपि तं गच्छं ॥ ४॥ पुढविदगअगणिमारुयवणफइतसाणविविहजीवाणी मरणंतेविन पीडा कीरइ मणमा तयं गच्छं ॥५॥खजूरिपत्तमुंजेण, जो पमज्जे उक्स्सयो नो दया तस्स जीवेसु, सम्म जाणाहि गोयमा! ॥ ६॥ जत्थ् य बाहिरपाणिस्स बिंदुभित्तंपि गिम्हमाईसु। ताहासोसियाणा मरणेऽवि मुणी न गिण्हंति ॥७॥ | ॥श्री गच्छाचार सूत्र ॥ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इच्छिज्जइ जत्थ सया बीअपएणावि फासुयं उदयो आगमविहिणा निउणं गोयम्! गच्छं० ॥ ८॥ जत्थ य सूल विसूइय अन्नयरे वा|| विचित्तमायके। उम्पन्ने जलणुजालणाइन करेइ तं गच्छं ॥९॥ बीयपएणं सारूविगाइसड्ढाइमाइएहिं चाकारितो जयणाए गोयम! गच्छं० ॥८०॥ पुष्फाणं बीयाणं तयमाईणं च विविहदव्वाणी संघट्टणपरियावण जत्थ न कुज्जा तयं गच्छं ॥१॥हासं खेड्डा कंदम्य नाहियवायं न कीरए जत्था धावणडेवणलंधणममकारवण्णउच्चण॥ २॥ जत्थित्थीकरफरिसं अंतरिय कारणेऽवि उप्पन दिट्ठीविस दित्तगी विसे व वज्जिज्जए गच्छे ॥ ३॥ बालाए वुड्ढाए नत्तुय दुहियाए अहव भइणीए। न य कीरइ तणुफरिसं गोयम! गच्छं० ॥४॥ जस्थित्थीकरफरिसं लिगी अरिहाविसयमवि करिज्जातं निच्छयओ गोअम! जाणिज्जा मूलगुणभटुं॥५॥कीरइ बीअपएणं सुत्तमभणियं न जत्थऽविहिणा 3 । उपन्ने पुण बजे दिक्खाआयंकमाईए॥६॥ मूलगुणेहि विमुक्कं बहुगुणकलिअंपिलद्धिसंपण्णी उत्तमकुलेऽवि जायं निद्धाडिज्जइ तयं गच्छं ॥७॥ जत्थ हिरण्णसुवण्णे धणधण्णे कंसतंबफलिहाणी सयणाण आसणाण य झुसिराणं चेव परिभोगो ॥ ८॥ जत्थ य वारडिआणं तत्तडिआणं च तह य परिभोगो। मोत्तुं सुकिलवत्थं का मेरा तत्थ् गच्छम्मि? ॥ ९॥ जत्थ हिरण्णसुवण्णं हत्थेण परागयं (णगं) पि नो छिथ्ये। कारणसमप्पियंपि हु निभिसखणद्धपि तं गच्छं ॥९०॥ जत्थ य अज्जालद्धं पडिगहमाई विविहमुवगरणी परिभुंजइ साहूहिं तं गोयम! केरिसं गच्छं? ॥१॥अइदुल्लहभेसनं बलबुद्धिविवड्डणंपि पुद्धिकरं अजालद्धं भुंज का मेरा तत्थ गच्छंमि? ॥२॥एगो एगिथिए सद्धिं, जत्थ चिहिज गोयमा!। संजईए विसेसेणं, निम्मेरमं तु तु भासिमो॥३॥
| पू. सागरजी म. संशोधित
॥श्री गच्छाचार सूत्र।
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuri Gyanmandir
| दढचारितं मोत्तुं आइज्जं भयहरं च गुणरासिं। इक्को अज्झावेई तमणायारं न तं गच्छं ॥ ४ ॥ घणगज्जियहयकुहियं विज्ज दुग्गज्झगूढ हिययाओ। अज्जा अवारियाओ इत्थीरज्जं न तं गच्छं ॥ ५ ॥ जत्थ समुद्देसकाले साहूणं मंडलीइ अज्जाओ। गोयम् ! ठवंति पाए इत्थीरज्जं न तं गच्छं ॥ | ६ ॥ जत्थ मुणीण कसाए जगडिज्जंतावि परकसाएहिं । निच्छंति समुद्वेडं सुनिविट्ठो पंगुलो चेव ॥७॥ धम्मंतरा भीए भीए संसारगब्भवसहीणं । न उईरंति कसाए मुणी मुणीणं तयं गच्छं ॥ ८ ॥ कारणमकारणेणं अह कहवि मुणीण उट्ठहिं कसाए। उदिएवि जत्थ संभन्ति खामिज्जइ | जत्थ तं गच्छं ॥९॥ सीलतवदाणभावण चउविहधम्मंतराय भयभीए । जत्थ बहू गीअत्थे गोयम् ! गच्छं तयं भणियं ॥ १०० ॥ जत्थ य गोयम् ! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं वोसिरिय वइज्ज अन्नत्थ ॥ १ ॥ सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविज्जा। जं चारितगुणेहिं उज्जलं तं तु सेविना ॥ २ ॥ जत्थ य मुणिणो कयविक्कयाई कुव्वंति संजमुब्भट्ठा। तं गच्छं गुणसायर ! विसंव दूरं परिहरिजा ॥ ३ ॥ आरंभेसु पसत्ता सिद्धंत परम्मुहा विसयगिद्धा । मोत्तुं मुणिणो गोयम! वसिज मज्झे सुविहियाणं ॥ ४ ॥ तम्हा सम्म निहालेडं, गच्छं सम्मग्गपट्टियां वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयम्! ॥ ५ ॥ जड्डो वुड्ढो तहा सेहो, जत्थ रक्खे उवस्सयं । तरूणो वा जत्थ एगागी, का मेरा तत्थ भासियो ? ॥ ६ ॥ जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहिं । गोयम् ! तत्थ विहारे का | सुद्धी बंभचेरस्स? ॥ ७॥ जत्थ य उवस्सयाओ राई गच्छे मुहुत्तमित्तंपि । एगा रत्तिं समणी का मेरा तत्थ गच्छस्स ? ॥ ८ ॥ जत्थ य एगा समणी एगो समणो य जंपए सोम्म ! । निअबंधुणावि सद्धिं तं गागच्छं गच्छगुणहीणं ॥ ९ ॥ जत्थ जयारमयारं समणी जंपड़ गिहत्थपच्चक्खं ।
॥ श्री गच्छाचार सूत्रं ॥
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| पच्चक्खं संसारे अज्जा परिक्खिवइ अम्माणं ॥ ११० ॥ जत्थ य गिहत्थभासाइ भासए अज्जिया सुरुट्ठावि । तं गच्छं गुणसायर ! | समणगुणविवज्जियं जाण ॥ १॥ गणि गोयम ! जा उचियं, सेयं वत्थं विवज्जि । सेवए चित्तरूवाणि, न सा अज्जा वियाहिया ॥ २ ॥ सीवणं तुन्नणं भरणं, गिहत्थाणं तु जा करे। तिल्लउव्वट्टणं वावि, अप्पणो य परस्स य ॥ ३ ॥ गच्छइ सविलासगई सयणीयं तूलियं सबिब्बोयं । उव्वट्टेइ सरीरं सिणाणमाईणि जा कुणइ ॥ ४ ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काही तरुणाई अहिवडते अणुजाणे |सा उ पडिणीया ॥ ५ ॥ वुड्डाणं तरुणाणं रत्तिं अज्जा कहेइ जा धम्मंी सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ॥ ६ ॥ जत्थ य | समणीणमसंखडाई गच्छंभि नेव जायंति। तं गच्छं गच्छवरं गिहत्थभासाओ नो जत्थ ॥ ७॥ जो जत्तो वा जाओ नालोअइ दिवसपक्खिअं वावि। सच्छंदा समणीओ (प्र० उवसमणे) मयहरयाए न ठायंति ॥ ८ ॥ विंटल आणि पउंजंति गिलाणसेहीण नेव तिष्यंति। अणगाढे | आगाढं करेंति आगाढि अणगाढं ॥ ९ ॥ अजयणाए पकुव्वंति, पाहुणगाण अ वच्छलं। चित्तल्लयाणि सेवंति, चित्ता रयहरणा तहा ॥ १२० ॥ गइविब्भमाइएहिं आगारविगार तह पगासिंति। जह वुड्ढाणवि मोहो समुईरइ किं नु तरूणाणं? ॥ १ ॥ बहुसो उच्छोलिंती मुहनयणे | हत्थपायक क्खाओ। गिण्हेड़ रागमंडण भोइंति अ तह य कब्बट्टे ॥ २ ॥ जत्थ य थेरी तरूणी य थेरी तरूणी य अंतरे सुयइ । गोयम! तं गच्छवरं वरनाणचरित आहारं ॥ ३ ॥ धोइंति कंठिआओ पोइंति तह य दिंति पोत्ताणि। गिहकज्जचिंतगीओ न हु अज्जा गोयमा ! ताओ ॥४॥ खरघोडाइट्ठाणे वयंति ते वावि तत्थ वच्यंति। वेसित्थी संसग्गी उवस्सयाओ समीवंमि ॥ ५ ॥ सज्झायमुक्कजोगा धम्मका विगहपेसण
॥ श्री गच्छाचार सूत्रं ॥
पू. सागरजी म. संशोधित
८
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| गिहीणं । गिहिनिस्सजं वाहिंति संथवं तह करतीओ ॥ ६ ॥ समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंप्पण्णा, पसत्यपुरिसाणुगा ॥ ७॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायज्झाणजुत्ता य, संगहे अ विसारया ॥ ८॥ | जत्थुत्तरपडिउत्तरवडिआ अज्जा व साहुणा सद्धिं । पलवंति सुरूद्वावी गोअम! किंतेण गच्छेण ? ॥ ९ ॥ जन्थ य गच्छे गोअम! उप्पण्णे कारणंमि अज्जाओ। गणिणी पिट्ठिठिआओ भासती मउअसद्देणं ॥ १३० ॥ माऊए दुहिआए सुण्हाए अहव भइणिमाईणी जत्थ न अजा अक्खड़ गुत्तिविभेयं तयं गच्छं ॥ १ ॥ दंसणयारं कुणई चरितनासं जणेइ मिच्छतं । दुण्हवि वग्गेणज्जा विहारभेअं करेमाणी ॥ २ ॥ तंमूलं संसारं जणेइ अज्जावि गोयमा ! नूणं । तम्हा धम्भुवएसं मुत्तुं अन्नं न भासिज्जा ॥ ३ ॥ मासे २ उ जा सज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहिं, सव्वं तीए निरत्थयं ॥ ४॥ महानिसीहकप्पाओ, ववहाराओ तहेव यो साहसाहुणिअट्ठाए, गच्छायारं समुद्धिअ ॥५॥ पढंतु साहुणो एअं, असज्झायं विवज्जि । उत्तमं सुयनिस्संदं, गच्छायारं तु उत्तमं ॥ ६ ॥ गच्छायारं सुणित्ताणं, पढित्ता भिक्खुभिक्खुणी कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ॥ १३७ ॥ २०-८४६ ॥ इति श्री गच्छाचारपइण्णयं समत्तं ७॥ प्रभुमहावीर स्वामीनीपट्ट परंपरानुसार कोटीगण-वैरी शाखा- चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म०सा० शिष्य बहुश्रुतोपासक-सैलाना नरेश प्रतिबोधक -देवसूर तपागच्छ-समाचारी संरक्षक-आगमोध्धारक पूज्यपाद| आचार्य देवेश श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ़ प्रतापी, सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री पू. सागरजी म. संशोधित
॥ श्री गच्छाचार सूत्रं ॥
९
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चन्द्रसागर सूरीश्वरजी म.सा. शिष्य चारित्र चूडामणी, हास्यविजेता-मालवोध्यारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगमविशारद-नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यासप्रवर श्री अभयसागरजी म.सा. शिष्य शासन प्रभावक-नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म् भक्तिरसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघु गुरु भ्राता प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागर सू.म. शिष्य पू. गणिवर्य श्री पूर्णचन्द्र सागरजी म.सा. आ आगमिक सूत्र अंगे सं.२०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशक दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय सुरत द्वारा प्रकाशित करेल छे.
गच्छाचारे
१०
संपादक श्री
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal