Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
Catalog link: https://jainqq.org/explore/003258/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री अंतकृद्दशांग सूत्र ॥ श्री आगम-गुण-मञ्जूषा ॥ / / श्री भागम-गुण-मंभूषा । / II Sri Agama Guna Manjusa II (sacitra) preraka-संपादक अचलगच्छाधिपति प.पू. A. भ. स्व. श्री गुणसागर सूरीश्वरजी म.सा. Page #2 -------------------------------------------------------------------------- ________________ 6 6 6 6 6 6 6 6 6 6 6 6 6 6 6 6 11 अंगसूत्र 45 आगमो का संक्षिप्त परिचय 45 आगमो का संक्षिप्त परिचय 1) श्री आचारांग सूत्र :- इस सूत्र मे साधु और श्रावक के उत्तम आचारो का सुंदर वर्णन है । इनके दो श्रुतस्कंध और कुल 25 अध्ययन है । द्रव्यानुयोग, गणितानुयोग, धर्मकथानुयोग और चरणकरणानुयोगोमे से मुख्य चौथा अनुयोग है। उपलब्ध श्लोको कि संख्या 2500 एवं दो चुलिका विद्यमान है। 6) 2) श्री सूत्रकृतांग सूत्र :- श्री सुयगडांग नाम से भी प्रसिद्ध इस सूत्र मे दो श्रुतस्कंध और 23 अध्ययन के साथ कुलमिला के 2000 श्लोक वर्तमान मे विद्यमान है । 180 क्रियावादी, 84 अक्रियावादी, 67 अज्ञानवादी अपरंच द्रव्यानुयोग इस आगम का मुख्य विषय रहा है। 3) श्री स्थानांग सूत्र :- इस सूत्र ने मुख्य गणितानुयोग से लेकर चारो अनुयोंगो कि बाते आती है। एक अंक से लेकर दस अंको तक मे कितनी वस्तुओं है इनका रोचक वर्णन है, ऐसे देखा जाय तो यह आगम की शैली विशिष्ट है और लगभग 7600 श्लोक है। 4) श्री समवायांग सूत्र :- यह सूत्र भी ठाणांगसूत्र की भांति कराता है । यह भी संग्रहग्रंथ है। एक से सो तक कौन कौन सी चीजे है उनका उल्लेख है। सो के बाद देढसो, दोसो, तीनसो, चारसो, पांचसो और दोहजार से लेकर कोटाकोटी तक कौनसे कौनसे पदार्थ है उनका वर्णन है। यह आगमग्रंथ लगभग 1600 श्लोक प्रमाण मे उपलब्ध है। 5 ) श्री व्याख्याप्रज्ञप्ति सूत्र ( भगवती सूत्र ) :- यह सबसे bar3A सूत्र है, इसमे 42 शतक है, इनमे भी उपविभाग है, 1925 उद्देश है। इस आगमग्रंथ में प्रभु महावीर के प्रथम शिष्य श्री गौतमस्वामी गणधरादि ने पुछे हुए प्रश्नो का प्रभु वीर ने समाधान किया है । प्रश्नोत्तर संकलन से इस ग्रंथ की रचना हुई है। चारो अनुयोगो कि बाते अलग अलग शतको मे वर्णित है। अगर संक्षेप मे कहना हो तो श्री भगवतीसूत्र रत्नो का खजाना है। यह आगम 15000 से भी अधिक संकलित श्लोको मे उपलब्ध है। ज्ञाताधर्मकथांग सूत्र :- यह सूत्र धर्मकथानुयोग से है। पहले इसमे साडेतीन करोड कथाओ थी अब 6000 श्लोको मे उन्नीस कथाओं उपलब्ध है। 7) श्री उपासकदशांग सूत्र :- इसमें बाराह व्रतो का वर्णन आता है और 10 महाश्रावको जीवन चरित्र है, धर्मकथानुयोग के साथ चरणकरणानुयोग भी इस सूत्र मे सामील है । इसमे 800 से ज्यादा श्लोक है। 8) श्री अन्तकृद्दशांग सूत्र :- यह मुख्यतः धर्मकथानुयोग मे रचित है। इस सूत्र में श्री शत्रुंजयतीर्थ के उपर अनशन की आराधना करके मोक्ष मे जानेवाले उत्तम जीवो के छोटे छोटे चरित्र दिए हुए है। फिलाल 800 श्लोको मे ही ग्रंथ की समाप्ति हो जाती है । 9) श्री अनुत्तरोपपातिक दशांग सूत्र :- अंत समय मे चारित्र की आराधना करके अनुत्तर विमानवासी देव बनकर दूसरे भव मे फीर से चारित्र लेकर मुक्तिपद को प्राप्त करने वाले महान् श्रावको के जीवनचरित्र है इसलीए मुख्यतया धर्मकथानुयोगवाला यह ग्रंथ 200 श्लोक प्रमाणका है। 10) श्री प्रश्नव्याकरण सूत्र :- इस सूत्र मे मुख्यविषय चरणकरणानुयोग है। इस आगम में देव-विद्याघर-साधु-साध्वी श्रावकादि ने पुछे हुए प्रश्नों का उत्तर प्रभु ने कैसे दिया इसका वर्णन है । जो नंदिसूत्र मे आश्रव-संवरद्वार है ठीक उसी तरह का वर्णन इस सूत्र मे भी है । कुल मिला के इसके 200 श्लोक है। 11) श्री विपाक सूत्र :- इस अंग मे 2 श्रुतस्कंध है पहला दुःखविपाक और दूसरा सुखविपाक, पहेले में 10 पापीओं के और दूसरे में 10 धर्मीओ के द्रष्टांत है मुख्यतया धर्मकथानुयोग रहा है । 1200 श्लोक प्रमाण का यह अंगसूत्र है । 12 उपांग सूत्र 1) श्री औपपातिक सूत्र :- यह आगम आचारांग सूत्र का उपांग है। इस मे चंपानगरी का वर्णन 12 प्रकार के तपों का विस्तार कोणिक का जुलुस अम्बडपरिव्राजक के 700 शिष्यो की बाते है। 1500 श्लोक प्रमाण का यह ग्रंथ है। 2) श्री राजप्रनीय सूत्र :- यह आगम सुयगडांगसूत्र का उपांग है। इसमें प्रदेशीराजा का अधिकार सूर्याभदेव के जरीए जिनप्रतिमाओं की पूजा का वर्णन है । 2000 श्लोको से भी अधिक प्रमाण का ग्रंथ है। श्री आगमगुणमंजूषा GY Page #3 -------------------------------------------------------------------------- ________________ %. %%%%%%85 2) त्रास %%%%%%%%%%% doOKHAR153835555555555555555555345555555555555555555555555ODXOS KAROKKAXXE E EEEE994%953589 45 आगमो का संक्षिप्त परिचय 985555359999999455889 श्री जीवाजीवाभिगम सूत्र :- यह ठाणांगसूत्र का उपांग है । जीव और अजीव के दश प्रकीर्णक सूत्र बारे मे अच्छा विश्लेषण किया है। इसके अलावा जम्बुद्विप की जगती एवं विजयदेव ने कि हुइ पूजा की विधि सविस्तर बताइ है। फिलाल जिज्ञासु 4 प्रकरण, क्षेत्रसमासादि श्री चतुशरण प्रकीर्णक सूत्र :- इस पयन्ने में अरिहन्त, सिद्ध, साधु और गच्छधर्म जो par3हते है वह सभी ग्रंथे जीवाभिगम अपरग्च पनवणासूत्र के ही पदार्थ है । यह के आचार के स्वरूप का वर्णन एवं चारों शरण की स्वीकृति है। आगम सूत्र 4700 श्लोक प्रमाण का है। श्री प्रज्ञापना सूत्र- यह आगम समवायांग सूत्र का उपांग है । इसमे 36 पदो का वर्णन श्री आतुर प्रत्याख्यान प्रकीर्णक सूत्र :- इस आगम का विषय है अंतिम आराधना है। प्रायः 8000 श्लोक प्रमाण का यह सूत्र है। और मृत्युसुधार 5) श्री सुर्यप्रज्ञप्ति सूत्र : श्री चन्द्रप्रज्ञप्तिसूत्र :- इस दो आगमो मे गणितानुयोग मुख्य विषय रहा है। सूर्य, 3) श्री भक्तपरिज्ञा प्रकीर्णक सूत्र :- इस पयन्ने में पंडित मृत्यु के तीन प्रकार (1) चन्द्र, ग्रहादि की गति, दिनमान ऋतु अयनादि का वर्णन है, दोनो आगमो मे 2200, भक्त परिज्ञा मरण (2) इंगिनी मरण (3) पादोपगमन मरण इत्यादि का वर्णन है। 2200 श्लोक है। श्री जम्बूद्वीप प्रज्ञप्ति सूत्र :- यह आगम भी अगले दो आगमों की तरह गणितानुयोग 6) श्री संस्तारक प्रकीर्णक सूत्र :- नामानुसार इस पयन्ने में संथारा की महिमा का वर्णन मे है। यह ग्रंथ नाम के मुताबित जंबूद्विप का सविस्तर वर्णन है। 6 आरे के स्वरूप है। इन चारों पयन्ने पठन के अधिकारी श्रावक भी है। बताया है। 4500 श्लोक प्रमाण का यह ग्रंथ है। श्री तंदुल वैचारिक प्रकीर्णक सूत्र :- इस पयन्ने को पूर्वाचार्यगण वैराग्य रस के श्री निरयावली सूत्र :- इन आगम ग्रंथो में हाथी और हारादि के कारण नानाजी का समुद्र के नाम से चीन्हित करते है । 100 वर्षों में जीवात्मा कितना खानपान करे दोहित्र के साथ जो भयंकर युद्ध हुआ उस मे श्रेणिक राजा के 10 पुत्र मरकर नरक मे इसकी विस्तृत जानकारी दी गई है। धर्म की आराधना ही मानव मन की सफलता है। गये उसका वर्णन है। ऐसी बातों से गुंफित यह वैराग्यमय कृति है। श्री कल्पावतंसक सूत्र :- इसमें पद्यकुमार और श्रेणिकपुत्र कालकुमार इत्यादि 10 भाइओं के 10 पुत्रों का जीवन चरित्र है। 8) श्री चन्दाविजय प्रकीर्णक सूत्र :- मृत्यु सुधार हेतु कैसी आराधना हो इसे इस पयन्ने । 10) श्री पुष्पिका उपांग सूत्र :- इसमें 10 अध्ययन है । चन्द्र, सूर्य, शुक्र, बहुपुत्रिका में समजाया गया है। देवी, पूर्णभद्र, माणिभद्र, दत्त, शील, जल, अणाढ्य श्रावक के अधिकार है। 11) श्री पुष्पचुलीका सूत्र :- इसमें श्रीदेवी आदि 10 देवीओ का पूर्वभव का वर्णन है। 9) श्री देवेन्द्र-स्तव प्रकीर्णक सूत्र :- इन्द्र द्वारा परमात्मा की स्तुति एवं इन्द्र संबधित I श्री वृष्णिदशा सूत्र :- यादववंश के राजा अंधकवृष्णि के समुद्रादि 10पुत्र, 10 मे अन्य बातों का वर्णन है। पुत्र वासुदेव के पुत्र बलभद्रजी, निषधकुमार इत्यादि 12 कथाएं है। अंतके पांचो उपांगो को निरियावली पञ्चक भी कहते है। 10A) श्री मरणसमाथि प्रकीर्णक सूत्र :- मृत्यु संबधित आठ प्रकरणों के सार एवं अंतिम आराधना का विस्तृत वर्णन इस पयन्ने में है। %%%%% %%% %%%% %% %%%% %%%% %%%%% 10B) श्री महाप्रत्याख्यान प्रकीर्णक सूत्र :- इस पयन्ने में साधु के अंतिम समय में किए जाने योग्य पयन्ना एवं विविध आत्महितकारी उपयोगी बातों का विस्तृत वर्णन है। (GainEducation-international 2010-03 VOON N54555554454549 zrI AgamaguNamajUSA E f54 www.dainelibrary.00) $$# KOR Page #4 -------------------------------------------------------------------------- ________________ Le Le Le Le Wan Wan Le Le Ting Ting Ting Ting Ting Ting Zhen Ban Zhen Le Le Ting Ting Ting Ting De 108) श्री गणिविद्या प्रकीर्णक सूत्र :- इस पयन्ने में ज्योतिष संबधित bar3e ग्रंथो का सार है। 3) उपरोक्त दसों पयन्नों का परिमाण लगभग 2500 श्लोकों में बध्य हे। इसके अलावा 22 अन्य पयन्ना भी उपलब्ध हैं। और दस पयन्नों में चंदाविजय पयन्नो के स्थान पर गच्छाचार पयन्ना को गिनते हैं। श्री नियुक्ति सूत्र :- चरण सत्तरी-करण सत्तरी इत्यादि का वर्णन इस आगम ग्रन्थ में 7 है। पिंडनियुक्ति भी कई लोग ओघ नियुक्ति के साथ मानते हैं अन्य कई लोग इसे अलग आगम की मान्यता देते हैं । पिंडनियुक्ति में आहार प्राप्ति की रीत बताइ हें। 42 दोष कैसे दूर हों और आहार करने के छह कारण और आहार न करने के छह कारण इत्यादि बातें हैं। छह छेद सूत्र श्री आवश्यक सूत्र :- छह अध्ययन के इस सूत्र का उपयोग चतुर्विध संघ में छोट बडे सभी को है । प्रत्येक साधु साध्वी, श्रावक-श्राविका के द्वारा अवश्य प्रतिदिन प्रात: एवं सायं करने योग्य क्रिया (प्रतिक्रमण आवश्यक) इस प्रकार हैं : (1) सामायिक (2) चतुर्विंशति (3) वंदन (4) प्रतिक्रमण (5) कार्योत्सर्ग (6) पच्चक्खाण (1) निशिथ सूत्र (2) महानिशिथ सूत्र (3) व्यवहार सूत्र (4) जीतकल्प सूत्र (5) पंचकल्प सूत्र (6) दशा श्रुतस्कंध सूत्र इन छेद सूत्र ग्रन्थों में उत्सर्ग, अपवाद और आलोचना की गंभीर चर्चा है । अति गंभीर केवल आत्मार्थ, भवभीरू, संयम में परिणत, जयणावंत, सूक्ष्म दष्टि से द्रव्यक्षेत्रादिक विचार धर्मदष्टि असे करने वाले, प्रतिपल छहकाया के जीवों की रक्षा हेतु चिंतन करने वाले, गीतार्थ, परंपरागत क उत्तम साधु, समाचारी पालक, सर्वजीवो के सच्चे हित की चिंता करने वाले ऐसे उत्तम मुनिवर जिन्होंने गुरु महाराज की निश्रा में योगद्वहन इत्यादि करके विशेष योग्यता अर्जित की हो ऐसे * मुनिवरों को ही इन ग्रन्थों के अध्ययन पठन का अधिकार है। दो चूलिकाए 1) श्री नंदी सूत्र :- 700 श्लोक के इस आगम ग्रंन्थ में परमात्मा महावीर की स्तुति, संघ की अनेक उपमाए, 24 तीर्थकरों के नाम ग्यारह गणधरों के नाम, स्थविरावली और पांच ज्ञान का विस्तृत वर्णन है। चार मूल सूत्र श्री दशवकालिक सूत्र :- पंचम काल के साधु साध्वीओं के लिए यह आगमग्रन्थ अमृत सरोवर सरीखा है। इसमें दश अध्ययन हैं तथा अन्त में दो चूलिकाए रतिवाक्या व, विवित्त चरिया नाम से दी हैं । इन चूलिकाओं के बारे में कहा जाता है कि श्री स्थूलभद्रस्वामी की बहन यक्षासाध्वीजी महाविदेहक्षेत्र में से श्री सीमंधर स्वामी से चार चूलिकाए लाइ थी। उनमें से दो चूलिकाएं इस ग्रंथ में दी हैं। यह आगम 700 श्लोक प्रमाण का है। श्री अनुयोगद्वार सूत्र :- 2000 श्लोकों के इस ग्रन्थ में निश्चय एवं व्यवहार के आलंबन द्वारा आराधना के मार्ग पर चलने की शिक्षा दी गइ है । अनुयोग याने शास्त्र की व्याख्या जिसके चार द्वार है (1) उत्क्रम (2) निक्षेप (3) अनुगम (4) नय यह आगम सब आगमों की चावी है। आगम पढने वाले को प्रथम इस आगम से शुरुआत करनी par3अती है। यह आगम मुखपाठ करने जैसा है। ॥ इति shm॥ श्री उत्तराध्ययन सूत्र :- परम कृपालु श्री महावीरभगवान के अंतिम समय के उपदेश इस सूत्र में हैं । वैराग्य की बातें और मुनिवरों के उच्च आचारों का वर्णन इस आगम ग्रंथ में 36 अध्ययनों में लगभग 2000 श्लोकों द्वारा prastuta haiN। ) Gain Education International 2010_03 Mora :58498499934555555555; AgamaguNamajUSA-5555555555555555555555555 ) Page #5 -------------------------------------------------------------------------- ________________ YOKO ALLA RURU RAREO ai i ferox (9) (3) KCGuo Le Guo Wei Le Ming Ming Ming Ming Ming Ming Ming Ming Le Ming Ming Ming Ming Ming F%%%%Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Jun 5B Introduction 45 Agamas, a short sketch I Eleven Angas : Acaranga-sutra : It deals with the religious conduct of the monks and the Jain householders. It consists of 02 Parts of learning, 25 lessons and among the four teachings on entity, calculation, religious discourse and the ways of conduct, the teaching of the ways of conduct is the main topic here. The Agama is of the size of 2500 slokas. Sayagadanga-sutra : It is also known as Sutra-Kytanga. It's two parts of learning consist of 23 lessons. It discusses at length views of 363 doctrine-holders. Among them are 180 ritualists, 84 nonritualists, 67 agnostics and 32 restraint-propounders, though it's main area of discussion is the teaching of entity. It is available in the size of 2000 slokas. Thapanga-sutra : It begins with the teaching of calculation mainly and discusses other three teachings subordinately. It introduces the topic of one dealing with the single objects and ends with the topic of eight objects. It is of the size of 7600 slokas. Samavayanga-sutra : This is an encompendium, introducing 01 to 100 objects, then 150, 200 to 500 and 2000 to crores and crores of objects. It contains the text of size of 1600 Slokas. Vyakhya-prajnapti-sutra : It is also known as Bhagavati-sutra. It is the largest of all the Angas. It contains 41 centuries with subsections. It consists of 1925 topics. It depicts the questions of Gautama Ganadhara and answers of Lord Mahavira. It discusses the four teachings in the centuries. This Agama is really a treasure of gems. It is of the size of more than 15000 slokas. Jaatadharma-Kathanga-sutra : It is of the form of the teaching of the religious discourses. Previously it contained three and a half crores of discourses, but at present there are 19 religious discourses. It is of the size of 6000 slokas. Upasaka-dasanga-sutra : It deals with 12 vows, life-sketches of 10 great Jain householders and of Lord Mahavira, too. This deals with the teaching of the religious discourses and the ways of conduct. It is of the size of around 800 Slokas. (8) Antagada-dasanga-sutra : It deals mainly with the teaching of the religious discourses. It contains brief life-sketches of the highly spiritual souls who are born to liberate and those who are liberating ones: they are Andhaka Vrsni, Gautama and other 9 sons of queen Dharini, 8 princes like Aksobhakumara, 6 sons of Devaki, Gajasukumara, Yadava princes like Jali, Mayali, Vasudeva Krsna, 8 queens like Rukmini. It is available of the size of 800 Slokas. Anuttarovavayi-dasanga-sutra: It deals with the teaching of the religious discourses. It contains the life-sketches of those who practise the path of religious conduct, reach the Anuttara Vimana, from there they drop in this world and attain Liberation in the next birth. Such souls are Abhayakumara and other 9 princes of king Srenika, Dirghasena and other 11 sons, Dhanna Anagara, etc. It is of the size of 200 slokas. (10) Prasna-vyakarana-sutra : It deals mainly with the teaching of the ways of conduct. As per the remark of the Nandi-satra, it contained previously Lord Mahavira's answers to the questions put by gods, Vidyadharas, monks, nuns and the Jain householders. At present it contains the description of the ways leading to transgression and the self-control. It is of the size of 200 slokas. (11) Vipaka-sutranga-sutra : It consists of 2 parts of learning. The first part is called the Fruition of miseries and depicts the life of 10 sinful souls, while the second part called the Fruition of happiness narrates illustrations of 10 meritorious souls. It is available of the size of 1200 slokas. Tu Zhi Yu Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Gou Wan Gou Zhen Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Gou Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting (5) (6) (1) II Twelve Upangas Uvavayi-sutra : It is a subservient text to the Acaranga-sutra. It deals with the description of Campa city, 12 types of austerity, procession-arrival of Konika's marriage, 700 disciples of the monk Ambada. It is of the size of 1000 slokas. Rayapaseni-sutra : It is a subservient text to Suyagadanga-sutra. It depicts king Pradesi's jurisdiction, god Suryabha worshipping the Jina idols, etc. It is of the size of 2000 slokas. (7) (2) www.Lainelibrary XXXX XXXXL PITJUGET TOYOX Page #6 -------------------------------------------------------------------------- ________________ ShhhhAMhMMMMMMMMMMMAR 45 आगम सरळ अग्रजी खावाथ (3) Jivabhigama-sutra: It is a subservient text to Thananga-sutra. It deals with the wisdom regarding the self and the non-self, the Jambu continent and its areas, etc. and the detailed description of the veneration offered by god Vijaya. The four chapters on areas, society, etc. published recently are composed on the line of the topics of this Sutra and of the Pannavana-sutra. It is of the size of 4700 slokas. (4) Pannavana-sutra : It is a subservient text to the Samavayangasutra. It describes 36 steps or topics and it is of the size of 8000 Slokas. (5) Surya-prajnapti-sutra and (6) Candra-prajnapti-sutra: These two falls under the teaching of the calculation. They depict the solar and the lunar transit, the movement of planets, the variations in the length of a day, seasons, northward and the southward solstices, etc. Each one of these Agamas are of the size of 2200 Slokas. (7) Jambudvipa-prajnapti-sutra: It mainly deals with the teaching of the calculations. As it's name indicates, it describes at length the objects of the Jambu continent, the form and nature of 06 corners (ara). It is available in the size of 4500 Slokas. Nirayavali-pancaka: (8) Nirayavali-sutra: It depicts the war between the grandfather and the daughter's son, caused of a necklace and the elephant, the death of king @renika's 10 sons who attained hell after death. This war is designated as the most dreadful war of the Downward (avasarpini) age. (9) Kalpavatamsaka-sutra: It deals with the life-sketches of Kalakumara and other 09 princes of king Srenika, the life-sketch of Padamakumpra and others. (10) Pupphiya-upanga-sutra: It consists of 10 lessons that covers the topics of the Moon-god, Sun-god, Venus, queen Bahuputrika, Purnabhadra, Manibhadra, Datta, Sila, Bala and Anaddhiya. (11) Pupphaculiya-upanga-sutra: It depicts previous births of the 10 queens like Sridevi and others. (12) Vahnidasa-upanga sutra: It contains 10 stories of Yadu king Andhakavrsni, his 10 princes named Samudra and others, the tenth Cain Education International 2010 03 JARNANAK one Vasudeva, his son Balabhadra and his son Nisadha. JARD DA DA DA DA DAS III Ten Payanna-sutras : (1) Aurapaccakhana-sutra : It deals with the final religious practice and the way of improving (the life so that the) death (may be improved). (2) Bhattaparinna-sutra : It describes (1) three types of Pandita death, (2) knowledge, (3) Ingini devotee (4) Padapopagamana, etc. (4) Santharaga-payanna-sutra: It extols the Samstaraka. ** These four payannas can also be learnt and recited by the Jain householders. ** (5) Tandula-viyaliya-payanna-sutra : The ancient preceptors call this Payanna-sutra as an ocean of the sentiment of detachment. It describes what amount of food an individual soul will eat in his life of 100 years, the human life can be justified by way of practising a religious life. (6) Candavijaya-payanna-sutra: It mainly deals with the religious practice that improves one's death. (7) Devendrathui-payanna-sutra : It presents the hymns to the Lord sung by Indras and also furnishes important details on those Indras. (8) Maranasamadhi-payanna-sutra : It describes at length the final religious practice and gives the summary of the 08 chapters dealing with death. (9) Mahapaccakhana-payanna-sutra : It deals specially with what a monk should practise at the time of death and gives various beneficial informations. (10) Ganivijaya-payanna-sutra: It gives the summary of some treatise on astrology. These 10 Payannas are of the size of 2500 Slokas. Besides about 22 Payannas are known and even for these above 10 also there is a difference of opinion about their names. The Gacchacara is taken, by some, in place of the Candavijaya of the 10 Payannas. Only << KAAKAKKKKKKKKKKKKKKKKKKKKKKOYOX www.jainelibrary.o Page #7 -------------------------------------------------------------------------- ________________ *********** IV Six Cheda-sutras ********** (2) Nisitha-sutra, (4) Pancakalpa-sutra, YU MUNU AM VIAO QUN ********PPPPPPPPPPP (1) Vyavahara-sutra, (3) Mahanisitha-sutra, (5) Dasasruta-skandha-sutra and (6) Brhatkalpa-sutra. These Chedasutras deal with the rules, exceptions and vows. The study of these is restricted only to those best monks who are (1) serene, (2) introvert, (3) fearing from the worldly existence, (4) exalted in restraint, (5) self-controlled, (6) rightfully descerning the subtlety of entity, territories, etc. (7) pondering over continuously the protection of the six-limbed souls, (8) praiseworthy, (9) exalted in keeping the tradition, (10) observing good religious conduct, (11) beneficial to all the beings and (12) Who have paved the path of Yoga under the guidance of their master. V Four Malasitras (1) Dasavaikalika-sutra: It is compared with a lake of nectar for the monks and nuns established in the fifth stage. It consists of 10 lessons and ends with 02 Culikas called Rativakya and Vivittacariya. It is said that monk Sthulabhadra's sister nun Yaksa approached Simandhara Svami in the Mahavideha region and received four Culikas. Here are incorporated two of them. (2) Uttaradhyayana-sutra: It incorporates the last sermons of Lord Mahavira. In 36 lessons it describes detachment, the conduct of monks and so on. It is available in the size of 2000 Slokas. (3) Anuyogadvara-sutra: It discusses 17 topics on conduct, behaviour, etc. Some combine Pifaniryukti with it, while others take it as a separate Agama. Pindaniryukti deals with the method of receiving food (bhiksa or gocari), avoidance of 42 faults and to receive food, 06 reasons of taking food, 06 reasons for avoiding food, etc. (4) Avasyaka-sutra: It is the most useful Agama for all the four groups 2010 03 of the Jain religious constituency. It consists of 06 lessons. It describes 06 obligatory duties of monks, nuns, house-holders and housewives. They are (1) Samayika, (2) Caturvimsatistava, (3) Vandana, (4) Pratikramana, (5) Kayotsarga and (6) Paccakhana. VI Two Culikas (1) Nandi-sutra: It contains hymn to Lord Mahavira, numerous similies for the religious constituency, name-list of 24 Tirthankaras and 11 Ganadharas, list of Sthaviras and the fivefold knowledge. It is available in the size of around 700 Slokas. (2) Anuyogadvara-sutra: Though it comes last in the serial order of the 45 Agamas, the learner needs it first. It is designated as the key to all the Agamas. The term Anuyoga means explanatory device which is of four types: (1) Statement of proposition to be proved, (2) logical argument, (3) statement of accordance and (4) conclusion. It teaches to pave the righteous path with the support of firm resolve and wordly involvements. It is of the size of 2000 Slokas. PPPPPPPPPPPPPPPPPP__PPPPPPPPPPPPPPPPPPPPPPPPPP Page #8 -------------------------------------------------------------------------- ________________ Agama - 8 धर्मस्थानुयोगमय अंतकृद्दशांगसूत्र - 8 अन्यनाम :- अंतगडदा श्रुतस्कंध वर्ग अध्ययन पद उपलब्ध मूलपाठ गद्यसूत्र पद्यसूत्र ----- --90 -23,28,000 ------- Le Le Chu 900 26 --11 सरळ गुजराती भावार्थ श्लोक प्रमाण प्रथम वर्ग (1) अध्ययन : गौतम प्रथम वर्गना आरंभमां दस अध्ययनोना नाम पछी गौतम नामना अध्ययनमां द्वारिका वर्णन, रैवतक पर्वत, नंठनवन उद्यान, सुरप्रिय यक्षायतन अने अशोक वृक्षना वर्णन पछी वासुदेव कृष्णनुं वर्णन तेमज द्वारिका नगरीना वैभवनुं वर्णन करीने अंधकवृष्णी राजा अने धारिणी राणीना राजकुमारपुत्र गौतमनो आठ कन्याओ साथे विवाह, भगवान अरिष्टनेमिनुं समवसरण, गौतमकुमारना वैराग्य, दीक्षा, 11 अंगोनुं अध्ययन, तप आराधन, पडिमा आराधन, अंतिम साधना, शत्रुंजय पर्वतपर एक मासनी संलेखना, बार वर्षना श्रमणजीवन अने निर्वाणनुं वर्णन छे. (2-10) आ नव अध्ययनोमां पिता वृष्णी अने माता धारिणीना समुद्र, सागर, गंभीर, स्तिमित, अचल, कपिल, अक्षोभ, प्रसेनजित् अने विष्णु राजकुमारोना वैराग्य, दीक्षा, श्रमण जीवन अने निर्वाण वगेरे वर्णनो छे. द्वितीय वर्ग अध्ययन : अक्षोभ (1-8) आ आठ अध्ययनोमां पिता वृष्णी अने माता धारिणीना अनुक्रमे अक्षोभ, सागर, समुद्र, हिमवंत, अचल, धरण, पूरण अने अभिचंद्र राजकुमारोना गुणरत्न तप, 16 वर्षनुं श्रमण जीवन, अंतिम आराधना, शत्रुंजय पर्वतपर एक मासनी संलेखना अने अंते निर्वाणनुं वर्णन छे. तृतीय वर्ग (1) अध्ययन : अनियश आ वर्गना आरंभे दस अध्ययनोना नाम पछी भद्दिलपुर नगर, श्रीवन उद्यान नाग अने सुलसाना अनियाकुमारनो 32 कन्याओ साथे विवाह, भगवान अरिष्टनेमिना समवसरण पछी वैराग्य अने प्रव्रज्याग्रहण, चौद पूर्वोनुं अध्ययन, 20 वर्षनुं श्रमण जीवन, शत्रुंजय पर्वत पर अंतिम साधना, एक मासनी संलेखना अने अंते निर्वाणनुं वर्णन छे. (2-6) आ पांच अध्ययनोमां नाग अने सुलसाना कुमारो अनुक्रमे अनंतसेन, अनिहत, विदु, देवया अने रात्रुंजयना दीक्षाथी मांडीने निर्वाण सुधीनुं वृत्तान्त छे. (7) अध्ययन : सारण आ अध्ययनमां द्वारिका नगरीना वसुदेवराजाना सारणकुमार ना pa0 कन्याओ साथे एकसाथे विवाह, चौद पूर्वोनुं अध्ययन, 20 वर्षनो श्रमण पर्याय, शत्रुंजय पर्वत पर अंतिम आराधना अने अंते निर्वाणनुं वर्णन छे. (8) अध्ययन : गजसुकुमार आ अध्ययनमां भगवान अरिष्टनेमिनुं समवसरण, त्रण संघाटक (बे श्रमणोनुं एक संघाटक)मां छ अणगारोनुं देवकीराणी पासे गोचरी माटे आगमन, देवकीनी जिज्ञासा, भगवान द्वारा समाधान, देवकीराणीनुं आर्तध्यान, श्रीकृष्ण द्वारा आर्तध्यान तथा हरिणगमेषी देवनुं आराधन, गजसुकुमारनो जन्म, वैराग्य वगेरेनुं विस्तृत वर्णन छे. (9) अध्ययन : सुमुख आ अध्ययनमां द्वारिकानगरी, राजा बळदेव, राणी धारिणी, तेमनो सुमुखकुमार, तेनो 50 कन्याओ साथे विवाह, भगवान नेमिनाथनुं समवसरण, प्रवचन अने सुमुखकुमारनी प्रव्रज्या, 20 वर्षनुं साधुजीवन, शत्रुंजय पर्वत पर अंतिम साधना अने मुक्तिगमननुं वर्णन छे. (10-12) आ त्रण अध्ययनोमां राजा वासुदेव अने राणी धारिणीना दुमुख, फूपहारक अने दारुक नामना कुमारोना आराधन वगेरे पूर्ववत् वर्णनो छे. (13) अध्ययन : अनाधृष्टि आ अध्ययनमां राजा वसुदेव अने धारिणीना अनाधृष्टि कुमारना जीवनवृत्तांत अने निर्वाणनुं वर्णन छे. OU श्री आगमगुणमंजूषा 27 Page #9 -------------------------------------------------------------------------- ________________ * सरळ गुजराती भावार्थ चतुर्थ वर्ग (1) अध्ययन : जाली आ वर्गना आरंभे दस अध्ययनोना नाम पछी द्वारिका नगरीना राजा वसुदेव अने राणी धारिणीना जालीकुमारनो 50 कन्याओ साथे विवाह, भगवान अरिष्टनेमिनुं समवसरण, प्रवचनना अंते जालीकुमारने वैराग्य, प्रव्रज्या, 12 अंगोनुं अध्ययन, 16 वर्षनुं साधुजीवन, शत्रुंजय पर्वत पर संलेखना अने अंते सिद्धिगतिनुं वर्णन छे. (2-6) आ पांच अध्ययनोमां पिता श्रीकृष्ण अने मातारुक्मिणीना अनुक्रमे मयाली, उवयाली, पुरिससेन, वारिसेन अने प्रद्युम्न कुमारोना विवाह, प्रव्रज्या अने निर्वाणना वर्णनो छे. (7) अध्ययन : साम्ब आ अध्ययनमां पिता श्रीकृष्ण अने माता जांबवतीना साम्बकुमारना विवाहथी आरंभीने सिद्धपदनी प्राप्ति सुधीनुं वर्णन che. (8-9) A be अध्ययनोमां पिता प्रद्युम्न अने माता वैदर्भीना बे राजकुमारो अनिरुद्ध अने सत्यनेमिना विवाह, प्रव्रज्या, निर्वाण वगेरेनुं वर्णन छे. (10) अध्ययन : दृढनेमि षष्ठ वर्ग (1) अध्ययन : मकाई आ वर्गना आरंभे 16 अध्ययनोना नाम पछी आ अध्ययनमां राजगृह नगर, गुणशील चैत्य अने राजा श्रेणिक्ता वर्णन पछी मकाईना वैराग्य, प्रव्रज्या, 11 अंगोनुं अध्ययन, गुणरत्नतप आराधना, 16 वर्षनुं साधु जीवन अने विपुलगिरि पर्वत पर निर्वाण वगेरे वर्णन छे. (2) अध्ययन : मिकिम आ अध्ययनमां किंकिमनुं जीवनवृत्तांत अने निर्वाणप्राप्तिनुं वर्णन छे. (3) अध्ययन : मुगलपाणि आ अध्ययनमां राजगृह, गुणशील चैत्य, राजा श्रेणिक, राणी चेलणा, माळी अर्जुन, तेनी पत्नी बंधुमती, उद्यान, मुगलपाणियक्षनुं मंदिर, हजार पलना वजनवाळुं मुद्गल, ललिता गोष्ठीना माळी अर्जुन अने बंधुमती साथे दुर्व्यवहार, अर्जुननी यक्षने प्रार्थना, बंधनथी मुक्ति, पण अर्जुन द्वारा छ माससुधी प्रतिदिन छ पुरुषो अने एक स्त्रीनो संहार, भगवान महावीरनुं समवसरण, श्रमणोपासक सुदर्शन शेठनुं प्रभुने लंडनमां अर्जुन माळीनो उपसर्ग, माळीनो वैराग्य, छ मासनो श्रमण पर्याय, 15 दिवसनी संलेखना अने सिद्धिपदनी प्राप्ति वगेरे वर्णन छे. (4) अध्ययन : काचप आमां काश्यपना 16 वर्षना श्रमण पर्याय अने विपुलगिरि पर मुक्तिगमन वगेरे वर्णन छे. (5) अध्ययन : क्षेमक आ अध्ययनमां कामंदी नगरीना क्षेमना विपुलगिरि पर मोक्षगमन सुधीनुं वर्णन che. ( 6 - 7) A be अध्ययनोमां अनुक्रमे धृतिधर अने साकेत नगरना कैलासना 12 वर्षना श्रमण पर्याय अने विपुलगिरि पर मुक्तिगमन वगेरे वर्णन छे. (9) अध्ययन : मूलश्री आ अध्ययनमां पिता कृष्ण वासुदेव अने माता जांबवतीना पुत्र साम्बकुमारनी (8-9) आ बे अध्ययनोमां अनुक्रमे हरिचंदन अने राजगृह नगरीना खास्तकना 12 श्री आगमगुणमंजूषा 28 आ अध्ययनमां पिता समुद्रविजय अने माता शिवाना दढनेमि नामना कुमारना जीवनवृत्तांत अने निर्वाणनुं वर्णन छे. पंचम वर्ग (1) अध्ययन : पद्मावती आ अध्ययनमां द्वारिकानगरीना श्रीकृष्ण वासुदेव अने पद्मावती राणीना वर्णन पछी, भगवान अरिष्टनेमिनुं समवसरण, देशना, श्रीकृष्ण द्वारा द्वारिका विषे प्रश्नोत्तरी, भगवान द्वारा द्वारिका विनाशनो उत्तर, श्रीकृष्णनी चिंता, पद्मावतीनी प्रव्रज्या लेवानी घोषणा, यक्षिणी आर्या पासे प्रव्रज्या, 11 अंगोनुं अध्ययन, 20 वर्षनुं श्रमणी जीवन, एक मासनी संलेखना अने अंते शिवपदनी प्राप्ति वगेरे वर्णन छे. (2-8) आ सात अध्ययनोमां ते ते नाम प्रमाणे अनुक्रमे गौरी, गंधारी, लक्षणा, सुसीमा, जांबवती, सत्यभामा अने रुक्मिणीना प्रव्रज्याग्रहणथी शिवपद प्राप्ति vagere varNana che. Chu Jing H I पत्नी मूलश्रीना विषे भगवान अरिष्टनेमिना समवसरणथी मांडीने सिद्धपद प्राप्ति सुधीनुं वर्णन छे. (10) अध्ययन : मूलदत्ता आ अध्ययनमां राणी मूलदत्तानुं भगवानना समवसरण पछी प्रव्रज्याथी मांडीने सिद्धिपद प्राप्ति सुधीनुं वर्णन che. 549 Page #10 -------------------------------------------------------------------------- ________________ वर्षना श्रमण पर्याय अने विपुलगिरि पर मोक्षगमननुं वर्णन छे. (10) अध्ययन : सुदर्शन आ अध्ययनमां वाणिज्य गामना सुदर्शननुं पांच वर्ष निर्गंय जीवन अने विपुलगिरि पर मोक्षगमन वगेरे वर्णन छे. (11-13) आ अध्ययनमां अनुक्रमे श्रावस्तीनगरीना पूर्णभद्र, सुमनभद्र अने सुप्रतिष्ठना 27 वर्षना श्रमणजीवन अने विपुलगिरि पर निर्वाण वगेरे वर्णन छे. (14) अध्ययन : मेघ सरळ गुजराती भावार्थ आ अध्ययनमां राजगृहना मेघनुं विपुलगिरि पर निर्वाण सुधीनुं वर्णन छे. (15) अध्ययन : अतिमुक्त आ अध्ययनमां पोलासपुर नगर, श्रीवन उद्यान, राजा विजय अने राणी श्रीदेवीना वर्णन पछी राजकुमार अतिमुक्त, भगवान महावीरना समवसरण वखते श्री गौतम गणधरनुं भिक्षा माटे जवुं, अतिमुक्तनुं धर्मश्रवण, दीक्षा, 11 अंगोनुं अध्ययन, गुणरत्न तपनी आराधना, विपुलगिरि पर मोक्षगमन वगेरे वर्णन छे. (16) अध्ययन : अलक्ष आ अध्ययनमां वाराणसी नगरी, काम महावन चैत्य अने राजा अलक्षना वर्णन पछी भगवान महावीरनुं समवसरण, प्रवचन, राजाने वैराग्य, दीक्षा ग्रहण, 11 अंगोनुं अध्ययन, विपुलगिरि पर निर्वाण वगेरे वर्णन छे. सक्षम वर्ग (1) अध्ययन : नंठा आ अध्ययनमां राजगृह नगरी, गुणशील चैत्य, राजा श्रेणिक, राणी नंदा अने भगवानना समवसरण वगेरे वर्णन पछी राणी नंदाने वैराग्य, 11 अंगोनुं अध्ययन, 20 वर्षनुं श्रमणी जीवन अने निर्वाण वगेरे वर्णन छे. (2-13) आ 12 अध्ययनोमां अनुक्रमे राजा श्रेणिकनी 12 राणीओ नंदमती, नंदोत्तरा, नंदश्रेणिका, महका, सुमरुता, महामरुता, मरुदेवा, भद्रा, सुभद्रा, सुजाता, सुमना अने भूतठिन्नाना जीवन वृत्तांतनुं वर्णन छे. अठ्ठम वर्ग (1) अध्ययन : काली आ अध्ययनमां चंपा नगरी, पूर्णभद्र चैत्य, राजा कोणिक, माता राणी कार्लीदवी, डन् डन् भगवान महावीरनुं समवसरण, प्रवचन वगेरे वर्णन पछी कार्लीदेवीनी प्रव्रज्या, 11 अंगोनुं अध्ययन, आर्यो चंदनबाला पासे आज्ञा अने रत्नावली तप आराधना, आठ वर्षनुं श्रमणी जीवन, एक महिनानी संलेखना अने निर्वाण वगेरे वर्णन छे. (2) अध्ययन : सुकाली - क्नकावली तपनी आराधना. (3)अध्ययन : महाकाली - क्षुद्रसिंह निष्क्रीडित तपनी आराधना. (4) अध्ययन H कृष्णा - महासिंह निष्क्रीडित तपनी आराधना. (5) अध्ययन : सुकृष्णा - सात, आठ, नव, दस भिक्षुप्रतिमानी आराधना. (6) अध्ययन : महाकृष्णा - क्षुद्र सर्वतोभद्र प्रतिमानी आराधना. (7) अध्ययन : वीरकृष्णा - महासर्वतोभद्र प्रतिमानी साधना. (8) अध्ययन : रामकृष्णा - भद्रोत्तर प्रतिमानी साधना. (9) अध्ययन : पितृसेनकृष्णा - मुक्तावली तपनी आराधना.. (10) अध्ययन : महासेन कृष्णा - आयंबिल वर्धमान तपनी आराधना. उपरना बधाने 17 वर्षनो दीक्षा पर्याय, एक मासनी संलेखना अने सिद्धिपद प्राप्ति वगेरे वर्णन छे. श्री आगमगुणमंजूषा 29 Xin Bian Bian Bian Bian Bian Wan R Page #11 -------------------------------------------------------------------------- ________________ बजार का (8) अतगडदसाओ पदमा वम्गो 10 अन्झयण बीओ वग्गो 8 अज्झयण पिट्ठको (1) [1]5555 FOUND TIGR95555555555555555555555555555555555555555 सिरि उसहदेव सामिस्स न्न्मो। सिरि गोडी - जिराउला - सव्वोदय यास णाहाणं न्न्मो। नमोऽत्थुणं समणस्स भगवओ - महै - महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु - देवाणं णमो । श्री ऋषभस्वामिने नम: श्री गोडीजी - जिरावल्ली - सर्वोदय पार्श्वनाथेभ्यो नमः श्री महावीराय नमः श्री गौतम-सुधर्मादि सर्व गणधरेभ्योनमः श्रीमदन्तकृद्दशाङ्गम् तेणं कालेणं0 चंपानाम नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं0 अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं kA0 अज्जसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवासति, एवं वदासी-जति णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं अयमढे paM0 अट्ठमस्सणं भंते ! अंगस्स अंतगडदसाणं0 के अढे paM0 1, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा paM0 जति णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा paM0 पढमस्स णं भंते! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं कै अज्झयणा paM01, एवं खलु जंबू ! समणेणं0 अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा paM0 taM0- 'गोयम समुद्द सागर गंभीरे चेव होइ थिमिते y। अयले कंपिले खलु अक्खोभ पसेणती विण्हू । / 1 / / जति णं भंते ! समणेणं जाव संप0 अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा paM0 पढमस्स णं भंते ! अज्झयणस्स के अटे paM0?, एवं खलु जंबू ! तेणं कालेणं0 बारवतीणामं नगरी होत्था, दवालसजोयणायामानवजोअणवित्थिण्णा धणवैमतिनिम्माया चामीकरपागारा नाणारामणिपंचवन्नकविसीसगमंडिया सुरम्मा अलकापुरिसंकासा पमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया0, तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थे णं रेवतते नाम पव्वते होत्था, तत्थ णं रेवतते पव्वते नंदणवणे नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे0, से णं एगेणं वणसंडेणं0, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे वासुदेवे राया परिवसति महता0 रायवन्नतो, सेणं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पज्जुन्नपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सठ्ठीए दुइंतसाहस्सीणं महसेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं एगवीसाते वीरसाहस्सीणं उग्गसेणपा0 सोलसण्हं रायसाहस्सीणं रुप्पिणिपा0 सोलसण्हं देवीसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरजावसत्थवाहाणं बारवतीए अद्धभरहस्स य समत्तस्स आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही णामं राया परिवसंति, महताहिमवंत0 वन्नओ, तस्स णं अंधगवण्हिस्स रन्नो धारिणी नामं देवी होत्ता वन्नाओ, तते णं सा धारिणी देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्ञंसि एवं जहा महब्बले ऽसुमिणदसण कहणा जम्मं बालत्तणं कलातो य । जोव्वण पाणिग्गहणं कंता पासाय भोगा य ॥2॥ नवरं गोयमो नामेणं, अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गेण्हावेति अट्ठट्ठओ दाओ, तेण कालेणं0 अरहा अरिट्ठनेमी आदिकरे जाव विहरति, चउव्विहा देवा आगया कण्हेवि णिग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा णिग्गते धम्म सोच्चा जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि देवाणुप्पियाणं0 एवं जहा मेहे अणगारे जाते जाव इणमेव णिग्गंथं पावयणं पुरओ काउं विहरति, तते णं से गोयमे अन्नदा कयाई अरहतो अरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्करस अंगाइं अहिज्जति त्ता बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं अरिहा अरिट्ठनेमी अन्नदा कदाई बारवतीतो नंदणवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तते णं से गोयमे अणगारे अन्नदा कदाई जेणेव अरहा अरिट्ठनेमी तेणेव uvA0 त्ता अरहं अरिट्ठनेमिं तिक्खुत्तो AdA0 पदा0 एवं va0 - इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, एवं जहा खंदतो तहा बारस भिक्खुपडिमातो फासेति त्ता गुणरयणंपि तवोकम्मं तहेव फासेति निरवसेसं जहा खंदतो तहा चितेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुओं दुरूहति मासियाए संलेहणाए बारस वरिसाइं परिताते जाव सिद्धे0।1। एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं GOMing Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting C saujanya :- pa. pU. कविन्द्रसागरजी म.सा. प.पू. वीरभद्रसागरजी म.सा., प.पू. महोदयसागरजी म.सा.नी गणिपदनी त्रीजी वार्षिक तिथिए मुमुक्षु दीपक रायशी गाला परिवार (कच्छ) चांगडाई 5 5555555555555 श्री आगमगुणमंजूपा - 14 ॥ 5 ॥ 5555555555 // OOK Page #12 -------------------------------------------------------------------------- ________________ फफफफफफफ (8) अंतगडदसाओ 3 वग्ग 13 अज्झयणं [2] पढमवग्गपढमाज्झयणस्स अयमट्ठे paM0, एवं जहा गोयमो तहा सेसा वण्ही पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पणती विण्हुए एए, एगगमो [ पढमो वग्गो दस अज्झयणा ॥2। [जति दोच्चस्स वग्गस्स । उक्खेवतो, तेणं कालेणं0 बारवतीते णगरीए बण्ही पिया धारिणी माताऽअक्खोभ सागरे खलु समुद्द हिमवंत अचलनामे य । धरणे य पूरणेवि य अभिचंदे चेव अट्ठमते । 3॥ जहा पढमो वग्गो तहा सव्वे अट्ट अज्झयणा गुणरणतवोकमं सोलस वासैं परियाओ सेत्तुञ्जे मासियाए संलेहणाए सिद्धी । 3 / [ जति तच्चस्स उक्खेवतो ], एवं खलु जंबू ! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा अणीयसे अणंतसेणे अणिहए विऊ देवजसे सत्तुसेणे सारणे गए सुमुहे दुम्मुहे कुवए दारुए अणाहिट्ठी 13, जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा paM0 तच्चस्स णं भंते! वग्गस्स पढमाज्झयणस्स अंतगडदसाणं के अट्ठे paM0 1, एवं खलु जंबू ! तेणं कालेणं0 भद्दिलपुरे नामं नगरे होत्था वन्नओ, तस्स णं भद्दिलपुरस्स0 उत्तरपुरच्छिमे दिसीभाए सिरिवणे नामं उज्जाणे होत्था वन्नओ, जितसत्तू राया, तत्थणं मद्दिलपुरे नयरे नागे नामं गाहावी होत्था अड्ढे, तस्स णं नागस्स गाहावतिस्स सुलसा नामं भारिया होत्था सूमाला जाव सुरुवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अणीयजसे नामे कुमारे होत्था सूमाले जाव सुरुवे पंचधातीपरिक्खित्ते taM0 खीरधाती जहा दढपैने जाव गिरि0 सुहं0 परिवड्ढति, तते णं तं अणीयजसं कुमारं सातिरेगाट्ठवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियजसं कुमारं उम्मुक्कवालभावं जाणेत्ता अम्मापियरो कलायरिय जावबत्तीसाए इब्भवरकन्नगाणं एगदिवसेण पाणिं गेण्हावेति, तते णं से नागे गाहावती अणीयजसस्स कुमारस्स इमं एयारुवं पीतिदाणं दलयति taM0- बत्तीसं हिरण्णकोडीओ जहा महब्बलस्स जाव उप्पिं पासा0 फुट्ट0 विहरति, तेणं कालेणं0 अरहा अरिट्ठ जाव समोसढे सिरिवणे उज्जाणे जहा जाव विहरति परिसा णिग्या, तते णं तस्स अणीयजसस्स तं महा0 जहा गोयमे तहा नवरं सामाइयमातियाई चोद्दस पुव्वाइं अहिज्जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुञ्जे पव्वते मासियाए संलेहणाए जाव सिद्धे0, एवं खलु जंबू ! समणेणं अट्टमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमाज्झयणस्स अयमट्ठे paM0, एवं जहा अणीयजसे, एवं सेसावि अनंतसेणे जाव सत्तुसेणे जाव सत्तुसेणे छ अज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस0 सेत्तुओ सिद्धा में छट्ठमज्झयणं समत्तं । तेणं कालेणं0 बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोद्दस पुव्वा वीसं वासा परिताओ सेस जहा गोयमस्स जाव सेत्तुञ्जे सिद्धे0 / जति0 उक्खेओ अट्ठमस्स, एवं खलु जंबू ! तेणं कालेणं0 बारवतीए नगरीए जहा पढमे जाव अरहा अरिनेमी सामी समोसढे, तेणं कालेणं0 अरहतो अरिट्ठनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्तया सरिव्वया नीलुप्पलगुलियायसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अणगारा जं चेव दिवस मुंडा भवेत्ता अगाराओ अणगारियं पव्वतिया तं चेव दिवसं अरहं अरिट्ठनेमीं वंदति णमंसंति त्ता एवं va0 - इच्छामो णं भंते ! तुब्भेहिं अब्भणुन्नाया समाणा जावज्जीवाए छट्टंछट्टेणं अणिक्खित्तेणं तवोकम्म संजमेणं तवसा अप्पाणं भावेमाणे विहरित्तते, अहासुहं देवाणुप्पिया ! मा पडि0, तते णं ते छ अणगारा अरहया अरिट्ठनेमिणा अब्भन्नाया समा जावज्जीवा छछट्टेणं जाव विहरंति, तते णं ते छ अणगारा अन्नया कयाई छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करोति जहा गोयमो जाव इच्छामो छट्ठक्खमणस्स पारणाए तुब्भेहिं अब्भणुन्नाया समाणा तीहिं संघाडएहिं बारवतीए नयरीए जाव अडित्तते, अहासुहं0, तते णं ते छ अणगारा अरया अरिट्ठनेमिणा अब्भणुन्नाया समाणा अरहं अरिट्ठनेमिं वंदति णमंसंति त्ता अरहतो अरिट्टनेमिस्स अंतियात सहसंबवणातो पडिनिक्खमंति त्ता तीहिं संघाडएहिं अतुरियं जाव अडंति, तत्थ णं एगे संघाडए बारवतीए नयरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाते अडमाणे 2 वसुदेवस्स रन्नो देवतीए देवीते गे अणुपविट्ठे, ततेणं सा देवती देवी ते अणगारे एज्ञमाणे पासति त्ता हट्ठजावहियया आसणातो अब्भुट्ठेति त्ता सत्तट्ठ पयाइं0 तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता जेणेव भत्तघरते तेणेन उवागया सीहकेरासाणं मोयगाणं थाल भरेति ते अणगारे पडिलाभेति वदति णमंसंति ता पडिविसज्जेतिं, तदाणंतरं चणं श्री आगमगुणमंजूषा 115 LLLLLLL Page #13 -------------------------------------------------------------------------- ________________ (8) अंतगडदसाओ 3 वग्ग 13 अज्झयणं [3] दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति, तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीय जाव पहिलाभेति त्ता एवं वदासी- किण्णं देवाणुप्पिया ! कणहस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण0 पच्चक्खदेवलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चव कुलाई भत्तपाणाए भुज्जो 2 अणुप्पविसंति ? तते णं ते अणगारा देवतीं देवीं एवं va0- नो खलु देवा0 ! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो चेव णं ताइं ताइं कुलाई दोच्चंपि तच्वंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया ! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्टनेमिस्स अंतिए धम्मं सोच्चा संसारभौव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वैया, तते णं अम्हे जं चेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिट्ठनेमिं वंदामो nama'sAmo त्ता इमं एयारुवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं0, तते णं अम्हे अरहता0 अब्भणुण्णाया समाणा जावज्जीवा छट्ठछद्वेणं जाव विहरामो तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरसीए जाव अडमाणा तव गेहं अणुप्पविट्ठा, तं नो खलु देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतीं देवीं एवं वदंति ता जामेव दिसं pAu0 तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारुवे अज्झ0 समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमं णं देवाणु0 अट्ठ पुत्ते पयातिस्ससि सतिसए जाव नलकुब्बरसमाणे नो चेव णं भारहे वासे अन्नातो अम्मयातो तारिस पुत्ते पयातिस्संति तं णं मिच्छा, इमं णं पच्चक्खमेव दिस्सति भारहे वासे अन्नातोवि अम्मताओ एरिसे जाव पुत्ते पयायाओ तं गच्छामि णं अरहं अरिट्ठनेमिं वंदामि त्ता इमं च णं एयारुवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं va0- लहुकरणप्पवर जाव उवट्ठवेंति, जहा देवाणंदा जाव पज्जुवासति, तते णं अरहा अरिट्ठनेमी देवतीं देवीं एवं va0 से नूणं तव देवती ! इमे छ अणगारे पोसेत्ता अयमेयारुवे अब्भत्थि0 एवं खलु अहं पोलासपुरे नगरे ऐमुत्तेणं तं चेव णिग्गच्छसि त्ता जेणेव ममं अंतियं हव्वमागया से नूणं देवती ! अत्थे समट्ठे ?. हंता अत्थि एवं खलु देवा0 ! तेणं कालेणं0 भद्दिलपुरे नगरे नागे नामं गाहावती परिवसति अड्ढे0 - तस्स णं नागस्स गाहा0 सुलसा नामं भारिया होत्या. सा सुलसा गाहा0 बालत्तणे चेव निमित्तिएणं वागरिता-एस णं दारिया जिंदू भविस्सति तते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्तया यावि होत्थाहरिणेगमेसिस्स पडिमं करेति त्ता कल्ला कल्लिं ण्हता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्वणं करेति त्ता जंनुपायडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा. तते णं तीसे सुलसाए गाहा0 भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिते यावि होत्या. तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्टयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ करेति तते णं तुब्भे दोवि सममेव गब्भे गिण्हह सममेव गब्भे परिवहह सममेव दारए पयायह. तए णं सा सुलसा गाव विणिहायमावन्ने दारए पयायति तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति त्ता तव अंतियं साहरति त्ता तंसमयं च णं तुमंपि णवण्हं मासाणं0 सुकुमालदारए पसवसि. जेऽविय णं देवाणुप्पिए! तव पुत्ता तेऽविय तव अंतिताओ करयलसंपुडेणं गेण्हति त्ता सुलसाए गाहा0 अंतिए साहरति. तं तव चेव णं देवै ! एए पुत्ता णो चेव सुलसाते गाहाव0 तते णं सा देवती देवी अरहओ अरिट्ठ0 अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिट्ठनेमिं वंदति nama'sati त्ता जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति त्ता आगतपुण्हुता पप्फुतलोयणा कंचुयपडित्या दरियवलयबाहा धाराहयकलंबपुप्फगंपिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी 2 सुचिरं निरिक्खति त्ता वंदति णमंसति त्ता जेणेव अरिहा अरिट्ठ0 तेणेव उवाग0 अरहं अरिट्ठनेमिं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता तमेव धम्मियं जाण0 दूरूहति त्ता जेणेव बारवतीणगरी तेणेव uvA0 त्ता बारवतिं नगरिं अणुप्पविसति त्ता जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग0 त्ता धम्मियातो जाणप्पवरातो पच्चोरुहति त्ता जेणेव सते वासघरे जेणेव सए सयणिज्जे तेणेव उवाग0 त्ता सयंसि सयणिज्जंसि निसीयति, तते णं तीसे देवतीते देवीए अयं अब्भत्थिते 0 समुप्पण्णे. एवं खलु अहं C श्री आगमगुणमंजूषा 7160 *GKO 5555555550 Page #14 -------------------------------------------------------------------------- ________________ ROR55555555555555 (8) अंतगडदसाओ 3 वग्ग - 13 अज्झयणं [1] Bu Bu Bu Bu Bu Bu Bu Bu Bu Bu Bu QOS Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Wan Le Le ra sarisate जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समणुभूते, एसवियं णं कण्हे वासुदेवे छण्हं छण्ह मासाणं मम अंतियं पायवंदते हव्वमागच्छति. तं धन्नातो णं ताओ अम्मयाओ जासि मण्णे णियगकुच्छिसंभूतयाइं थणदुद्धलुद्धयाई महुरसमुल्लावयाई मंमणपजंपियाई थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हऊण उच्छंगि णिवेसियाई देति समुल्लावते सुमहुरे पुणो 2 मंजुलप्पभणिते, अहं णं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय0 जाव झियायति, इमं च णं कण्हे वासुदेवे हाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वमागच्छति, ततेणं से कण्हे वासुदेवे देवई देवि0 पासति त्ता देवतीए देवीए पायग्गहणं करेति त्ता देवती देवीं एवं va0- अन्नदा णं अम्मो! तुब्भे ममं पासेत्ता हट्ठ जाव भवह. किण्णं अम्मो! अज्ज तुम्मे ओहय जाव झियायह ?, तए णं सा देवती देवी कण्हं वासुदेवं एवं va0 - एवं खलु अहं पुत्ता ! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अणुभूते तुमंपिय णं पुत्ता ! ममं छण्हं 2 मासाणं अंतियं पादवंदते हव्वमागच्छसि तं धन्नाओ णं ताओ अम्मयातो जाव झियायामि, तएणं से कण्हे वासुदेवे देवतिं देवि एवं va0- मा णं तुन्भे अम्मो ! ओहय जाव झियायह अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकटु देवतिं देवि ताहिं इट्टाहिं वग्गूहिं समासासेति त्ता ततो पडिनिक्खमति त्ता जेणेव पोसहसाला तेणेव uvA0त्ता जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं va0- इच्छामि णं देवाणु0 ! सहोदरं कणीवसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं va0- होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउएतिकट्ट देवतिं ताहिं इठ्ठाहिं जाव आसासेति जामेव दिसंपाउन्भूते तामेव दिसं पडिगते, तएणं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हट्ठहियया परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं हौ णं अम्ह एतस्स दारगस्स नामधेज्जे गयसुकुमाळे 2, तते णं तस्स दारगस्स अम्मापियरो नामं करेति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था, तत्थणं (126) वारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्ढे रिउव्वेद जाव सुपरिनिहिते यावि होत्था, तस्सणं सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सुमाल0, तस्सणं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामं दारिया होत्था सोभला जाव सुरूवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्या. तते णं सा सोमा दारिया अन्नया कदाई पहाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति त्ता जेणेव रायमग्गे तेणेव uvA0 त्ता रायमगंसि कणगतिंदूसएणं कीलमाणी चिट्ठति, तेणं कालेणं0 अरहा अरिट्ठिनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे ण्हाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट0 छत्तेणं धरेज्जमाणेणं सेअवरचामराहिं उधुव्वमाणीहिं बारवईए नयरीए मज्झंमज्झेणं अरहतो अरिट्ठनेमिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति त्ता सोमाए दारियाए रूवेण य जोव्वणेण य लावण्णेण य जाव विम्हिए, तए णं कण्हे0 कोडुंबियपुरिसे सद्दावेइत्ता एवं va0- गच्छह णं तुब्भे देवाणु0 ! सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह त्ता कन्नंतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, ततेणं से कण्हे वासुदेवे बारवतीए मज्झंमज्झेणं णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जाव पज्जुवासति, तते णं अरहा अरिट्ठनेमि कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे ya0 धम्मकहा, कण्हे पडिगते, तते णं से गयसकमाले अरहतो अरिट्ठ0 अंतियं धम्म सोच्चा जं नवरं अम्मापियरं आपुच्छामि जहा मेहो महेलियावजं जाव वडिढयकुले तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति त्ता गयसुकुमाजं आलिंगति त्ता उच्छंगे निवेसेति त्ता एवं va0- तुम ममं सहोदरे कणीयसे भाया तं मा णं तुमं देवाणु0 ! . इयाणिं अरहतो0 मुंडे जाव पव्वयहि, अहण्णं बारवतीए नयरीए महया 2 रायाभिसेएणं अभिसिचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे ॥ 2 तसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चंपि तच्चपि एवं va0- एवं खलु देवाणु0 ! माणुस्सयाकामा खेलासवा जाव amerikavrewic mucwere pucceururcelect zrI bhAITHAImaMjaSA - 10.10 L ite terrrrrrrrrr------ MONC$$$$$FFFFFFFaaMing FFFFFFFFFFFFFFFFFFFFFFaaaaaaFFFFFFTO Redu IMALIS ww.jainelibraryam Page #15 -------------------------------------------------------------------------- ________________ (8) अंतगडदसाओ 3 वग्ग 13 अज्झयणं [5] विप्पजहियव्वा भविस्संति तं इच्छणं देवाणुप्पिया! तुब्भेहिं अब्भणुचण्णाये अरहतो अरिट्ठ0 अंतिए जाव पव्वैत्तए, तते णं तं गयसुकुमालं कणहे वासु0 अम्मापय य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते0 ताहे अकामाई चेव एवं वदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पात्तिए निक्खणं जहा महाबलस्स जाव तमाणाते तहा0 तहा जाव संजमित्तते, से गय0 अणगारे जाते ईरिया0 जाव गुत्तबंभयारी, तते णं से गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव uvA0 त्ता अरहं अरिट्ठनेमिं तिकखुत्तो आयाहिणपयाहिणं0 वंदति णमंसति त्ता एवं वदासी - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं देवाणु0 !, तते णं से गय0 aNa0 अरहता अरिट्ठ0 अब्भणुन्नाए समाणे अरहं अरिट्ठनेमिं वंदति णमंसति त्ता अरहतो अरिट्ठ0 अंति0 सहसंबवणाओ उज्जाणाओ पडिणिक्खमति जेणेव महाकाले सुसाणे तेणेव उवागते त्ता थंडिल्लं पडिलेहेति त्ता उच्चारपासवणभूमिं पडिलेहेति त्ता ईसिंपब्भारगएणं काएणं जाव दोवि पाए साहट्टु एगराई महापडिमं उसंपज्जित्ताणं विहरति, इमे य णं सोमिले माडणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दब्भे य कुसे य पत्तामोडं च गेहति त्ता ततो पडिनियत्तति त्ता महाकालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति त्ता दिसापडिलेहणं करेति त्ता सरसं मट्टियं गेण्हति त्ता जेणेव गयसुकुमाले अणगारे तेणेव uvA0 ता गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधै त्ता जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्ले गेहै ता गयसूमालस्स अणगारस्स मत्थए पक्खिवति ता भीए0 तओ खिप्पामेव अवक्कम त्ता जामेव दिसं पाउब्भूते 0, तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, तते णं से गय0 अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय0 aNa0 तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकर अव्वकरणं जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मं आराहितंतिकट्टु दिव्वे सुरभिगंधोदए वुट्टे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था, तते णं से कण्हे वासुदेवे कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिएहत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेज्ज0 सेयवरचामराहिं उद्ध्रुव्वमाणीहिं महयाभडचडगरपहकरवंदपरिक्खित्ते बारवतिं णगरिं मज्झंमज्झेणं जेणेव अरहा अरिगो तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एक्कं पुरिसं पासति जुन्नं जराज्ज्ञरियदेहं जाव किलंतं, महातिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति. तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगते चेव एगं इट्टगं गेण्हति त्ता बहिया रत्थापहाओ अंतोगिहं अणुप्पवेसेति तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए. तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं णिग्गच्छति त्ता जेणेव अरहा अरिट्ठनेमि तेणेव उवागते त्ता जाव वंदति णमंसति त्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्ठनेमि वंदति णमंसति त्ता एवं va0 कहिं णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जा णं अहं वंदामि nama'sAmi ? तते णं अरहा अरिट्ठनेमि कणहं वासुदेवं एवं va0 - साहिए णं कण्हा ! गयसुकुमालेणं अणगारेणं. अप्पणो अट्टे. तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं वदासी कहण्णं भंते! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अट्ठे ?. तते अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं va0 एवं खलु कण्हा ! गयसुकुमाले णं अणगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदै णमंसति त्ता एवं va0 - इच्छामि णं उवसंपज्जित्ताणं विहरति तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासत्ति त्ता आसुरूत्ते0 जाव सिद्धे. तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पण अट्ठे 2. तते से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं va0- केस णं भंते! से पुरिसे अप्पत्थियपत्थए जाव परिवज्जिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते. तए णं अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं0 मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि. एवं श्री आगमगुणमंजूषा 718 KGRO Yuan 6666666666666 Page #16 -------------------------------------------------------------------------- ________________ Gi7$$$$$$$$$$$$$$ (8) अंतगडदसाओ . वग्ग, 10 अज्झयणं, * वग्ग, 1 - 10 अज्झयणं ( 6J 5 555ERSORY YOU C$Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le khalu कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिन्ने. कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्सणं साहेज्ञे दिन्ने ? तए णं अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं va0-से नूणं कण्हा ! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए एगं पुरिसं पाससि जाव अणुपविसिते, जहा णं कण्हा ! तुम तस्स पुरिसस्स साहिजे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्म उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिन्ने. तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमि एवं va0-से णं भंते ! पुरिसे मते कह जाणियव्वे ?, तए णं अरहा अरिट्ठ0 कण्हं वासुदेवं एवं va0-जे णं कण्हा ! तुम बारवतीए ववरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुम जाणेज्जासि एस णं से पुरिसे. तते णं से कण्हे वासुदेवे अरहं अरिठ्ठनेमि वंदति नमंसति त्ता जेणेव आभिसेयं हत्थिरयणं तेणेव uvA0 त्ता हत्थिं दुरूहति त्ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोभिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अन्भत्थिए0 समुप्पन्ने एवं खलु कण्हे वासुदेवे अरहं अरिट्ठनेमि पायवंदए निग्गते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्सतं न नज्जतिणं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकटु भीते0 सयातो गिहातो पडिनिक्खमति कण्हस्स वासुदेवस्स बारवतिं नगरिं अणुपविसमाणस्स पुरतो सपक्खिं सपडिदिसिंहव्वमागते. तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते0 ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते. तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति त्ता एवं va0-एस णं देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थए जाव परिवज्जिते जेणं ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोमिलं माहणं पाणेहिं कड्ढावेति त्ता मूमिं पाणिएणं अब्भोक्खावेति त्ता जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविढे. एवं खलु जंबू ! जाव sa0 अंत0 तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे pN0।6। नवमस्स उक्खेवओ. एवं खलु जंबू ! तेणं कालेणं0 बारवतीए नयरीए जहा पढमए जाव विहरति. तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ. तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ. तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाम कुमारे पन्नासं कन्नाओ पन्नासओ दाओ चोद्दस पुव्वाइं अहिज्जति वीसं वासाइं परियातो सेसं तं चेव सेत्तुओ सिद्धे. निक्खेवो। एवं दुम्मुहेवि कूवदारएवि. तिन्निवि बलदेवधारिणीसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते. एवं अणाधिट्ठीवि वसुदेवधारिणीसुते. एवं खलु जंबू ! समणेणं जाव saM0 अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयढे paM0 वग्गो3 । 7 | जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमढे paM0 चउत्थस्सके अट्ठे paM0?. एवं खलु जंबू ! सम0 जाव saM0 [चउत्थस्स वग्गस्स दस अज्झयणा] paM0 taM0- 'जालि मयालि उवयाली पुरिससेणे य वारिसेणे y। पज्जुन्न संब अनिरुद्धे सच्चनेमी य द्द्ध्नेमी॥4॥ जति णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा paM0 पढमस्सणं0 अज्झयणस्स के अट्ठे paM0?, एवं खलु जंबू ! तेणं kA0 बारवती नगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स' जाव सेत्तुळे सिद्धे । एवं मयाली उवयाली पुरिससेणे य वारिसेणे य एवं पज्जुन्नेवित्ति नवरं कण्हे पिया रुप्पिणी माता, एवं संबेऽवि, नवरं जंबवती माता, एवं अनिरुद्धेवि नवरं पज्जुन्ने पिया वेदब्भी माया, एवं सच्चनेमी. नवरं समुद्दविजये पिता सिवा माता, दढनेमीवि, सठ्ठ एगगमा. चउत्थवग्गस्स निक्खेवो। वग्गो 48 / जति णं भंते ! सम0 जाव saM0 चउत्थमस्स वग्गस्स अयमढे पन्नत्ते पंचमस्स वग्गस्स अंतगडदसाणं समरेणं जाव saM0 के अट्टे paM0 1. एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ0 paM0 taM0. पउमावती य गोरी गंधारी लक्खणा सुसीमा य । जंबवै सच्चभामा रूप्पिणि मूलसिरि मूलदत्तावि ॥ 5 ॥ जति णं भंते ![ पंचमस्स वग्गस्स दस अज्झयणा ] paM0 पढमस्स णं भंते ! अज्झयणस्स के अढे paM0?. एवं खलु जंबू ! तेणं कालेणं0 बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे. जाव विहरति. तस्सणं कण्हस्स वासु0 पउमावती नाम देवी होत्था GQMing Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting www.jainelibrary.or LEDPawatastDocaonaluice.gnly. MANTIT-1-1-1-1-1-1-1-1-RRENEFICLE LencLeucc श्री भाजपा 1. 544545455555555555EELS IF LEM Page #17 -------------------------------------------------------------------------- ________________ (8) अतगडदसाओ वग्ग, 10 अज्झयण [19] x वन्नओ. तेणं कालेणं0 अरहा अरिट्ठनेमी समोसढे जाव विहरति कण्हे वासुदेवे णिग्गते जाव पज्जुवासति. तते णं सा परमावती देवी इमीसे कहाए लखट्ठा हट्ठ0 जहा देवती जाव पज्जुवासति. तए णं अरिहा अरिट्ठ0 कण्हस्स वासुदेवस्स पउमावतीए य धम्मका परिसा पडिगता, तते णं कण्हे0 अरहं अरिट्ठनेमिं वंदति णमंसति त्ता एवं va0. इमीसे णं भंते ! बारवतीए नगरीए नवजोयणा जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?. कण्हाति ! अरहा अरिट्ठ0 कण्हं वासु0 एवं 0. एवं खलु कण्हा ! इमीसे बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति. कण्हस्स वासुदेवस्स अरहतो अरिट्ठ0 अंतिए एवं सोच्चा निसम्म एवं अब्भत्थिए0 धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंबानिरूद्धदढने मिसच्चनेमिप्पभियतो कुमारा जेणं चैत्ता हिरण्णं जाव परिभात्ता अरहतो अरिट्ठनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएस य कामभोगेसु मुच्छिते0 नो संचाएमि अरहतो अरिट्ठ जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं va0. से नूणं कण्हा ! तव अयमब्भत्थिए0 - धन्ना णं ते जाव पव्वतित्तते से नूणं कण्हा ! अट्ठे मट्ठे ?. हंता अस्थि. तं नो खलु कण्हा ! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चैत्ता हिरण्णं जाव पव्वैस्संति, से केणद्वेणं भंते! एवं वुच्चै-न एवं भूयं वा जाव पव्वतिस्संति ?. कण्हाति ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं va0 एवं खलु कण्हा ! सव्वेवि य णं वासुदेवा पुव्वभवे निदाणकडा, से एतेणद्वेणं कण्हा ! एवं वुच्चति न एयं भूयं पव्वैस्संति, तते णं से कण्हे वासु0 अरहं अरिट्ठ0 एवं va0--अहं णं भंते ! इतो कालमासे कालं किच्चा कहिं गमिस्सामि कहिं उववज्जिस्सामि ?, तते णं अरिहा अरिट्ठ0 कण्हं वासु0 एवं va0 एवं खलु कण्हा ! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्ढाए अम्मापीनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिटिठल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढवीसिलापट्ठए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्ञलिए नरए इयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ0 अंतिए एयमट्ठे सोच्चा निसम्म ओहय जाव झियाति. कण्हाति ! अरहा अरिट्ठ0 कण्हं वासुदेवं एवं va0 मा णं तुमं देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमं देवाणु0 ! तच्चातो पुढवीओ उज्जलियाओ अनंतरं उव्वद्वित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाइं केवलिपरियागं पाउणेत्ता सिज्झिहिसि0. त णं से कण्हे वासुदेवे अरहतो अरिट्ठ0 अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 अप्फोडेति त्ता वग्गति त्ता तिवतिं छिंदति त्ता सीहनायं करेति त्ता अरहं अरिट्ठनेमिं वंदति णमंसति त्ता तमेव अभिसेक्कं हत्थिं दुरूहति त्ता जेणेव बारमती णगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरूहति जेणेव बाहरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति त्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं va0-गच्छहणं तुब्भे देवाणु0 ! बारवतीए नयरीए सिंघाडग जाव उग्घोसेमारा 2 एवं वयह एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति तं जो णं देवा0 ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबियकोडुंबियैब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वैत्तए तं णं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वित्तिं अणुजाणति महता इड्ढीसक्कारसमुदएण य से निक्खमणं करोति, दोच्चंपि तच्वंपि घोसणयं घोसेह त्ता मम एयं0 पच्चप्पिणह, तए णं ते कोडुंबिय जाव पच्चप्पिणंति, तते णं सा पउमावती देवी अरहतो0 अंतिर धम्मं सोच्चा निसम्म हट्ठतुट्ठ जावहियया अरहं अरिट्ठनेमीं वंदति णमंसति त्ता एवं va0- सद्दहामि णं भंते! णिग्गंथं पावयणं0 से जहेतं तुब्भे वदह, जं नवरं देवाणु0 कण्हं वासुदेवं आपुच्छामि तते णं अहं देवा0 ! अंतिए मुंडा जाव पव्वयामि, अहासुहं0, तए णं सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति त्ता जेणे बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति त्ता धम्मियातो जाणातो पच्चोरूमति त्ता जेणेव कण्हे वासुदेवे te0 u0 करयल0 कट्टु एवं va0 इच्छामि गं देवाणु0 ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व0, अहासुहूं0, तए णं से कण्हे वासुदेवे कोडुंबिते सद्दावेति त्ता एवं va0श्री आगमगुणमंजूषा - 720 Xex OMOMOMOMOM Page #18 -------------------------------------------------------------------------- Page #19 -------------------------------------------------------------------------- ________________ _in_EttuCth International 2010/03 * अंतकृत दशांगसूत्रः मुक्तावली, रत्नावली, कनकावली वगेरे 12 प्रकारना तप विषे जणावी अंते तेरम वर्धमान तपनी चर्चा छे. वळी अंतसमये तपश्चर्या अने रात्रुंजय महातीर्थ पर संलेखना करी मोक्ष पामनारना जीवनचरित्र छे. * अंतर् वशांगसूत्र : मुक्तावली, रत्नावली, कनकावली इत्यादि 12 प्रकारके तपके बारे में बताकर तेरहवें वर्धमान तपका चित्रण है। अंतिम समयमे तपश्चर्या एवं शत्रुंजय महातीर्थ पर संलेखना कर के मोक्षको जानेवाले के जीवन caritra hai। Antakrd-dasariga-Sutra : After narrating 12 types of austerity like Muktavali, Ratnavali, Kanakavali, cte. the 13th Vardhamana penance is narrated. Besides these the Sutra gives life-sketches of the liberated ones who practised penance at the end of their life and performed Samlekhana on the Satrunjaya holyplace. Page #20 -------------------------------------------------------------------------- ________________ FOR945 #FFFFFFF459 rasa) अंतगडदसाओ पु वन, 16 अज्झयणं ] $ $ $ $ $ $ खिप्पामेव पउमावतीते0 महत्थं निक्खमणाभिसेयं उवट्ठवेह त्ता एयमाणत्तिय पञ्चप्पिणह0 जाव पच्चप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं दुरूहेति अट्ठसतेणं सोवण्ण कलस जाव महानिक्खमणाभिसेएणं अभिसिंचति त्ता सव्वालंकारविभूसियं करेति त्ता पुरिससहस्सवाहिणि सिबियं रदावेति बारवतीणगरीमज्झंमज्झेणं निग्गच्छति त्ता जेणेव रेवतते पवए जेणेव सहस्संबवणे उज्जाणे तेणेव uvA0 त्ता सीयं ठवेति पउमावती देवी सीतातो पच्चोरूभति0 ॥ म जेणेव अरहा अरिट्ठनेमी तेणेव uvA0 त्ता अरहं अरिट्टनेमी तिक्खुत्तो A0 pa0 त्ता vaM0 na0 त्ता एवं va0-एस णं भंते ! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ? तन्नं अहं देवाणु0? सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु0 ! सिस्सिणिभिक्खं, अहासुहं0, ta0 सा पउमावती उत्तरपुरच्छिम दिसीभागं अवक्कमति त्ता सयमेव आभरणालंकारं ओमुयति त्ता सयमेव पंचमुट्टियं लोयं करेति त्ता जेणेव अरहा ari0 तेणेव uvA0त्ता अरहं अरिट्ठनेमि वंदति णमंसति त्ता एवं va0-आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ0 पउमावती देवी सयमेव पव्वावेति सय0 मुंडा0 सय0 जकिखणीते अज्जाते सिस्सिणिं दलयति, ta0 सा जक्खिणी अज्जा पउमावई देवी सयं पव्वा0 जाव सजमियव्वं, तते णं सा फउमावती जाव संजमै, ta0 सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, ta0 सा पउमावती अज्जा जक्खिणीते अज्जाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजति, बहूहिं चउत्थछट्ठ0 विविहतव0 bhA0 विहरति, ta0 सा पउमावती अज्जा बहुपडिपुन्नाइं वीसं वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति ता सढि भत्ताई अणसणाए छेदेति त्ता जस्सट्ठाते कीरै नग्गभावे जाव तमढें आराहेति चरिमुस्सासेहिं सिद्धा0।9। तेणं कालेणं0 बारवई रेवतए उज्जाणे नंदणवणे, तत्थ णं बारव0 कण्हे वासु0 तस्सणं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा0 समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा परिसा पडिगता कण्हेवि तए णं सा गोरी जहा पउमावती तहा णिक्खंता जाव सिद्धा0 : एवं गंधारी लक्खणा सुमीसा जंबवई सच्चमामा रूप्पिणी अट्ठवि पउमावतीसरिसाओ, अट्ठ अज्झयणा । 10 / तेणं कालेणं0 बारवतीनगरीए रेवतते नंदणवणे कण्हे0, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण0, तस्स णं संवस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा0 समोसढे कणहे णिग्गते मूलसिरीवि णिग्गया जहा पउमा0 नवरं देवाणु0 ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा, एवं मूलदत्तावि । पंचमो व्ग्गो।11। [जति0 छट्ठस्स उक्खेवओ, नवरं सोलस अज्झयणा ] paM0 ta0'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खेमते घितिधरे चेव, केलासे हरिचंदणे ॥ 6 / / वारत्त सुदंसण पुन्नभद्द सुमणभद्द सुपैटे मेहे । ऐमुत्ते अ अलक्खे अज्झयणाणं तु सोलसयं ॥ 7 ॥ जै सोलस अज्झयणा paM0 पढमस्स अज्झयणस्स के अटे paM0?, एवं खलु जंबू ! तेणं कालेणं0 रायगिहे नगरे गुणसीलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अड्ढे जाव अपरिभूते, तेणं कालेणं0 समणे भगवं महावीरे आदिकरे गुणसीलए जाव विहरति परिसा निग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लद्धढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेट्टपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते0, ta0 से मंकाती अणगारे समणस्स भगवतो0 तहारूवाणं थेराणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिज्जति, सेसं जहा खंदगस्स, गुणरयणं तवोकम्म सोलस वासाइं परियाओ तहेव विपुलेसिद्धे |a01| किंकमेवि एवं चेव जाव विपुले सिद्धे |a02।12। तेणं कालेणं0 रायगिहे गुणसीलते सेणिए राया चेल्लणा देवी, तत्थ णं रायगिहे अज्जुणए नाम मालागारे परिवसति अड्ढे जाव अपरिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमा0, तस्स णं अज्जुणयस्स मालावारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए0, तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालायारस्स अज्जतपजज्जतपितिपज्जयागए अणेगकुलपुरिसपरंपरागते मोग्गरपाणिस्स जक्खस्स जक्खायययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थणं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति, taM0 se Ming Ming Ming Ming Ming Ming Le Le Le Le Le Le De Le Le Le Suo Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le $$$$$Ting Ting Ting Ting Ting Ting Ting 23 Rec #55555FFFFFFFFFFFFF | श्री आगभगुणमंजूषा 721 5FFFFFFFFFFFFFFFFFFFFFFFFFESTROY Page #21 -------------------------------------------------------------------------- ________________ STOC5 56 55 54 55 56 55 54 5 (ट) अंतगडदसाओ 6 वग्ग, 16 अज्झयण [2] [Yong Yong Yong Yong Yong Yong Ma % %%% OX $Ting Ting Ting Ting Ting Ting Ting Le Ming Ming Ming Ming Ming Ming Ming Le Le Chang MOSOFFfffffffffffi5555555555555OOR अज्जुणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडगाइं गेण्हति त्ता रायगिहातो नगरातो पडिनिक्खमति त्ता 8 जेणेव पुप्फारामे तेणेव u0 त्ता पुप्फुच्चयं करेति त्ता अग्गाई वराइं पुप्फाइं गेण्हइत्ता जेणेव मोग्गरपाणिस्स जक्खाययरे तेणेव u0 मुग्गरपाणिस्स जक्खस्समहरिहं पुप्फच्वणयं करेति त्ता जंनुपायवडिए पणामं करेति, ततो पच्छा रायमगंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नाम गोट्ठी परिवसति अड्ढा 5 जाव अपरिभूता जंकयसुकया यावि होत्या, ta0 रायगिहे णगरे अन्नदा कदाई पमोदे घुढे यावि होत्था, ta0 से अज्जुणते मालागारे कल्लं पभूयतराएहिं पुप्फेहि कज्जमितिकट्ठ पच्चूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिंगेण्हतित्ता सयातो गिहातोपडिनिक्खमति त्ता रायगिहं नगरं मज्झंमज्झेणं णिग्गच्छति त्ता जेणेव पुप्फारामे तेणेव uvA0 त्ता बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, ta0 तीसे (127) ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता त्ता अभिरममाणा चिट्ठति, ta0 से अज्जुणते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गातिं वराति पुप्फातिं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अज्जुणयं माला0 बंधुमतीए भारियाए सद्धिं एज्जमाणं पासंति त्ता अन्नमन्नं एवं va0-एस णं देवाणु0 ! अज्जुणते मालागारे बंधुमतीते भारियाते सद्धिं इह हव्वमागच्छति तं सेयं खलु देवाणु0 ! अम्हं अज्जुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाइं भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ठ एयमढे अन्नमन्नस्स पडिसुणेति त्ता कवाडंतरेसु निलुक्कंति निच्चला निप्फंदा तुसिणीया पच्छण्णा चिटुंति, ta0 से अज्जुणते मालागारे बंधुमतीभारियाते सद्धिं जेणेव मोग्गरपारिजक्खाययणे तेणेव uvA0 त्ता आलोए पणामं करेति महारिहं पुप्फच्चणं करेति जंनुपायपडिए पणामं करेति, तते णं ते छ गोटेल्ला पुरिसा दवदवस्स कवाडंतरेहितो णिग्गच्छंति त्ता अज्जुणयं मालागारं गेण्हति त्ता अवओडगबंधणं करेंति. बंधुमतीए मालागारीए सद्धिं विपुलाई भोग0 भुंजमाणा विहरंति, ta0 तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए0-एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवई पावेज्जमाणं पासते ?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते. सुव्वत्तं तं एस कटे, तते णं से मोग्गरपाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अब्भत्थियं जाव वियाणेत्ता अज्ञुणयस्स मालागारस्स सरीरयं अणुपविसति त्तातडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गेण्हति त्ता ते इत्थिसत्तमे पुरिसे घातेति, ta0 से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लि छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे णगरे सिंघाडगजावमहापहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति0-एवं खलु देवाणु0 ! अज्जुणते मालागारे मोग्गरपाणिणा अण्णाइवे समाणे रायगिहे णगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, ta0 से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुंबिय0 सद्दावेति त्ता एवं va0एवं खलु देवा0 ! अज्जुणते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुम्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चपि तच्चपि घोसणयं घोसेह त्ता खिप्पामेव ममेयं0 पच्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च0, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्टी परिवसति अड्ढे0, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं0 समणे भगवं जाव समोसढे0 विहरति, ta0 रायगिहे नगरे सिंघाडग0 बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए ?, एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोच्चा निसम्म अयं अब्भत्थिते0-एवं खलु समणे जाव विहरति तं गच्छामि णं वदामि0, एवं संपेहेति त्ता जेणेव अम्मापियरो तेणेव उवागच्छति त्ता करयल0 एवं va0-एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं समणं भगवं महावीरं वदामि नम0 जाव पज्जुवासामि, तते णं सुदंसणं अम्मापियरो एवं va0-एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घातेमाणे विहरति माणं तुमं पुत्ता ! समणं भगवं महावीरं वंदए णिग्गच्छाहि. माणं सरीरयस्स तुज्झं वावत्ती भविस्सति, तुमण्णं इहगते चेव समणं भगवं महावीरं वंदाहि णमंसाहि, तते णं सुदंसणे सेट्ठी अम्मापियरं एवं va0-किण्णं अम्मयातो ! समणं भगवं0 KOROS ### # # श्री आगमगुणमंजूषा - 722555555y O OR Page #22 -------------------------------------------------------------------------- ________________ 5359635 35 35 35 35 35 35 35 35 35 35 अने (8) अंतगडदसाओ 6 वग्ग, 16 अन्झयणं [10] इमागयं इहपत्तं इहसमोसढं इहगते चैव वंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ ! तुब्भेहिं अब्भणुन्नाते समाणे भगवं महा0 वंदते, ta0 सुदंसणं सेट्ठि अम्मापयरो जाहे नो संचायंति बहूहिं आघवणाहिं0 जाव परूवेत्तते ताहे एवं va0 - अहासुहं0 ta0 से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे पहाते सुद्धप्पावेसाई जाव सरीरे सयातो गिहातोपडिनिक्खमति त्ता पायविहारचारेण रायगिहं णगरं मज्झमज्झेणं णिग्गच्छति त्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए, तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं pA0 ता आसुरूत्ते, तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते गं से सुदंसणे समणोवास मोग्रपाणि जक्खं एज्जमाणं पासति त्ता अभीते अतत्थे अणुव्विग्गे अक्खभिते अचलिए असंभयते वत्थंतेणं भूमीं पमज्जति त्ता करतल0 एवं va0 - नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुव्विं च णं मते समणस्स भगवतो महावीरस्स अंतिए थूलते पाणातिवाते पच्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिपि तस्सेव अंतियं सव्वं पाणातिवातं पच्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए सव्वं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पच्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कप्पेति पारेत्तते अह णो एत्तो उवसग्गातो मुच्चिस्सामि ततो मे तहा पच्चक्खाते चेवत्तिकट्टु सागारं पडिमं पडिवज्जति, ta0 से मोग्गरपाणिजक्खे तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदंसणे समणोवासते तेणेव uvA0 त्ता नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणि जक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे 2 जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवायसस्स पुरतो सपक्खिं सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खतिं त्ता अज्जुणयस्स मालागारस्स सरीरं विप्पजहति त्ता तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं * जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, ta0 से अज्जुणते माला0 मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणियलंसि सव्वंगेहिं निवडिते, ta0 से सुदंसणे समणोवासते निरूवसग्गमितिकट्टु पडिमं पारेति, तते णं से अज्जुणते माला0 तत्तो मुहुत्तंतरेणं आसत्थे समाणे उट्ठेति त्ता सुदंसणं समणोवासयं एवं अओ - तुभेदेवाणु ! के कहिं घा संपत्थिया ?, तते णं से सुदंसणे समरोवासते अज्जुणयं माला0 एवं va0 एवं खलु देवाणुप्पिया ! अहं सुंदंसणे नामं समणोवासते अमिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, ta0 से अज्जुणते माला0 सुदंसणं समणोवासयं एवं va0 तं इच्छामि णं देवाणु0 ! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणु0 ?, ta0 से सुदंसणे समणोवासते अज्झुणएणं मालागारेणं सद्धिं जेव सिलए चेति जेणेव समणे भगवं महावीरे तेणेव u0 त्ता अज्जुणएणं मालागारेणं सद्धि समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति, तते णं समणे भगवं महावीरे सुदंसणस्स समणो0 अज्जुणयस्स मालागारसस्स तीसे ya0 धम्मकहा, सुदंसणे पडिगते, तए णं से अज्जुणते समणस्स0 धम्मं सोच्चा हट्ट0 सद्दहामि गं भंते! णिग्गेयं पावयणं जाव अब्भुट्ठेमि, अहासुहं, ta0 से अज्जुणते माला0 उत्तर0 सयमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चेव दिवस मुंडे जाव पव्वैते तं चेव दिवसं समणं भगवं महावीरं वंदति त्ता इमं एयारूवं अभिग्गहं उग्गिण्हति कप्पइ मे जावज्जीवाते छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु अयमेयारूवं अभिग्गहं ओगेण्हति त्ता जावज्जीवाए जाव विहरति, तते णं से अज्जुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं ते अज्जुणयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं va0 इमे णं मे पितामारते भाया0 भगिणी0 भज्जा0 पुत्त0 धूया0 सुण्हा0 इमेण मे अन्नतरे सुयणसंबंधिपरियणे मारिएत्तिकट्टु अप्पेगतिया अक्कोसंति अप्पे0 हीलंति निदंति खिसंति गरिहंति तज्जेति तालेति, तते णं से अज्जुणते अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि श्री आगमगुणमंजूषा- 723 OM SOTOR Page #23 -------------------------------------------------------------------------- ________________ GFFFFFFFFFFFFFF (8) अंतगडदसाओ 6 वग्ग, 16 अज्झयणं [11] %%%% %%%% 20% Ming Ming Ming Ming Ming Ming Le Le Le Le Le Le Wan ya mahallehi ya जुवाणएहिं य बातोसेज्जमाणे जाव तालेज्जमाणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्म खमति तितिक्खति अहियासेति सम्म सहमाणे Wan ग्वम तिति0 ahi0 रायगिहे णगरे उच्चणीयमज्झिमकुलाइ अडमाणे जति भत्तं लहति तो पाणं ण लभति जै पाणं तो भत्तं न लभति, तते णं से अज्जुणते अदीणे अविमणे अकलुसे अणाइले अविसादी अपरितंतजोगी अडति त्ता रायगिहातो नगरातो पडिनिक्खमति त्ता जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे 5 जहा गोयमसामी जाव पडिदंसेति त्ता समणेणं भगवया महावीरेणं अब्भणुण्णाते अमुच्छिते0 बिलमिव पण्णगभूतेणं अप्पणेणं वतमाहारं आहारेति, तते णं समणे0 अन्नदा राय0 पडि0 बहिं जण विहरति, तते णं से अज्जुणते अणगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे ॥ छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झुसेति तीसं भत्ताइ अणसणाते छेदेति त्ता जस्ससट्ठाते कीरति जाव सिद्धे, a03।13। तेणं कालेणं0 रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णाम गाहावती परिवसति जहा मंकाती. सोलस वासा परियाओ विपुले सिद्धे, a04| एवं खेमतेऽवि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुलपव्वए सिद्धे, a0 5 / एवं धितिहरेवि गाहा0 कागंदीए Na0 सोलस वासा परियाओ जाव विपुले सिद्धे, a06 / एवं केलासेवि gA0 नवरं सागेए नगरे बारस वासाइं परियाओ विपुले सिद्धे, a07| एवं हरिचंदणेवि gA0 साएए बारस वासा परियाओ विपुले सिद्धे, a0 / एवं वारत्ततेवि gA0 नवरं रायगिहे नगरे बारस वासा परियाओ विपुले सिद्धे, a09| एवं सुदंसणेऽवि go0 नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे, a0 10 / एवं पुन्नभद्देवि gA0 वाणियगामे नगरे पंच वासा विपुले सिद्धे, a0|11 / एवं सुमणभद्देवि सावत्थीए नग0 बहुवासपरि0 सिद्धे, a012| एवं सुपैटेवि gA0 सावत्थीए नगरीए सत्तावीसं वासा परि0 विपुले सिद्धे, a013 / मेहे रायगिहे नगरे बहूइं वासातिं परिताओ, a014| तेणं कालेणं0 पोलासपुरे नगरे सिरिवरे उज्जाणे. तत्थ णं पोलासपुरे नगरे विजयेनामं राया होत्था, तस्सणं विजयस्स रन्नो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नाम कुमारे होत्था सूमाले0, तेणं कालेणं0 समणे भगवं महावीरे जाव सिरिवणं0 विहरति, तेणं kA0 समणस्स0 जेढे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्चा जाव अडै, इमं च णं ऐमुत्ते कुमारे प्रहाते जाव विभूसित्ते बहूहिं दारएहिं य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति त्ता जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि यई संपरिवुडे अभिरममाणे 2 विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वितीवयति, तते णं से ऐमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीतीवयमाणं पासति जेणेव भगवं गोयमे तेणेव उवागते भगवं गोयम एवं va0-के णं भंते ! तुब्भे किं वा अडै ?, तते णं भगवं गोयमे ऐमुत्तं कुमारं एवं va0-अम्हे णं देवाणुप्पिया ! समणा णिग्गंथा ईरियासमिया जाव बंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयम एवं va0एह णं भंते ! तुब्भे जा णं अहं तुब्भं भिक्खं दवावेमीतिकटु भगवं गोयमं अंगुलीए गेण्हति त्ता जेणेव सते0 तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एज्जमाणं पासति त्ता हट्ठ0 आसणातो अब्भुट्टेति त्ता जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो आयाहिणपयाहिणं वंदति त्ता विउलेणं असण0 पडिविसज्जेति, तते णं से अतिमुत्ते कुमारे भगवं गोयम एवं va0-कहिं णं भंते ! तुब्भे परिवसह ?, ta0 भगव0 ऐमुत्तं कुमारं एवं va0-खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवतेसते समणे भगवं महावीरे आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे उज्जाणे अहापडि0 उग्गह0 संजमेणं जाव भावेमाणे विहरति तत्थ णं अम्हे परिवसामो, तते णं से ऐमुत्ते कुमारे भगवं गोयम एवं va0-गच्छामि णं भंते ! अहं तुब्भेहिं सद्धिं समणं भगवं महावीरं पायवंदते ?, अहासुह0, तते णं से अतिमुत्ते कुमारे भगवया गोतमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव uvA0 ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति जाव पज्जुवासति, तते णं भगवं गोयमे जेणेव समणे भगवं महावीरें तेणेव उवागते जाव पडिदंसेति त्ता संजमे0 तव0 विहरति, ta0 समणे0 अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, ta0 से अतिमुत्ते समणस्स bha0 ma0 a0 धम्म सोच्चा निसम्म हट्ठ0 जं नवरं देवाणु0 ! अम्मापियरो Forch EFFFFF555555$$$$$$$$$$$$ श्री आगमगुणमजूषा - 724 # # # # # # # ##$$$$$$$$$$$$$$$5 FOOR Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Le Le Le Le Le Le Le Le SO Ming Ming Ming Ming Ting Ting Ting Ting Ting Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming 23 Page #24 -------------------------------------------------------------------------- ________________ HORO (8) अंतगडदसाओ 7 वग्ग, 13 अज्झयणं, 8 वग्ग, 10 अज्झयणं [23] आपुच्छामि ततेणं अहं देवाणु0 ! अंतिए जाव पव्वयामि, ahA0 देवाणु0 मा पडिबंध0, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं va0 - बाले सि ताव तुमं पुत्ता ! असंबुद्धे si0 किं णं तुमं जाणसि धम्मं ?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं va0 एवं खलु अम्मयातो ! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चैव जाणामि, ta0 तं ऐमुत्तं कुमारं अम्मापियरो एवं va0 कहं णं तुमं पुत्ता ! जं चेव जाणसि जावतं चेव जाणसि ?, ta0 से अतिमुत्ते कुमारे अम्मापितरो एवं 0 - जाणामि अहं अम्मतातो ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो ! काहे वा कहिं वा कहं वा केचिरेणं वा ? न जाणामि अम्मयातो ! केहिं कम्मायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववज्जंति, जाणामि णं अम्मयातो ! जहा सतेहिं जीवा रइय जाव उववज्ञति, एवं खलु अहं अम्मतातो ! जं चेव जाणामि तं चैव न याणामि जं चेव न याणामि तं चेव जाणामि, इच्छामि णं अम्मतातो ! तुब्भेहिं अब्भणुण्णाते जाव पव्वैत्तते, तते णं तं ऐमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव0 तं इच्छामो ते जाता ! एगदिवसमवि रातसिरिं पासेत्तते, तओ से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिट्ठति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयमाइयाइं अहिज्जति बहूई वासाइं सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, a0 15 / तेणं कालेणं0 वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे णामं राया होत्था, तेणं कालेणं0 समणे जाव विहरति परिसा0, तते णं. अलक्खे राया इमीसे कहाते लखट्टे हट्ठ जहा कूणिए जाव पज्जुवासति धम्मकहा, ta0 से अलक्खे राया समणस्स भगवओ महावीरस्स जहा उदायणे तहा णिक्खंते णवरं जेट्ठपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे, a0 16 / एवं खलु जंबू ! समणेणं जाव छट्ठस्स वग्गस्स अयमट्ठे पन्नत्ते ॥ 15 ॥ वग्गो 6 ॥ जति णं भंते ![ सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अज्झयणा ] paM0- 'नंदा तहा नंदमती नंदोत्तर नंदसेणिया चेव । महया सुमरूत महमरुय, मरुदेवा य अट्ठमा ॥ 8 ॥ भद्दा सुभद्दा य, सुजाता सुम्न्नातिया। भूयदित्ता य बोद्धव्वा, सेणियभज्जाण नामाई ॥ 9 ॥ जई णं भंते !0 तेरस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स समणेणं0 के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं kA0 रायगिहे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, तते णं सा नंदादेवी इमीसे कहाते लद्धट्ठा कोडुबियपुरिसे सहावेति त्ता जा णं पउमावती जाव एक्कारस अंगाइ अहिज्जत्ता वीसं वासाइं परियातो जाव सिद्धा, a0 1 / एवं तेरसवि देवीओ णंदागमेण णेयव्वातो, a0 13 ॥ वग्गो 7 / 16 / जति णं भंते ![ अट्ठमस्स वग्गस्स उक्खेवओ जाव दस अज्झयणा ] paM0 taM0- 'काली सुकाली महाकाली कण्हा क्व् OMOMOMOMOM हा महाकहा । वीरकण्हा य बोद्धव्वा. रामकण्हा तहेव y। 10 ॥ पिउसेणकण्हा नवमी दसमी महासेणकण्हा य ॥ जति0 दस अज्झयणा0 पढमस्स अज्झयणस्स के अट्ठे paM0 1, एवं खलु जंबू ! तेणं kA0 चंपा नाम नगरी होत्था पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वण्णतो, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो कोणि रणो चुल्लमाउया काली नाम देवी होत्था वण्णतो, जहा नंदा जाव सामातियमातियातिं एक्कारस अंगाइ अहिज्जति बहूहिं चउत्थ0 जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाई जेणेव अज्जचंदणा अज्जा तेणेव उवागता त्ता एवं va0- इच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपज्जेत्ताणं विहरेत्तते, अहासुहं0 ta0 सा काली अज्जा अज्जचंदणाए अब्भणुण्णाया समाणा रयणावलिं उवसंप0 विहरति taM0- चउत्थं करेति त्ता सव्वकामगुणियं पारेति (pra0 पढमंमि सव्वकामगुणियं) पारेत्ता छटुं करेति त्ता सव्वकाम0 पारेति त्ता अय्ठमं करेति त्ता सव्वकाम0 त्ता अट्ठ छट्टाई करेति त्ता सव्वकामगुणियं पारेति त्ता चउत्थं0 सव्वकामगुणियं पारेति त्ता छटुं करेति त्ता सव्वकामगुणियं पारेति त्ता अट्टमं करेति त्ता सव्वकामगु0 दसमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकामगु0 अट्ठररसमं0 सव्वकाम0 वरसैमं0 सव्वकामगु0 बावीसैमं0 सव्वकाम0 चौवीसैमं सव्वकाम0 उव्वीसइ0 सव्वकाम0 अट्ठावीस0 सव्वकाम0 तीसैमं0 सव्वकाम0 बत्तीसैमं0 सव्वकाम0 चोत्तीसैमं0 सव्वकाम0 चोत्तीसं छट्टाइं0 सव्वकाम0 2010 03 for thousie & Personal Use On 5 श्री आगमगुणमंजूषा - 725 FLE LELE LELE LECOOR Page #25 -------------------------------------------------------------------------- ________________ (8) अंतगडदसाओ 8 वग्ग, 10 अपर्ण [23] चोत्तीसैमं0 सव्वकाम0 बत्तीस0 सव्वकाम0 तीस0 सव्वकाम0 अट्ठावीस0 सव्वकाम छब्वीस0 सव्वकाम0 चउवीस0 सव्वकाम0 बावीस0 सव्वकाम0 वीस0 सव्वकाम0 अट्ठारसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 चोद्दसमं0 सव्वकाम बारसमं0 सव्वकाम0 दसमं0 सव्वकाम0 अट्ठम0 सव्वकाम0 cha0 सव्वकाम0 चउत्थं0 सव्वकाम0 अट्ठ छट्ठाई0 सव्वकाम0 अट्ठमं0 सव्वकाम0 छट्ठ0 सव्वकाम0 चउत्थं0 सव्वकाम0 एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरणं तीहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोंच्चाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति त्ता छुट्टं करेति त्ता विगतिवज्जं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवज्जं पारेति जाव आराहिया भवति, तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति त्ता अलेवाडं पारेति सेसं तहेव, एवं चउत्था परिवाडी नवरं सव्वपारणते आयंबिलं पारेति सेसं तं चेव,- 'पढमंमि सव्वकामं पारणयं बितियते विगतिवज्जं । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ॥ 11 ॥ तते णं सा काली अज्जा रयणवलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुतं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव uvA0 त्ता अज्जचंदणं अज्जं वंदति णमंसति त्ता बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तणं सा काली अज्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्या, से जहा इंगाल0 सहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोमाणी चिट्ठति, तते णं तीसे कालीए अज्जाए अन्नदा कदाई पुव्वरत्तावरत्तकाले अयं अन्मत्थिते जहा खंदयस्स चिंता जाव अत्थि उट्ठा0 तावताव मे सेयं कल्लं0 जाव जलते अज्जचंदणं अज्जं आपुच्छित्ता अज्जचंदणाए अज्जाए अब्भणुन्नायाए समाणीए संलेहणाझूसणा0 भत्तपाणपडि0 कालं अणवकंख0 विहरेत्तएत्तिकट्टु एवं संपेहेति त्ता कल्लं0 जेणेव अज्जचंदणा अज्जा तेणेव u0 त्ता अज्जचंदणं वंदति णमंसति त्ता एवं va0- इच्छामि णं अज्जा ! तुब्भेहिं अब्भणुण्णाता समाणी संह0 जाव विहरेत्तते, अहासुहं0, काली अज्जा अज्जचंदणाते अब्भणुण्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अज्जा अज्जचंदणाए अंतिते सामाइयमाइयाइं एक्कारस अंगाई अहिज्जित्ता बहुपडिपुन्नाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताति अणसणाते छेदेत्ता जस्सट्ठाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा0 / णिक्खेवो, a0 1 / 17 / तेणं kA0 चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थ णं सेणियस्स रण्णो भज्जा कोणियस्स रण्णो चुल्लमाउया सुकालीनाम देवी होत्था, जहा काली तहा सुकालीवि णिक्खंता जाव बहूहिं चउत्थ जाव भावे0 विहरति, ta0 सा सुकाली अज्जा अन्नया कयाई जेणेव अज्जचंदणा अज्जा जाव इच्छामि णं अज्जो ! तुब्भेहिं अब्भणुन्नाता समाणी कणगावलीतवोकम्मं उवसंपज्जित्ताणं विहरेत्तते, एवं जहा रयणावली तहा कणगावलीवि, नवरं तिसु ठाणेसु अट्टमाई करेति जहा रयणावलीए छट्ठाई, एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता, चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा, a0 2 / 18 / एवं महाकालीवि, नवरं खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरति, taM0- चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छटुं0 सव्वकाम0 चउत्थं0 सव्वकाम0 अट्टम0 सव्वकाम0 छट्ठ0 सव्वकाम0 दसमं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दुवालसं0 सव्वकाम0 दसमं0 सव्वकाम0 चोद्दसं0 सव्वकाम0 बारसमं0 सव्वकाम0 सोलस0 सव्वकाम0 चोद्दसं0 सव्वकाम0 अट्ठारसं0 सव्वकाम0 सोलसमं0 सव्वकाम0 वीस0 सव्वकाम0 अट्ठार0 सव्वकाम0 वीसइ0 सव्वकाम0 सोलसमं सव्वकाम0 अट्ठार0 सव्वकाम0 चोद्दस0 सव्वकाम0 सोलस0 सव्वकाम0 बारस0 सव्वकाम0 चोद्दस0 सव्व0 दसमं0 सव्वका0 बारसमं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 छटुं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 चउत्थं0 सव्वकाम0 तहेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा, a0 3 / 19 / एवं कण्हावि नवरं महालयं सीहणिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसैमं जाव णेयव्वं तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा, a0 4 / 20 / एवं सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे सत्तए एक्क्कं भोयणस्स (128) दत्तिं पडिगाहेति एक्केक्कं पाणयस्स docce feron श्री आगमगुणमंजूषा 726 5 200 Page #26 -------------------------------------------------------------------------- ________________ YOOK (8) अंतगडदसाओ 8 वम्म, 10 अज्झयणं [14] सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति तच्चे सत्तते तिन्नि भोयणस्स तिन्नि पाणयस्स ca0 cha0 सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एयं सत्तसत्तमियं भिक्खुपडिमं एगूणपन्नाते रातिदिएहिं एगेण य छन्नउएणं भिक्खासतेणं अहासुत्ता जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागया अज्जचंदण अज्जं va0 na0 त्ता एवं vaM0- इच्छामि णं अज्जातो ! तुब्भेहिं अब्भणुण्णाता समाणी अट्ठमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं0, तते णं सा सुकण्हा अज्जा अज्जचंदणाए अब्भणुण्णाया समाणी अट्ठट्ठमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्टए एक्वेक्कं भोयणस्स दत्तिं पडि0 एक्वेक्कं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेति अट्ठ पाणगस्स. एवं खलु एयं अट्ठट्ठमियं भिक्खुपडिमं चउसट्ठीए रातिदिएहिं दोहिय अट्ठसीतेहिं भिक्खासतेहिं अहा जाव नवनवमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे नवए एक्क्कं भोयणस्स दत्तिं पडि0 एक्वेक्कं पाणयस्स जाव नवमे नवए नव नव da0 bho0 पडि0 नव नव पाणयस्स, एवं खलु नवनवमियं भिक्खुपडिमं एकासीतीराईदिएहिं चौहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता0, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे दसते एक्केक्कं भोय0 पडि0 एक्केक्कं पाण0 जाव दसमे दसए दस दस bho0 दत्ती पहिग्गाहेइ दस दस पाणस्स0, एवं खलु एयं दसदसमियं भिक्खुपडिमं एक्केणं राइंदियसतेणं अद्धछट्ठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति त्ता बहूहिं चउत्थजावमाससद्धमासविविहतवोकम्मेहिं अप्पाणं भावेआणी विहरति, तणं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा0 / a05, निक्खेवो । 21 / एवं महाकण्हावि णवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपज्जित्ताणं विहरति, चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छडं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवाल0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 दुवालस0 सव्वकाम0 चउत्थं0 सव्वकाम0 छट्ठ0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 छटुं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवाल0 सव्वकाम0 चउत्थं0 सव्वकाम0 छट्टं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं हासुतं जाव आहेत्ता दोच्चाए परिवाडीए चउत्थं0 विगतिवज्जं0 जहा रयणावलीए तहाएत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो एक्को मासो दस य दिवसा सेसं तहेव जाव सिद्धा0 / निक्खेवो a0 6 / 22 / एवं वीरकण्हावि नवरं महालयं सव्वतोभद्दं तवोकम्मं उवसंप0 विहरति, taM0- चउत्थं0 सव्वकामगुणियं0 छटुं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 चोद्दस0 सव्वकाम0 सोलसमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवाल0 सव्वकाम0 चौदसं0 सव्वकाम0 सोलसं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 अट्टमं0 सव्वकाम0 सोलसं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवाल0 सव्वकाम0 चोद्दस0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 दुवालसं सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 चोद्दस0 सव्वकाम0 सोलसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 अट्ठमं0 सव्वकाम0 दसमं0 दुवाल0 सव्वकाम0 cha0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 सव्वकाम0 सव्व0 दुवाल0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 दुवाल0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 छटुं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 दसमं0 एक्केक्काए लयाए अट्ठ मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीस दिवसा सेसं तहेव जाव सिद्धा0, a07 / 23 / एवं रामकण्हावि नवरं भद्दोत्तरपडिमं उवसंपज्जित्ताणं विहरति, taM0- दुवालसमं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 अट्ठार0 सव्वकाम0 वीसैमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 अट्ठार0 सव्वकाम0 वीसैमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 वीसतिमं0 सव्वकाम0 दुवालसं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 अट्ठारसं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 अट्ठारसमं0 सव्वकाम0 वीसैमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 अट्ठारसमं0 सव्वकाम0 वीसतिमं0 सव्वकाम0 दुवालसमं0 सव्वकाम0 चोद्दसमं0 सव्वकाम0 सोलसमं, एक्काये0 कालो छम्मा Personalise डे श्री आगमगणमंजना - 1020 5 Page #27 -------------------------------------------------------------------------- ________________ 0955Sui 5Sui $555% (da) aMtagaDadasAo 8 vagga, 10 anjhayaNaM [15] 5555555555555520 Le Wan Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Wan Wan Le Le CM ya दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा, a0 8 / 24 / एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म उवसंपज्जित्ताणं विहरति0 taM0- चउत्थं0 सव्व0 छटुं0 सव्व0 चउत्थं0 सव्वकाम0 अट्ठमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 दसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 दुवाल0 सव्वकाम0 चउत्थं0 सव्वकाम0 चोइसमं0 सव्वकाम0 सोलसमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 अट्ठारसं0 सव्वकाम0 चउत्थं0 सव्वकाम0 वीसतिमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 बावीसैमं0 सव्वकाम0 छव्वीसैमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 अट्ठावीसं0 सव्वकाम0 चउत्थं0 सव्वकाम0 तीसैमं0 सव्वकाम0 चउत्थं0 सव्वकाम0 बत्तीसैमं0 सव्वकाम0 चउत्थं0 सव्वकाम चोत्तीसैमं0 एवं तहेव ओसारेति जाव चउत्थं करेति त्ता सव्वकामगणियं पारेति, एक्काए0 कालो एक्कारस मासा पनरस य दिवसा चउण्हं तिण्णि वरिसा दस य मासा सेसं जाव सिद्धा, a0 9 / 25 / एवं महासेणकण्हावि, नवरं आयंबिलवड्ढमाणं तवोकम्मं उवसंपज्जित्ताणं विहरति, taM0 - आयंबिलं करेति0 चउत्थं0 बे आयंबिलाइं0 चउत्थं तिन्नि आयंबिलाइं0 चउत्थं चत्तारि आयंबिलाइं0 चउत्थं0 पंच आयंबिलाइं0 चउत्थं0 छ आयंबिलाइं0 चउत्थं एवं एकोत्तरियाए वड्ढीए आयंबिलाई वड्ढेति चउत्थंतरियाई जाव आयंबिलसयं0 चउत्थं0, तते णं सा महासेणकण्हा अज्जा आयंबिलवड्ढमाणं तवोकम्मं चोद्दसहिं वासेहिं तीरिय मासेहिं वीसहि य अहोरत्तेहिं अहासुत्तं जाव सम्मकाएणं फासेति जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव uvA0 vaM0 na0 त्ता बहूहिं चउत्थ. जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा अज्जा तेणं ओरालेणं जाव उवसोभेमाणी चिट्ठइ, तएणं तीसे महासेणकण्हाए अज्जाए अन्नया कयाई पुव्वत्तावरत्तकाले चिंता जहा खंदयस्स जाव अज्जचंदणं पुच्छइ जाव संलेहणा, कालं अणवकंखमाणी विहरति, ta0 सा महासेणकण्हा अज्जा अज्जचंदणाए अज्जाए aM0 सामाइयाइयाति एक्कारस अंगाइं अहिज्जित्ता बहुपडिपुन्नातिं सत्तरस वासातिं परियायं पालैत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सट्ठि भत्ताई अणसणाए छेदेत्ता जस्सट्ठाए कीरै जाव तम8 आराहेति चरिमौस्सासणीसासेहिं सिद्धा वुद्धा0 / 'अट्ठ य वासा आदी एक्कोत्तरियाए जाव सत्तरस । एसो खलु परिताओ सेणियभज्जाण णायव्वो ॥ 12 ॥ एवं खलु जंबू ! समणेणं भगवत्ता महावीरेणं आदिगरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे pN0।26। / अन्तगडदसांगं समत्तं । अंतगडदसाणं अंगस्स एगो सुयखंधो अट्ठ वग्गा अट्ठसु चेव # दिवसेसु उद्दिसिजंति, तत्थ पढमबितियवग्गे दस दस उद्देसगा तैयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस दस उद्देसया छट्ठवग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अट्ठमवग्गे दस उद्देसगा सेसं जहा नायाधम्मकहाणं । 27 / SCFTing Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming N E zrI AgamaguNamaMjUSA- 728 OR