SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ YOOK (८) अंतगडदसाओ ८ वम्म, १० अज्झयणं [१४] सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति तच्चे सत्तते तिन्नि भोयणस्स तिन्नि पाणयस्स च० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एयं सत्तसत्तमियं भिक्खुपडिमं एगूणपन्नाते रातिदिएहिं एगेण य छन्नउएणं भिक्खासतेणं अहासुत्ता जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागया अज्जचंदण अज्जं व० न० त्ता एवं वं०- इच्छामि णं अज्जातो ! तुब्भेहिं अब्भणुण्णाता समाणी अट्ठमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं०, तते णं सा सुकण्हा अज्जा अज्जचंदणाए अब्भणुण्णाया समाणी अट्ठट्ठमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्टए एक्वेक्कं भोयणस्स दत्तिं पडि० एक्वेक्कं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेति अट्ठ पाणगस्स. एवं खलु एयं अट्ठट्ठमियं भिक्खुपडिमं चउसट्ठीए रातिदिएहिं दोहिय अट्ठसीतेहिं भिक्खासतेहिं अहा जाव नवनवमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे नवए एक्क्कं भोयणस्स दत्तिं पडि० एक्वेक्कं पाणयस्स जाव नवमे नवए नव नव द० भो० पडि० नव नव पाणयस्स, एवं खलु नवनवमियं भिक्खुपडिमं एकासीतीराईदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता०, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे दसते एक्केक्कं भोय० पडि० एक्केक्कं पाण० जाव दसमे दसए दस दस भो० दत्ती पहिग्गाहेइ दस दस पाणस्स०, एवं खलु एयं दसदसमियं भिक्खुपडिमं एक्केणं राइंदियसतेणं अद्धछट्ठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति त्ता बहूहिं चउत्थजावमाससद्धमासविविहतवोकम्मेहिं अप्पाणं भावेाणी विहरति, तणं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा० । अ०५, निक्खेवो । २१ । एवं महाकण्हावि णवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपज्जित्ताणं विहरति, चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छडं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवालसमं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवाल० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० दुवालस० सव्वकाम० चउत्थं० सव्वकाम० छट्ठ० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० छटुं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवालसमं० सव्वकाम० चउत्थं० सव्वकाम० दसमं० सव्वकाम० दुवाल० सव्वकाम० चउत्थं० सव्वकाम० छट्टं० सव्वकाम० अट्ठमं० सव्वकाम० एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं हासुतं जाव आहेत्ता दोच्चाए परिवाडीए चउत्थं० विगतिवज्जं० जहा रयणावलीए तहाएत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो एक्को मासो दस य दिवसा सेसं तहेव जाव सिद्धा० । निक्खेवो अ० ६ । २२ । एवं वीरकण्हावि नवरं महालयं सव्वतोभद्दं तवोकम्मं उवसंप० विहरति, तं०- चउत्थं० सव्वकामगुणियं० छटुं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवालसमं० सव्वकाम० चोद्दस० सव्वकाम० सोलसमं० सव्वकाम० दसमं० सव्वकाम० दुवाल० सव्वकाम० चउदसं० सव्वकाम० सोलसं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० अट्टमं० सव्वकाम० सोलसं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवाल० सव्वकाम० चोद्दस० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० दुवालसं सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० चोद्दस० सव्वकाम० सोलसमं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० अट्ठमं० सव्वकाम० दसमं० दुवाल० सव्वकाम० छ० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० सव्व० दुवाल० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० चउत्थं० सव्वकाम० दुवाल० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० एक्केक्काए लयाए अट्ठ मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीस दिवसा सेसं तहेव जाव सिद्धा०, अ०७ । २३ । एवं रामकण्हावि नवरं भद्दोत्तरपडिमं उवसंपज्जित्ताणं विहरति, तं०- दुवालसमं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० अट्ठार० सव्वकाम० वीसइमं० सव्वकाम० सोलसमं० सव्वकाम० अट्ठार० सव्वकाम० वीसइमं० सव्वकाम० दुवालसमं० सव्वकाम० चोद्दसमं० सव्वकाम० वीसतिमं० सव्वकाम० दुवालसं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० अट्ठारसं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकाम० अट्ठारसमं० सव्वकाम० वीसइमं० सव्वकाम० दुवालसमं० सव्वकाम० अट्ठारसमं० सव्वकाम० वीसतिमं० सव्वकाम० दुवालसमं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं, एक्काये० कालो छम्मा Personalise De श्री आगमगणमंजना - 1020 5
SR No.003258
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages27
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy