Book Title: Aagam Manjusha 42 Mulsuttam Mool 03 Dasveyaliyam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003944/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [42] दसवेयालियं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ नमो सजभवायरियस्ता धम्मो मंगलमुकिहूं, अहिंसा संजमो त्वो। देवावि तं नमसंति, जस्स धम्मे सया म्न्नो॥1॥ जहा तुमस्स पुप्फेसु. 5पास भमरो आवियह र्स्। ण य पुष्फ किलामेह, सो य पीणेइ अप्पयं ॥ 2 ॥ एमेए समणा मुन्ना, जे लोए संति साहुणो । विहंगमा व पुप्फेसु. दाणभनेसणा(णे श्या ॥ 3 ॥ वयं च विनि लम्भामो, न य कोइ उव्ह्म्मि। अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥ 4 ॥ महुगारसमा बुद्धा. जे भवंति अन्निस्सिया। नाणापिंडस्या दंता, नेण युति साहुन्नो॥5॥नि बेमि ॥दुम्पुफिय्ज्म्य्न्न्ण् 1 ॥ कहं नु कुजा सामग्णं, जो कामे न निवारए । पए पए विसीदंतो, संकप्पस्स वसं गओ? ॥ 6 ॥ वत्थगंधमलंकार, इस्वीओ सयणाणि y। अच्छंदा जे न भुंजंति, न से चाइत्ति पुनह ॥ 7 ॥ जे य कंते पिए भोए, लढे विपित्त्त्तिकुछि। साहीणे चयई भोए. से दुचाइत्ति बुचई ॥ 8 ॥ समाए~ पेहाएं परिवयंनो, सिया मणो निस्सरई बहिदा । न सा महं नोवि अहंपि तीसे, इव ताओ विणइज रागं ॥ 9 ॥ आयावयाहि चय सोगमा. कामे कमाही कमियं सुदुक्खं । जिंदाहि दोस विणएज राग. एवं सही होहिसि स्ण्प्राए॥10॥ पक्खंदे जलिय जोई, धूमकेउं दुरासयं । नेपछन्ति वंतयं भोनु, कुले जाया अगंधणे ॥ 1 ॥ धिरत्थु ते जसोकामी, जो तं जीविय्कार्न्ना। बतं इच्छसि आवेडं, सेयं ने मरणं भवे ॥ 2 ॥ अहं च भोगरायस्स, तं ca'si aNdhgvhinno| mA kule गंधणा होमो, संजमं निहुओ चर ॥ 3 ॥ जै तं काहिसि भावं, जा जा दिन्छसि नारीओ। वायाविद्धाहहो, अहिअप्पा भविस्ससि ॥ 4 ॥ तीसे सो वयणं सोचा. संजयाइ सुभासिय्ण्। अंकुसेण जहा नागो, धम्मे स्ण्प्द्दिवाइओ॥5॥ एवं करति संबुद्ध वियज्झयणं 2॥स्ण्ज्मे सुट्टिअप्पाण, विष्यमकाण वाइर्न्न्। तेसिमेयमणाइष्र्ण, निम्गंयाण महेसिणं ॥ 7 ॥ उसिर्य कीयगई, नियागमभिहडाणि y। राइभने सिणाणे य, गंधमर्3e य वीयणे ॥ 8 ॥ संनिही गिहिमत्ते य, रायपिंडे किमिच्छे। संवाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा य ॥ 9 ॥ अट्ठावए य नालीए. छत्तस्स य धार्न्न्त्त्त्थाए। तेगिच्छं पाणहा पाए, समारंभं च जोइणो ॥ 20 ॥ सिज्जायरपिंडं च, आसंदी pliyNke। गिहतरनिसिजा य, गायस्सुबहणाणि y॥1॥ गिहिणो वेआवडियं. जा य आजीव्व्त्तिया। तत्तानिछडभोइत्तं, आउस्सरणाणि य ॥ 2 ॥ मूलए सिंगबेरे य, उच्छुखंडे अनिबुडे । कंदे मूले य सञ्चिन्ने, फले बीए य आमए ॥ 3 ॥ सोवचले सिंधवे लोणे, रोमालोणे य आमे। सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ 4 ॥ धुवणेति बमणे य, वत्थीकम्मे विरेय्न्ने। अंजणे दंतवणे य, गायभंगविभूसणे ॥ 5 ॥ सवमेयमणाइन्नं निम्गंथाण महेसिणं । संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥ 6 ॥ पंचासवपरिणाया, तिगुत्ता उसु स्ण्ज्या। पंचनिग्गहणा धीरा, निग्गंथा उजुदंसिणो ॥ 7 ॥ आयावयंति गिम्हेसु, हेमंतेसु अवाउद्दा। वासासु पडिसलीणा, संजया मुसमाहिया ॥ 8 ॥ परीसहरिऊदता, धूअमोहा जीण्दिया। सबदुक्खप्पहीणट्ठा, पकमंति महेसिणो ॥ 9 ॥ दुक्कराई करित्ताणं, दुस्सहाई सहेनु y। केइत्थ देवलोएसु, केइ सिझंति नीरया ॥ 30 ॥ खवित्ता पुवकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुष्पत्ता, ताइणो परिणिबुड ॥ 31 ॥ . त्ति बेमि ॥ ई खुड्डियाधारकहज्झयण 3 ॥ सुअं मे आउसंतेणं भगवया एवमक्खायं-इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपनत्ती, कयरा खलु सा छज्जीवणियानामज्झयर्ण समणेर्ण भयवया जाव धम्मपन्नत्ती?, इमा खलु सा छजीवणियानामझयर्ण समणेणं भगवया जाव धम्मपन्नत्ती, तंजहा- पुढवीकाइया आउकाइया तेउकाइया बाउकाइया वणस्सैकाइया तसकाइया, पुढवी चित्तमंतमक्खाया अणेगजीचा पुढोसत्ता अन्नत्य सत्यपरिणएणं AU चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्य सत्थपरिणएणं तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्य सत्यपरिणएणं वाऊ चित्तमंतमक्खाया अणेगजीवा पढोसत्ता अन्नस्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नस्थ सस्थपरिणएणं. तंजहा-अग्गचीया मलवीया पोरवीया खंधनीया वीयम्हा संम-18 च्छिमा तणलया वणस्सैकाइया सत्रीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्यपरिणएणं, से जे पुण इमे अणेगे चहवे तसा पाणा तंजहा-अंडया पोयया जराउया रसया संसेइमा समुच्छिमा उम्भिया उपवाइया, जेसि फेसिंचि पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगैगद्दविन्नाया जे य कीडपयंगा जा य कुंथुपिपीलिया सत्रे घेइंदिया सने तेइंदिया सबे पडरिंदिया सवे पंचिंदिया सवे तिरिक्खजोणिया सवे नेरइया सवे मणुया सव्ये देवा सम्वे पाणा परमाहम्मिआ, एसो खलु छट्ठो जीवनिकाओ तसकाउत्ति पञ्चै । suu01|इबेसि उण्हं जीवनिकायाण नेव सयं दंडं समारंभिजा नेवग्नेहिं दंडं समारंभाविजा दंडं समारंभंतेऽपि अन्नेनसमणुजाणामि(णेजा)जावजीवाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स मंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। suu02| पढमे भंते ! महवए?, पाणाइवायाओ वेरमणं, सवं भंते ! पाणाइवायं पचक्खामि, से मुहुर्म वा बायरं वा तसं वा थावरं वा नेव सर्व पाणे ऐवाइजा neva'nnehiM पाणे ऐवायाविजा पाणे ऐवायं1243 दशवकालिकंमूत्रं असम-1...4 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ | नेऽवि अनेन समणुजाणामि(णे ज्जा,)जाक्जीवाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे मंते ! महब्बए उबडिओ मि सब्बाओ पाणाइवायाओ vermnnN।3। ahAvare duce मंते ! महत्वए?. मुसावायाओ वेरमणं, सवं भंते ! मुसाबायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वहजा neva'nnehiM मुसं वायाविजा मुसं वयंतेऽवि अन्ने न समणुजाणामि जाक्जीवाए तिविहंतिविहेणं, मणेणं बायाए काएणं न करेभि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुधे भंते ! महबए उवडिओ मि सबाओ मुसाबायाओ वेरमणं । 4 / अहावरे तच्चे भंते ! महबए ?, अदिन्नादाणाओ वेरमणं, सवं मंते ! अदिन्नादाणं पञ्चक्खामि, से गामे वा नगरे वा रपणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्न गिहिजा neva'nnehiM अदिन्नं गिहाविजा अदिन्नं गिण्हतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं बोसिरामि। तच्चे भंते! महब्बए उवडिओ मि सचाओ अदिनादाणाओ वेरमणं । 5 / अहावरे चउत्थे भंते ! महवए?, मेहुणाओ बेरमणं, सवं भंते ! मेहुणं पञ्चक्खामि, से दिछ वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविजा neva'nnehiM मेहुणं सेवाविजा मेहुणं सेवतेऽवि अन्ने न समणुजाणामि(णेज्जा.)जाक्जीवाए तिचिहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि - अप्पाणं बोसिरामि। चउत्थे भंते ! महथए उपट्टिओ मि सबाओ मेहुणाओ vermnnN।6। अहावरे पंचमे भंते! महबए?, परिग्गहाओ वेरमणं, सवं भंते ! परिग्गहं पञ्चक्खामि, से अप्पं वा बहुं वा अणुंबा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिजा neva'nnehiM परिग्गहं परिगिल्हाविना परिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिज्जा, जावजीबाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं बोसिरामि। पंचमे भंते ! महपए उवडिओ मि सवाओ परिग्गहाओ वेरमणं । 7 / अहावरे छट्टे भंते ! वए 1, राईभोयणाओ वेरमणं, सवं मंते ! राईभोयर्ण पचक्खामि, से असणं वा पाणं वा खाइम वा साइमं वा नेव सयं राई भुंजेजा neva'gnehiM राई भुंजाविजा राई मुंजतेऽवि अन्ने न समणुजाणेज्जा, जावजीवाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अपाणं वोसिरामि। छठे भंते! वए उवडिओ मि सबाओ राईभोयणाओ बेरमणं । 8 / इचेयाई पंच महावयाई राइभोय. णवेरमणछट्टाई अत्तहियट्टयाए उवसंपजित्ताणं विहामि । 9 / से भिक्खू वा मिक्सुणी वा संजयविरयपडिहयपचक्खायपाचकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्ति वा सिलं वा लेलं वा ससरक्खं वा कार्य ससरक्खं वा वत्यं हत्येण वा पाएण वा कट्टेण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्येण वा न आलिहिज्जा न विलिहिजा न घहिजा न भिंदेज्जा अजं न आलिहाविजा न विलिहाविजा न घट्टाविज्जा न भिंदाविज्जा अनं आलिहंतं वा विलिहतं वा घटुंतं वा भिंदत वान समणुजाणेजा(णामि) जावजीचाए तिविहंतिबिहेणं मणेणं वायाए काएणं न करेमि न कारखेमि करतंपि अन्नं न समणुजाणामि, वस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।10। से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हस्तणुगं या सुद्धोदगं वा उदउआई वा कार्य उदउई वा पत्थं ससिणिई वा कार्य ससिणिदं वा वत्थं न आमुसिज्जा न संफुसिजा न आवीलिजा न पवीलिजा न अक्खोडिजा न पक्खोडिजा न आयाविजा न पयाविज्जा अन्नं न आमुसाविना न संफुसाविज्जा न आवीलाविज्जा न पचीलाविजा न अक्खोडाविज्जा न पक्खोडाविज्जा जा अनं आमुसतं वा संफुसतं वा आवीलंतं वा पवीतं वा अक्खोडतं वा पक्खोर्डतं वा आयावतं वा पयावंर्त वा न समणजाणेजा जावज्जीवाए तिविहंति-16 विहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणा मि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । 11 / से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ था राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलार्य वा सुद्धागणि वा उकं वा न उजेजान घटेज्जा न उज्जालेज्जान निवावेज्जा अन्नन उंजावेज्जा न घडावेज्जा न उजालावेज्जा न निब्यावेज्जा अन्नं उजंतं वा घट्टतं वा उज्जालंतं वा निव्वावंत वा न समणुजाणेज्जा जावज्जीवाए तिविहंतिबिहेणं मणेणं वायाए काएणं न करेमि न काखेमि करतंपिअन्नं न समणजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अ वोसिरामि । 12 / से भिक्खू वा भिक्खुणी वा संजयविस्यपडिहयपचक्खायपावकम्मे विआ वा राओवा एगओ वा परिसागओवा सुत्ते जागरमाणे वा से सिएण वा विहुयणेण (311) आ 1244 दशवकालिकंसूत्र । मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ | | वा नालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्येण वा मुहेण वा अप्पणो वा कार्य बाहिर वावि पुग्गलं न फुमेजा न वीएज्जा असं न फुमावेजा न वीआवजा अर्थ कुमंत या वीअंनं वा म समणुजाणामि जावजीचाए निविहंतिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करनपि अर्ज न समणुजाणामि तस्स भंते ! पटिकमामि निदामि गरिहामि अप्पाणं वोसिरामि।13। से भिक्खू वा भिक्षुणी वा संजयविरयपडिहयपनक्खायषावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुने वा जागरमाणे वा से पीएम पा बीयपहवेसुबारूदेसु वा रुडपैडेसु वा जाएसु वा जायपासुबाहरिएम वा हरियपइढेसु वा छिन्नेस वा छिन्नपट्टेस वा सचिनेमु वा सचित्तकोलपडिनिस्सिएस् वा न गच्छेजा न चिडेजा न निसीइजा न तुअजा अर्म न गच्छाकेजा न चिट्ठावेजा न निसीयावेजा न तुअट्टाविजा अन्न गमनं वा चिट्टनं वा निसीयर्न वा तुयदृतं वा न समणुजाणामि जापजीचाए तिविहंतिविहेणं मणेणं वायाए काएणं न करेमि नकारचेमि करनपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।14। से मिक्स्य वा भिक्खुणी वा संजयविश्यपडिहयपञ्चकवायपावकम्मे दिना वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से कीडं वा पयंग वा कुंथु वा पिवीलियं चा हत्यसि वा पायंसि वा चाहंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा वत्यसि वा पायंसि वा स्यहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंड गंसि वा पीढगंसि वा फलगंसिवा सेजसि वा संधारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिल्लेहिय पमजिय पमजिय एगते अवणेजा, नो णं संघायमावजेजा । 15 / 'अजयं चरमाणो य (u), पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 32 ॥ अजयं चिट्ठमाणो य, पाणभूयाई0 ॥ 3 ॥ अजयं आसमाणो य, पान्न्भूयाई0॥4॥ अजयं सयमाणो य, पान्न्भूयाई0॥5॥ अजय मुंजमाणो य, पाणभूयाई ॥ 6 ॥ अजय भासमाणो य. पाणभूयाई0 ॥ 7 ॥ कहं चरे कहं चिट्टे. कहमासे कह से। कह भुजता भासता. पाच कम्म न्स्स्द्॥8॥ जयचर जयं चिट्ठ, जयमास जयं से। जय भुजतो भासता. पावं कम्मं न पंधर ॥ 9 ॥ सवभूयप्पभूयम्स, सम्मं भूयाई सो। पिहियासवस्स दंतस्स, पावं कम्मं ने पंधर ॥ 40 ॥ par3हमं नाणं तौ दया, एवं चिट्ठह sbsNje। अनाणी किं काही, किंवा नाही अपावर्ग? ॥ 1 ॥ सोचा जाणह कठाण, सोचा जाणइ पाव्र्ग्। उभयपि जाणए सोचा, ज ठेयं तं समायरे ॥2॥जो जीवेविन याणेइ, अजीवेविन याणइ । जीवाजीवे अयाणतो, कह सो नाहीइ संजमं? ॥ 3 ॥ जो जीवेवि वियाणेइ, अजीवेवि वियाणइ । जीवाजीचे वियाणतो, सोहु नाहीद संजमं ॥ 4 ॥ जया जीवमजीवे य, दोऽवि एए वियाणइ । तया गई बहुविहं, सव्वजीवाण जाणइ ॥ 5 ॥ जया गई बहुविह. साजीचाण जाणइ । तया पुष्णं च पार्व च, अंध मुक्खं च जाणइ ॥ 6 ॥ जया पुण्णं च पावं च, चंध मुक्खं च जाणइ । तया निदिए भोए, जे दिव्ये जे य माणुसे ॥ 7 ॥ जया निविदए भोगे, जे दिवे जे य मान्नुसे। तया चयै संजोग, सम्भितर(स)बाहिरं ॥8॥ज्या चयैसंजोग, सम्भितर(स)वाहिरं । तया मुंडे भवित्ताणं, पब्वइए अणगारिणे ॥ 5 ॥ जया मुंडे भवित्ताणं, पब्वइए अणगारिअं । तथा संवरमुकिलु, धम्म फासे अणुत्तरं ॥ 50 ॥ जया संवरमुक्किट्ठ, धम्म फासे अणुत्तरं । तया धुणै कम्मरयं, अचोहिकलसंकडं ॥ 1 ॥ जया धुणै कम्मरयं, अबोहिक्ल्स्ण्क्द्द्ण्। तया सव्वक्ता नाणं, सणं चाभिगच्छइ ॥ 2 ॥ जया सव्वत्तगं नाणं, दसणं चाभिगच्छइ । तया लोगमलोगं च, जिणो जाणइ केवली ॥ 3 ॥ जया लोगमलोगं च, जिणो जाणइ केव्ली। तया जोगे निमित्ता, सेलेसिं प्द्दिजाइ॥4॥ जया जोगे निमित्ता, सेलेसिं प्द्दिक्जि। तया कम्म खबित्ताणं, सिद्धिं गच्छद नीरओ ॥ 5 ॥ जया कम खचित्ताण, सिदिं गच्छइ नीरो। तया लोगमत्ययत्यो, सिद्धो हवै सासो॥6॥ सुहसायगस्स समणस्स, सायाउलगस्स निगाम्साइस्स्। उच्छोलणापहोअस्स, दुलहा मुगई तारिसगस्स ॥ 7 ॥ तवोगुणपहाणस्स, उजुमैखंतिसंजमरयस्स । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्स ॥ 8 ॥ पच्छावि ते पयाया खिप्पं गच्छंति अमरभवणाई । जेसिं पिओ तबो संजमो य खंती य बंभचेरं च ॥ 101 ॥ इचेअं छजीवणि, सम्मदिट्टी सया जे। दुलहं लहित्तु सामणं, कम्मुणा न विराहिजासि ॥ 9 ॥ तिमि ॥ जीवाजीचाहिगमो चरित्तधम्मो तहेव जयणा y। उवएसोधम्मफलं छजीवणिआइ अहिगारा॥2॥ पढिए कहिए अहिगय परिहर उट्ठावणाइ कप्पुत्तिआ उकं तीय (तीहि)विसुद्धं परिहर नवएहिं भेएहिं ॥ 3 ॥ अणहीया खलु जेणं पिंडेसणज्झयण एव्माईया। तेणाणियाणि जाणो कप्पंतिन पिंडमाईणि ॥4॥pddpaasaaurmaaii diRstA hu~ti pysmaahnne|jh मलिणाइसु दोसाऽसुद्धाइने य इहयंपि ॥05॥छ्जीव्न्निआन्नामाय्न्न्ण् समत्तं 4 ॥ संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं ग्से॥60॥ से गामे वा नगरे वा, गोअरम्ग. गओ मुन्नी। चरे मंदमणुश्विग्गो, अव्वक्खित्तेण चेयसा ॥ 1 ॥ पुरओ जुगमायाए, पेहमाणो महिं च्रे। वजंतो बीअहरियाई, पाणे य दगमट्टियं ॥2॥ओवार्य् विसमं खाणं, विजलं परि1245 दशकालिकंमूत्र drawai-4 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ व्जे। संक्रमेण न गच्छिजा, वित्रमाणे प्र्क्मे॥3॥ पवईते वसे नत्थ, पक्वलंते व स्ण्जे। हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ 4 ॥ तम्हा तेण न गच्छिजा. संजए सुस्माहिए। सइअन्नेण ममीण, जयमेव प्र्क्मे॥5॥ इंगालं आरिवं रासि, तुसरासि च गोमयं । ससरक्लेहिं पाएहिं, संजओ तं na'ikame ॥ 6 ॥ नवरेज वासे वासते. महियाएव प्द्द्तिए। महा बाए व बार्यने, तिरिच्छसंपाइमेसु वा ॥ 7 ॥ न चरेज वेससामंते, ब्ण्भ्चेर्व्सान्नुए। बंभयारिस्स दंतस्स, हुजा तत्व विसुत्तिआ॥ 8 ॥ अणाययणे चरंतस्स. संसम्मीए अभिक्ख्न्न्ण्। भी हज बयाणं पीला, साममि य संसओ ॥ 9 ॥ तम्हा एवं विआणित्ता, दोसं दुग्गर्3अबढणं । बजए वेससामंत, मुणी एगतमस्सिए ॥ 70 ॥ साणं सहयं गावि. दिन गोण हय गयं । संडिम्भं कलहं जुद्धं, दूरओ प्रिव्जे॥1॥ अणुगए नावणए, अप्पहिढे अन्नाउले। इंदिआणि जहाभार्ग, दमैत्ता मुणी चरे ॥ 2 ॥ दवदवस न गच्छेजा, भासमाणो य गोअरे। इसंतो नाभिगच्छिजा, कुलं उचावयं सया ॥ 3 ॥ आलोअं बिग्गलं दारं, संधि दगभवणाणि या चरंतो न विनिझाए, संकट्ठाणं विवजए ॥4आर्न्न्न्नो गिहवईणं च. रहस्सारक्खियाणि या संकिलेसकर ठाण, दूरओ प्रिव्जे॥5॥ पडिकुडकुल न पविसे, मामगं प्रिव्जे। अचिअत्तकुलं न पविसे, चित्तं पविसे कुलं ॥ 6 ॥ साणीपाचारपिहिलं. अप्पणा नाव्प्ण्ग्रे। कवाडं नो पणुडिज्जा, उम्गहंसि अजाइआ ॥ 7 ॥ गोअरग्गपविट्ठो u, वचमुत्तं न धारे। ओगार्स फासु नचा, अणुन्नविन बोसिरे॥8॥न्नीअदुवार्ण् नमसं, कुटुगं प्रिव्जे। अच. क्युविसओ जत्थ, पाणा दुप्प्द्दिलेह्गा॥9॥ज्त्थ् पुष्पाई बीआई, विप्पइन्नाई कुत्त्त्थे। अहुणोचलितं उल, बठूर्ण परिवजए । 80 ॥ एलर्ग दारगं साणं, बच्छर्ग वाचि कुत्त्त्ते। उलपिआन पविसे, विउहिनाणं व स्ण्जे॥1॥ असंसत्तं पलोइजा, नाइदूराऽव्लोअए। उष्फलुन विनिज्झाए, निअट्टिज अय्ण्पिरो॥2॥ ऐभूमि न गच्छेजा, गोअरगगओ मुन्नी। कुलस्स भूमि जाणित्ता, मिश्र भूमि परकमे ॥ 3 ॥ तस्येव पडिलेहिजा, भूमिभार्ग विअक्ख्न्नो। सिणाणस्स य वचस्स, संलोग प्रिव्जे॥4॥ दगमटिअआयाणे, बीआणि हरिआणि । परिवतो चिट्ठिज्जा, सर्विदिअसमाहिए ॥ 5 ॥ तत्थ से चिट्ठमाणस्स, आहरे पान्न्भोअन्न्ण्। अकप्पिन गेण्हिज्जा, पडिगाहिज कप्पिओं ॥ 6 ॥ आहरंती सिआ तत्थ, परिसाडिज भोअणं । दितिअं पडिआइक्से, न मे कप्पर्3a तारिसं ॥ 7 ॥ संमहमाणी पाणाणि, बीआणि हरिआणि a। असंजमकर नचा, तारिसिं प्रिव्जे॥8॥ साहटु निक्खि समणहाए, उदर्ग स्ण्प्न्न्लिया॥9॥ ओगाहइत्ता चलैत्ता, आहरे पान्न्भोअन्न्ण्। दिति पडिआइकखे, न मे कप्पड तारिसं ॥ 9 ॥ परेकम्मेण हत्थेण, दवीए भायणेण वा। दितिअं पडिआइक्खे, न मे कप्पइ तारिस्ण्॥1॥ एवं-उदौर्3e ससिणिद्दे, ससरक्खे म्त्त्त्तिआउसे। हरिआले हिंगुलए, मणोसिला अंजणे lonne॥2॥gelyvnnnniyseddii(ddhii)y, सोरट्ठिय पिट्ठकुकुसकए y। उकिट्ठमसंसट्टे, संस? चेव चोद्धो ॥3॥अस्ण्स्त्त्त्तेन्न् हत्थेण, दधीए भायणेण वा। दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ 4 ॥ संसट्टेण य हत्थेण, दधीए भायणेण वा। दिजमाणं पडिमिछज्जा, जं तस्थेसणियं भवे ॥ 5 ॥ दुण्हं तु मुंजमाणाणं, एगो तत्थ निम्ण्ते। दिजमाणं न इच्छिजा, छंद से पडिलेहए ॥ 6 ॥ दुण्हं तु मुंजमाणाणं, दोऽवि तत्थ निम्ण्ते। दिजमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ 7 ॥ गुविणीए उवण्णत्यं, विविहं पाणभोयणं । मुंजमार्ण विवजिजा, भुत्नसेसं पडि. च्छे॥8॥ सिया य समणडाए, गविणी काल्मासिन्नी। उडिया वा निसीइज्जा, निसनावा पुणहए ॥9॥न्ण् भवे भत्तपाणं तु, संजयाण अक्प्पिय्ण्। दितियं पडिआइक्वे, न मे कप्पर्3a तारिस ॥ 100 ॥ बणगं पिजेमाणी, दारगं वा कुमारियं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोयणं ॥ 1 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पिय्ण्। दितिय पडिआइखे, न मे कप्पर्3a तारिसं ॥2॥jN bhave भत्तपाणं तु, कप्पाकप्पमि संकिय । दितिय पडिआइक्वे, न मे कप्पइ तारिसं ॥ 3 ॥ दगवारएण पिहियं, नीसाए पीढएण वा। लोदेण वावि लेवेण, सिलेसेणवि केणई ॥ 4 ॥ तं च उभिदिया दिजा, समणट्ठाए व दावे। दितियं पडिआइक्वे, न मे कप्पइ तारिस ॥ 5 ॥ असणं पाणगं बावि, खाइमं साइमं था। जं जाणिज सुणिज्जा वा, दाणहा पगर्ड इमं ॥ 6 ॥ तारिस भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 7 ॥ असणं पाणगं वावि, खाइमं साइमं न्हा। जं जाणिज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ 8 ॥ भवे भत्तपाणं तु, संजयाण अक्प्पिअण्। दितिअं पडिआइस्खे, न मे कप्पइ तारिसं ॥ 9 ॥ असणं पाणगं वाचि, खाइमं साइमं था। जं जाणिजा सु|णिजा वा, वणिमट्ठा पगई इमं ॥ 110 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिओं । दितिअं पडिआइक्खे, न मे कप्पइ तारिस ॥ 1 ॥ असणं पाणगं बावि, खाइमं साइमं था। जं जा|णिजा सुणिजावा, समणट्ठा पगडं इमं ॥2॥त्ण् भवे भत्तपाणं तु, संजयाण अकप्पिओं । दितिर्थ पडिआइक्खे, न मे कप्पइ तारिस ॥ 3 ॥ उदेसिनं कीअगई, pRikammaM च आही। अझोजर पामिर्च, मीसजायं च व्जे॥4॥ उम्गमं से अ पुच्छिजा, कस्सट्ठा केण वा कई? सुच्चा निस्संकिअं सुद्ध, पडिगाहिज संजए ॥ 5 ॥ असणं पाणगं वावि, खाइमं साइमं R1246.दशवकालिकंसूत्रं, दिसुइ-V मुनि दीपरनसागर Page #7 -------------------------------------------------------------------------- ________________ FEATREWAR था। पुप्फेसु हज उम्मीस, पीएमु हरिएसु वा ॥ 6 ॥ तं मवे मत्तपाणं तु, संजयाण अकप्पिआ । दिति पडिआइक्वे, न मे कप्पइ तारिस ॥ 7 ॥ असणं पाणगं वाषि. खाइमं साइम था। उदर्गमि हुन निक्खितं, उत्तिंगपणगेसु वा ॥ 8 ॥ भवे भत्तपाणं तु, संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ 9 ॥ असणं पाणगं वावि. खाइमं साइम था। तेउ(अगणि)म्मि हुज निक्खित्तं तं च संघट्टिया दए ॥ 120 ॥ तं भवे भत्तपाणं तु, संजयाण अक्प्पिअण्। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ 1 ॥ एवं उस्सकिया ओसकिया उज्जालिया फडालिआ nishcaaviyaa। उस्सिंचिया निस्सिचिया उववत्तिया ओयारिया दए ॥ 2 ॥ तं भवे भत्तपाणं तु, संजयाणं अक्प्पि। दिति पडिआइक्खे. न मे कप्पर्3a तारिसं ॥ 3 ॥ हुज कट्टु सिलं वावि, इट्टाल बावि एग्या। ठवि संकमट्ठाए, तं च होज चलाचलं ॥4॥न्न् तेण भिक्खू गच्छिज्जा, दिट्टो तत्थ अस्ण्ज्मो। गंभीरं मुसिरं चैव, सविं. दिअसमाहिए ॥ 5 ॥ निस्सेणि फलग पीढं, उस्स्वित्तान्न्मार्हे। मंच कीलंच पासार्य, समणहा एवं दावे॥6॥दुरूह्मान्नी पडिजा.हर्थ पायंकर जे अतमिस्सिया जगे ॥ 7 ॥ एआरिसे महादोसे, जाणिऊण म्हेसिन्नो। तम्हा मालोहर्ड भिक्खं, न पडिगिण्हंति संजया ॥ 8 ॥ कंद मूल पलंच वा, आमं छिन्नं व स्न्निर्। तुंचार्ग । सिंगरंच, आमर्ग प्रिव्जे॥9॥ तहेव सत्तुचुगाई, कोलचुन्नाई आव्न्ने। सकुलिं फाणि पूर्ज, अन्न वावि तहाविहं ॥ 130 ॥ विकायमाणं पसद, रएणं प्रिफासि। दितिअं पडि आइक्खे, न मे कप्पर्3a तारिस ॥ 1 ॥ बहुअट्ठियं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छियं तिंदुयं शिर्ड, उच्छखंड व सिंचालिं ॥ 2 ॥ अप्पे सिआ भोअणज्जाए, बहूज्मियधम्मियं । दिति पडिआइक्खे, न मे कप्पर्3a तारिस ॥ 3 ॥ तहेवुधावयं पाणं, अदुवा वारघोअणं । संसेइमं चाउलोदर्ग, अहुणाधोअं विव्जे॥4॥ जं जाणेज चिराधोय, मईए दसणण वा। पडिपुच्छिऊण सुचा वा, जंच निस्संकिअं भवे ॥ 5 ॥ अजीचे परिणयं नचा, पडिगाहिज स्ण्जे। अह संकियं भविजा, आसाइत्ताण रोइए ॥ 6 ॥ थोबमासायणट्ठाए, हत्यगंमि दला. हि मे। मा मे अचंधिलं पूर्ज, नालं तण्हं विन्नित्ते॥7॥ तं च अचंबिलं पूर्य, नालं तण्हं विन्नित्ते। दिति पडिआइक्खे, न मे कप्पर्3a तारिसं ॥ 8 ॥ तं च होज अकामेण, चिमणेर्ण pddibich। तं अप्पणा न पित्रे, नोवि अन्नस्स दावए ॥ 9 ॥ एगंतमवक्कमित्ता, अचित्तं प्द्दिलेहिआ। जयं परिट्ठविज्जा, परिठ्ठप्प पडिकमे ॥ 140 ॥ सिआ अ गोयरगगओ, इपिछज्जा परिभुत्तुअं( जिउण्)| कुटुंगं भित्तिमूलं वा, पडिलेहित्ताण फासुअं ॥ 1 ॥ अणुनवित्तु मेहावी, पडिच्छन्नंमि स्ण्वुद्दे। हत्यगं संपमज्जित्ता, तत्थ भुजिज संजए ॥ 2 ॥ तत्थ से भुंजमाणस्स, अट्ठिओं केटओ सिआ। तणकट्ठसकर यावि, अन्नं चावि तहाविहं ॥ 3 ॥ तं उक्खिवित्तु न निकिखवे, आसएण न छ्द्द्द्दे। हत्येण तं गहेऊण, एगंतमवकमे ॥ 4 ॥ एगंतमवक्कमित्ता, a. चित्तं प्द्दिलेहिआ। जयं परिद्वविजा, परिठ्ठप्प पडिकमे ॥ 5 ॥ सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तु। सपिंडपायमागम्म, उंडुअं पडिलेहिआ ॥ 6 ॥ विणएर्ण पविसिना, सगासे गुरुणो मुन्नी। इरियावहियमायाय, आगओ अपडिकमे ॥ 7 ॥ आभोइत्ताण नीसेस, अईआरं झ्क्म्। गमणागमणे चेब, भत्तपाणे व स्ण्जे॥8॥ उजुपनो अणुविग्गो, अबषीक्खित्तेण असा। आलाए गुरुसगास, जं जहा गाहों भव ॥9॥n सम्ममालाइ हुजा, पुष्वि पच्छा वजं क्र्द्द्। पुणो पडिकमे तस्स, बोसट्टो चितए इमं ॥ 150 ॥ अहो जिणेहि Paa असावजा. वित्ती साहण देसिआ। मक्खसाहणहेउस्स. साहदेहस्स धारणा ॥1॥न्न्मुक्कारेन्न् पारिता, कारत्ता jinnsNthvN। सझायं पढवित्ताणं, वीसमंज खणं मुणी ॥ 2 ॥ बीसमंत इमं चिंते, हियम1 लाभ्म्स्सिओ। जै मे अणुमहं कुज्जा, साहू हुजामि तारिओ ॥ 3 ॥ साहवो तो चिअत्तेणं, निमंतिज झ्क्र्म्। जै तत्थ के इच्छिना, तेहिं सदिं तु भुंजए ॥ 4 ॥ अह कोइ न इच्छिज्जा, तओ अएण्जिज्ज एको। आलोए भायणे साहू, जयं अप्परिसाडियं ॥ 5 ॥ तित्तर्ग व कडुअं व कसायं, अंबिलं व महुरं लवणं वा। एनलदमन्नत्थपौत्तं, महुघयं व अएण्जिज्ज स्ण्जे॥6॥ अरसं विरसं वावि, सूइअं वा असूहों । उई वा जैवा सुकं, मंथुकुम्मासभोअणं ॥ 7 ॥ उप्पणं नाइहीलिज्जा, अप्पं वा भुफासुझ्ण्। मुहालदं मुहाजीवी, a~jijjA दोसवज्जिअं ॥ 8 ॥ दुलहा उ मुहादाई, मुहाजीवीवि दुल्हा। मुहादाई मुहाजीबी, दोऽवि गच्छवि सुग्गई ॥ 159 ॥ ति बेमि, a05-u01॥ पडिम्गहं संलिहित्ताणं, लेषमायाए स्ण्जे। दुगंध वा सुगंध वा, सर्व मुंजे न छ्द्द्द्दे॥160॥ सेजा निसीहियाए, समावन्नो अगोय्रे। आयावयट्ठा भुचाणं, जह तेणं न संघरे ॥ 1 ॥ तओ कारणमुप्पण्णे, भत्तपाणं ग्वेसे। विहिणा पुषौत्तेणं, इमेणं उत्तरेण य ॥ 2 ॥ कालेण निक्खमे भिक्खू, कालेण य प्द्दिक्मे। अकालं च विवजित्ता, काले कालं समायरे ॥ 3 ॥ अकाले चरसी भिक्खू, कालं नो प्द्दिलेह्सि। अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥ 4 ॥ सइ काले चरे भिक्खू, कुजा पुरिस्कारिय्ण्। अलाभुत्ति न सोइजा, तवृत्ति अहिआसए ॥ 5 ॥ तहेवुधावया पाणा, भत्तवाए स्माग्या। तं उजुयं न गच्छिज्जा, जयमेव परकमे ॥ 6 ॥ गोयरम्गपविट्ठो u, न निसीइज कत्थई । कहं च न पर्वधिज्जा, चिद्वित्ताण व संजए ॥ 7 ॥ 1247 दशवकालिकंसूत्रं, aHARD muni दीपरत्नसागर 154 KlAra Page #8 -------------------------------------------------------------------------- ________________ अम्गलं फलिहं दारं, कवाडं वावि स्ण्जे। अवलंपिया न चिडिजा, गोयरग्गगओ मुणी ॥ 8 ॥ समर्ण माणं वावि, किविणं वा व्न्नीम्ग्ण्। उपसंकमंतं भत्तट्ठा, पाणहाए व स्ण्जे॥9॥ | नमाकमिनु न पविसे, न चिट्टे च्क्सुगोअरे। एगंतमक्कमित्ता, तत्य चिट्ठिव स्ण्जे॥17॥ वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिय सिया हुज्जा, लहुत्तं पवयणस्स वा ॥ 1 ॥ पडिसेहिए व दिने वा, तओ तम्मि निय्त्तिए। उवसंकमिज भत्तट्ठा, पाणवाए व संजए ॥ 2 ॥ उप्पलं पउमं वावि, कुमुअंवा म्ग्द्तिअण्। अनं वा पुष्फसश्चित्तं तं च संल. चिआ दए ॥ 3 ॥ मये भत्तपाणं तु, संजयाण अक्प्पि। दितिअं पडिआइक्खे, न मे कप्पइ तारिस ॥ 4 ॥ उप्पलं पउमं वावि, कुमुझं वा म्ग्द्ति। अत्रं वा पुष्फसचित्तं, तेच समरिआ (संघट्टिया) वए ॥ 5 ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिओं । दितिअं पडिआइक्खे, न मे कप्पर्3a तारिस ॥ 6 ॥ सालुअं वा विरालिअं. कुमुअं उप्प्ल्नालिअण्। मुणालिअं सासवनालिब, इच्छुखंड अनिघुडं ॥ 7 ॥ तरुणर्ग वा पवालं, रुक्लस्स तणगस्स था। अन्नस्स वावि हरिअस्स, आमर्ग प्रिव्जे॥8॥ तरुणिओं वा छिवाडि, आमिर्ज भजिअं सी। विति पडिआइखे, न मे कप्पइ तारिस ॥ 9 ॥ तहा कोलमणुस्सियं, वेलुकास्व्नालि। तिलपप्पडगं नीम, आमगं प्रिव्ज्जे॥180॥ तहेव चाउलं पिटुं. विअडं वा त्त्त्:निस्स्। तिलपिट्टपडपिन्नागं, आमर्ग प्रिव्ज्जे॥1॥ कविट्ठ माउलिंग च, मलगं mlgttiaN। आमं असत्यपरिणयं, मणसाविन पत्थए ॥ 2 ॥ तहेव फलमणि, बीअमंथणि जा. न्निआ। बिहेलगं पियालं च, आमगं प्रिव्जे॥3॥ समुआणं चरे मिक्खू, कुलमुचाक्यं स्या। नीयं कुलमैकम्म, ऊसदं नाभिधारए ॥ 4 ॥ अदीणो वित्तिमेसिज्जा, न विसीइज्ज 17 प्ण्द्दिए। अमुच्छिओ भोअर्णमि, मायण्णे एसणारए ॥ 5 ॥ बहुं परपरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परोन वा ॥ 6 ॥ सयणासणवत्थं वा, भत्तं पाणं व स्ण्जे। अदितस्स न कुप्पिजा, पथक्सेविय अ दीसओ ॥ 7 ॥ इत्थिओं पुरिसं वावि, डहरं वा म्हाल्ग्ण्। वंदमाणं न जाइज्जा, नो अणं फरुसं वए ॥8॥जेन् वंदेन से कुष्पे, बंदिओ न स्मुक्से। एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ॥ 9 ॥ सिआ एगइओ ल , लोभेण विन्निगृहि। मा मेयं दाइयं सन्तं, वठूर्ण सयमायए ॥ 190 ॥ अत्तट्टा गुरुओ लुद्धो, बहुं पावं प्काइ। दुत्तोसओ य सो होइ, निवार्ण च न गच्छइ ॥ 1 ॥ सिआ एगइओ ल , विविहं पाणभोअणं । भहगं भहगं भुच्चा, विवर्ष विर्स्माह्रे॥2॥ जाणंतु ता इमे समणा, आययही अयं मुन्नी। संतुट्ठो सेवए पंत, लहवित्ती सुतोसओ ॥ 3 ॥ पूअणट्ठा जसोकामी, मान्न्स्म्मान्न्कामे। बहुं पसवई पावं, मायासलं च कुबै ॥ 4 ॥ सुरं वा मेरगं वावि, अन्नं वा मज्जगं rsN। sasakkhana pive भिक्खू, जसं सारक्षमप्पणो ॥ 5 ॥ पियए एगओ तेणो, न मे कोइ विआणइ । तस्स पस्सह दोसाई, निअडिं च सुणेह मे ॥ 6 ॥ वड्ढई सुंडि(दि)A नस्स, मायामोसं च भिक्खुन्नो। अयसो य अनिवाण(णि),सययं च असाहुआ ॥ 7 ॥ निचुचिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मी। तारिसो मरणतेवि, न आराहेइ संवरं ॥8॥आय्रिए नाराहेइ, समणे यावि तारिसे। गिहत्याविण गरिहंति, जेण जाणंति तारिसं ॥ 9 ॥ एवं तु अगुणप्पेही, गुणाणं च विक्नो। तारिसो मरणंतेऽवि, ण आराहेइ संवरं ॥ 200 ॥ तवं कुबई मेहावी, पणीयं vajae rsN। मजप्पमायविरो, तवस्सी ऐउक्क्सो॥1॥ तस्स पस्सह कछाणं, अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं, कित्तैस्सं सुणेह मे ॥ 2 ॥ एवं तु सगुगप्पेही, अगुणाणं च विवज्जए । तारिसो मरणंवेऽवि, आराहेइ संवरं ॥ 3 ॥ आयरिए आराहेइ, समणे यावि तारिसे। गिहत्यावि णं पूर्वति, जेण जाणंति तारिस्ण्॥4॥ तवतेणे वयतेणे, कवतेणे य ज न्रे। आयारभावतेणे य. बाई देवकिविसं ॥ 5 ॥ लणवि देवतं, उपवनो देवकिधिसे । तत्यादि से न याणाह, किं में किच्चा इमं फलं? ॥ 6 ॥ तत्तोवि से चहत्ताणं. ल. भिही एलमायं । नरगं तिरिक्खजोणिं वा, वोही जत्य सदालहा ॥ 7 ॥ एयं च दोसं दणं, नायपुत्तेण भासिय्ण्। अणुमायपि मेहाची, मायामोसं विव्जे॥8॥ सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण स्गासे। तत्व भिक्खु सुप्पणिहींदिए, तिव्वलज्जगुणवं विहरिजासि ॥ 209 ॥ ति बेमि । / a05 u02, पिण्द्देस्न्नानाम्जाय्न्न्ण्॥naanndsnnsNprbh, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्ञाणम्मि समोसदं ॥210॥रायान्नो रायमच्चा य, माहणा अदुव ख्त्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो? ॥ 1 ॥ तेसिं सो निहुओ दंतो. स्व्भूअसुहाव्हो। सिक्खाए सुसमाउत्तो, आयक्खइ विअक्ख्न्नो॥2॥ हंदि धम्मत्थकामाणं, निगंथाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिट्ठियं ॥ 3 ॥ नन्नत्य एरिसं वृत्तं, जं लोए प्र्म्दुच्च्र्ण्। विउलट्ठाणभाइस्स, न भूयं न भविस्सइ ॥ 4 ॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुन्ना। अखंडफुडिआ कायचा, तं सुणेह जहा तहा ॥ 5 ॥ दस अट्ट य ठाणाई, जाई वालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंयत्ताउ भस्सइ ॥ 6 ॥ तस्थिमं पढमं ठाणं, महावीरेण देसि। अहिंसा निउणा दिवा, सव्वभूएम स्ण्ज्मो॥7॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥ 8 ॥ सधे जीवावि इच्छंति, जीविडं न म्रिजिउण्। तम्हा पाणवहं घोरं, निग्गंथा क्जयंति णं ॥ 9 ॥ (312) 1248 दशवैकालिकंसूत्र, स्थ-5 मुनि दीपरत्नसागर 1. Page #9 -------------------------------------------------------------------------- ________________ अप्पणट्ठा परहा वा, कोहा वा जइचा भया । हिंसगं न मुसं चुआ, नोचि अन्न वयावए ॥ 220 ॥ मुसाबाओ उ लोगम्मि, सबसाहहिं ग्रिहिओ। अविस्साओ अ भूआणं, नम्हा मोसं विव्ज्जे॥1॥ चित्तमंनमचिनं वा, अप्पं वा जइया बहु~ / दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥ 2 ॥ तं अप्पणा न मिण्हंति, नोऽवि गिण्हावए प्र्ण्। अन्न वा गिण्हमाणंपि, नाणुजाणनि संजया ॥ 3 ॥ अभचरिअं घोरं, पमायं दुर्हिद्दिअण्। नायरति मुणी लोए, भेआययणवजिणो ॥ 4 ॥ मूलमेयमहम्मस्स, mhaadossmussyN| तम्हा मेहुणसंसम्गि, निम्गंथा चज्जयंनि णं ॥ 5 ॥ विडमुम्भेइमं लोणं, ति सप्पि च फान्नि|n ते संनिहिमिच्छंति, नायपुत्तवओरया ॥ 6 ॥ लोहस्सेस अणुप्फासो, मन्ने अन्न्य्राम्वि। जे सिआ सन्निहीकामे, गिही पव्वइए न से ॥ 7 ॥ जंपि वत्थं व पाय वा, कंचलं पायपुंछणं । तंपि संजमलजहा. धारंति परिहरति य ॥8॥n सो परिम्गहो बुत्तो, नायपुत्नेण ताइन्ना। मुच्छा परिगहो वृत्ता, इअ बुलं महेसिणा ॥ 9 ॥ सव्वत्थुवहिणा चुदा, sNrkssnnprighe| avi अप्पणोऽवि देहमि, नायरंति ममाइयं ॥ 230 ॥ अहो नि तयोकम्म, सत्रबुद्धेहि वणियं जा यलजासमा विनी, एगभनं च भोअणं ॥ 1 ॥ संतिमे सुहुमा पाणा, तसा अदुव थाव्रा। जाई राओ अपासतो, कहमेसणियं चरे? ॥ 2 ॥ उदउआई वीअर्ससनं, पाणा निवडिया म्हिण्। दिआ ताई विवजिजा. राओ तत्थ कह चरे ? ॥ 3 ॥ एयं च दोस दठूर्ण, नायपुत्तेण भासियं । सबाहारं न मुंजंति, निर्गथा राइभोअणं ॥ 4 ॥ पुढविकायं न हिसंति, मणसा वयस काय्सा। तिबिहेण करणजोएणं, संजया सुसमाहिआ ॥ 5 ॥ पुढवीकायं चिहिसंतो, हिंसई उ त्य्स्सिए। तसे य चिबिहे पाणे, चक्मुसे य अचक्खुसे ॥ 6 ॥ तम्हा एवं विआणिना, दोसं दुग्गइवटणं । पढवीकायसमारंभ, जावजीवाइ ब्जे॥7॥आउकाय्ण् न सुस्माहिआ॥8॥ आउकार्य विहिसंतो अचम्मसे ॥ 9 ॥ तम्हा एयंगआउकायसमारंभ, जावजीवाइ बजए ॥ 24 ॥ जायतेयं न इच्छंनि, पावगं ज्लित्ते। तिक्खमक्षयरं सत्यं, सबओऽवि दुरासयं ॥ 1 ॥ पाईणं पडिणं वावि, उड्ढे अन्नुदिसाम्वि। अहे दाहिणओ वावि, दहे उत्तरओऽविय ॥ 2 ॥ भूआणमेसमाधाओ. हववाहो न स्ण्सो। तं पईवपयाचट्ठा, संजया किंचि नारभे ॥ 3 ॥ तम्हा एयंका तेउकायसमारंभ, जावजीवाइ व्जे॥4॥ अणिलस्स समारंभ, बुद्धा मनति तारिस्ण्। सावजबहुलं चेयं, नेयं नाईहिं सेवियं ॥ 5 ॥ नालियंटेण पत्तेण, साहा विहुअणेण वा। न ते वीइउमिच्छति, वेयायेऊण वा प्र्ण्॥6॥ जंपि वत्थं व पायं वा, कंबलं पायौणं । नने वायमुईरति, जयं परिहरति y॥7॥ तम्हा एयंआचाउकायसमारंभ, जाबजीवाइ ब्जे॥8॥ वणस्सईन हिसंतिक सुसमाहिया ॥ 9 ॥ चणस्सई विहिसंतो0 अचक्खुसे ॥ 25 ॥ नम्हा eyN0| वणस्सइसमारंभ, जावजीवाइ ब्ज्जे॥1॥ तसकायं na hiNsNti। susamAhiyA // 2 // nasakAyaM vihisNto| acksuse||3|| नम्हा eyN0| तसकायसमारंभ, जावजी- बाद व्जे॥4॥ जाई चनारि भुजाई,इसिणाऽऽहारमाइणि । ताई तु वियजतो(जेना),संजमं अन्नुपाले॥5॥ पिंड सिजं च वत्वं च, चउत्थं पायमेव या अकप्पियं न इच्छिज्जा, पडिगाहिज कपि ॥ 6 ॥ जे निआगं ममायंति, कीअमुद्देसिआऽऽह्द्द्ण्। वह ते समणुजाणंति, इअ बुत्तं महेसिणा ॥ 7 ॥ तम्हा असणपाणाई. कीअमुद्देसिआह्द्द्ण्। बज्जयंनि ठिश्रप्पाणो, निग्गंधा धम्मजीविणो ॥ 8 ॥ कंसेसु कंसपाएसु, कुंडमोएसु वा पुन्नो। मुंजतो असणपाणाई, आयारा परिभस्सइ ॥ 9 ॥ सीओदगसमारम्भे, म्त्त्धोअन्नुद्द्द्द्न्ने। जाई उन्नंनि भूयाई. दिट्ठो तत्थ अस्ण्ज्मो॥260॥प्च्छाक्म्म् पुरकम्म, सिया नत्थन क्प्पि। एयमऋस्न जति, निम्गंधा गिहिभायणे ॥1॥आस्ण्दीप्लिकेसु,म्ण्च्मासा(ला)लेसु वा। अणाय .न निसिजान पीद्धे। निग्गंधाऽपडिलेहाए,बुदबुत्तमहिदगा ॥ 3 ॥ गंभीरविजया एए, पाणा दुस्स्प्द्दिलेह्गा। आसंदी पतिअंको य. एयमद्वं विवजिया ॥ 4 ॥ गोजरग्गपविट्ठस्स, निसिजा जस्स क्प्पि। इमेरिसमणायार, आवजइ अबोहियं ॥ 5 ॥ विवत्ती बंभचेरस्स, पाणाणं ca vahe yho। वणीमगपडिग्याओ, पडिकोहो अगारिणं ॥ 6 ॥ अगुत्ती बंभचेरस्स, इत्थीओ बावि संकणं । कुसीलवणं ठाणं, दूरओ प्रिक्जे॥7॥ निण्हमन्नयरागस्स, निसिज्जा जस्स क्पी। जराए अभिभूअस्स, वाहिअस्स तवस्सिणो ॥ 8 ॥ वाहिओ वा अरोगी वा, सिणाणं जो उ प्त्थे। वुकतो होइ आयारो, जढो हवद संजमो ॥ 9 ॥ संतिमे सुटुमा पाणा, घसासु भिलुगासु या जे य भिक्खू सिणायंतो, विअडेणुप्पीलावए ॥ 270 ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा। जावज्जीवं वयं घोरं, असिणाणमहिङगा ॥ 1 ॥ सिणाणं अदुवा ककं, लुदं पउमगाणि y। गायस्सुबट्टणढाए, नायरंति कयाइपि ॥ 2 ॥ नगिणस्स पावि मुंडस्स, दीह्रोम्न्ह्ण्सिन्नो। मेहुणा उवसंतस्स, किं विभूसाइ कारि?॥3॥ विभूसावत्तिअंभिक्खू, कम्मं बंधाइ चिक्न्न्ण्। संसारसायरे घोरे, जेणं पडै दुरुत्तरे ॥ 4 ॥ विभूसावत्तिओं चेअं, बुद्धा मनति तारिस्ण्। सावजबहुलं चेयं, नेयं ताईहि सेविअण्॥5॥ सर्वति अप्पाणममोहदंसिणी, नये रया संजमाजवे गुणे । धुणंति पाबाई पुरेकडाई, नवाई पावाईन ते करंति ॥ 6 ॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया ज्स्ण्सिन्नो। ऊप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति 1249दशबैकालिकंसूर्व इररनि-5 मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ ताइणो ॥27आलि बेमि (महलियायारकहा) धम्मत्यकामज्झयणं 6 ॥ चउण्हं खलु मासाण, परिसंखाय पनवं । दुहं तु विणयं सिक्खे, दो न भासिज्ज सबसो ॥ 8 ॥ जा य सचा अवलशा, सबामोसा यजा मुसा। जा य बुद्धेहिं नाइन्ना, नतं मासिज पन्नवं ॥9॥अस्च्मोस्ण् सच, अन्न्क्ज्म्क्क्स्ण्। समुप्पेहमसंदिद, गिरं भासिज पन्न ॥28॥एअण्च् अट्ठमन्नं वा, जंतु नामेइ सास्र्य्। संभासं सबमोसंपि, संपि धीरो विक्जे॥1॥ वितहपि तहामुत्ति, जं गिरं भासए न्रो। तम्हा सो पुट्ठो पावेणं, किं पुर्ण जो मुसं वए? ॥ 2 ॥ तम्हा गच्छामो वक्खामो, अमुर्ग वा णे म्विस्सि। अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ 3 ॥ एवमाइ उ जा भासा, एस्सकालंमि स्ण्किआ। संपयाईअमट्टे वा. तंपि धीरो विवजए ॥ 4 ॥ अईअंमि य कालंमि, प्चुप्प्न्न्न्न्म्न्नागे। जमझु तु न जाणिज्जा, एवमेअंति नो वए ॥ 5 ॥ अईअंमि y0| जत्थ संका भवे तंतु, एवमेअंति नो वे॥6॥ अईयंमि या नि. संकि भवे जंतु, एवमेअंतु निहिसे ॥ 7 ॥ तहेव फस्सा भासा, गुरुभूओव्घाइन्नी। सबावि सा न वत्तवा, जओ पावस्स आगमो ॥ 8 ॥ तहेव काणं काणत्ति, पंडगं पंडगत्ति वा। वाहियं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥ 9 ॥ eeNa'treNa अटेणं, परो जेणुवहम्मै । आयारभावदोसन, न तं भासिज्ज पनवं ॥ 290 ॥ तहेव होले गोलित्ति, साणे वा वसुलित्ति y। वमए वुहए वावि, नेवं भासिज्ज पनवं ॥ 1 ॥ अग्जिए पज्जिए वाचि, अम्मो माउसिअत्ति y। पिउस्सिए भायणिज्जत्ति, धूए णतुणिअत्तिय ॥2॥ह्ले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिन्नि। होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥ 3 ॥ नामधिज्जेण णं बूया, इत्थीगुत्तेण वा पुन्नो। जहारिहमभिगिजा, आलविज्ज लविज वा ॥ 4 ॥ अज्जए पज्जए वावि, बप्पो चुल्पिउत्तिय्। माउलो भाइणिज्ञत्ति, पुत्ते णतुणिअत्तिय ॥5॥हे भो हलित्ति अभित्ति, भट्टे सामिय गोमिय । होल गोल वसुलित्ति, पुरिसं नेवमालवे ॥ 6 ॥ नामधिज्जेण णं अया. परिसगुत्तेण वा पुन्नो। जहारिहमभिगिज्झ, आलक्जि लविज्ज वा ॥ 7 ॥ पंचिदिआण पाणाणं, एस इत्थी अयं पुम्ण्। जाव णं न विजाणिजात ॥ 8 ॥ तहेव माणुसं पसुं, पक्खि वावि सरीसर्व । थूलं पमेइले वझे, पायमित्तिय नो वए ॥ 9 ॥ परिवूद्धत्ति णं चूया, बूया उवचिअत्ति y। संजाए पीणिए वावि, महाकायत्ति आलबे ॥ 30 ॥ तहेब गाओ दुज्झाओ, दम्मा गोरहगत्ति y। वाहिमा रहजोगित्ति, नेवं भासिज्ज पन्नवं ॥ 1 ॥ जुवं गवित्ति णं चूया, घेणुं रसदयत्ति y। रहस्से महलए वावि, बए संवहणित्तिय ॥ 2 ॥ तहेब गंतुमुजाणं, पञ्वयाणि वणाणि y। रुक्खा महल पेहाए, नेवं भासिज्ज पनचं ॥ 3 ॥ अलं पासायखंभाणं, तोरणाण गिहाण या phaliha'ggalanAvANaM, अलं उदगदोणिणं ॥ 4 ॥ पीढए चंगबेरे य, नंगले मैयं सिआ। जंतलट्टी व नाभी वा, गंडिआ व अलं सिआ॥5॥ आसणं सयणं जाणं, हुज्जा vA kiNcuvsse। भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ 6 ॥ तहेब गंतुमुज्जाणं, पश्याणि वणाणि y। रुक्खा महल पेहाए.एवं भासिज्ज प्न्न्व्ण्॥7॥ जाइमंता इमे रुक्खा, दीहवहा म्हाल्या। पयायसाला विडिमा, वए दरिस. ज्जाई नो वे। वेलोइयाई टालाई, हिमाइन्ति नो बे॥9॥ असंथडा इमे अंबा, भुनिव्द्दिमाफ्ला। वैज्ज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥ 310 ॥ तहेवोसहिओ पकाओ, नीसियाओ छवीइ य । लाइमा भज्जिमाउत्ति, पिहुखज्जत्ति नो यए ॥ 1 ॥ रूढा बहुसंभूआ, थिरा ओसढावि y। गम्भिआओ पमूआओ, ससाराउत्ति आलवे ॥ 2 ॥ तहेव संखडि नचा, किचं कजति नो वे। तेणगं बावि बज्झित्ति, सुतिस्थित्तिय आवगा ॥ 3 ॥ संखडि संखडिं बूआ, पणिअट्ठति तेणगं । बहुसमाणि तित्याणि, आवगाणं विआगरे ॥ 4 ॥ तहा नईओ पुण्णाओ, कायतिजत्ति नो वे|नाचाहिण् तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥ 5 ॥ बहुवाहडा अगाहा, भुस्लिलुपिलोद्गा। बहुवित्थडोदगा आवि, एवं भासिज्ज पनवं ॥ 6 ॥ तहेव सावज जोगं, परस्सट्ठा य निट्ठियं । कीरमाणंति वा नच्चा, सावजं न लवे मुणी ॥ 7 ॥ सुकडित्ति सुपक्कित्ति, सुच्छिन्ने मुहर्3e मडे । सुनिट्ठिए सुलट्ठित्ति, सावज बज्जए मुणी ॥ 8 ॥ पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्माल्वे। पयत्तलहित्ति व कम्महेउयं, पहारगाढत्ति व गाढमालवे ॥ 9 ॥ सबुकसं परग्घं वा, औलं nathi erisN। avikiamavattava, अचिअत्तं चेव नो वए ॥ 320 ॥ सबमेयं वहस्सामि, सबमेयंति नो वे। अणुवीइ सवं सव्वस्थ, एवं भासिज्ज पनवं ॥ 1 ॥ सुक्कीयं वा सवि. कीय, अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो विआगरे ॥ 2 ॥ अप्पग्घे वा महग्धे वा, कए वा विक्कएवि वा । पणिअढे समुप्पन्ने, अणवज्ज विआगरे ॥ 3 ॥ तहेवासजयं धीरो, आस एहि करेहि वा। सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥ 4 ॥ बहवे इमे असाहू, लोए बुच्चंति साहुन्नो। न लबे असाहु साहुत्ति, साहु~ sAhu~ti आलवे ॥ 5 ॥ नाणदसणसपंन्नं, संजमे य तवे रयं । एवंगुणसमाउत्तं, संजय साहुमालवे ॥ 6 ॥ देवाणं मणुआणं च, तिरिआणं च वुग्घे। अमुगाणं जओ हौ, मा वा हउत्ति नो वए ॥7॥वाओ वुटुं च सीउण्डं, खेमं घायं सिर्वति वा। कया Nu huja eANi ?, mA vA houtti no ve||8|| taheva मेहं व नहं व माणवं,न देवदेवत्ति गिरं वैज्जा । समुच्छिए उनए वा पओए. 1250 दशबैकालिकसूत्रं, अय-, मुनि दीपरनसागर SICAL Page #11 -------------------------------------------------------------------------- ________________ पहज वा बुट्ट पलायत्ति ॥ 9 ॥ अंतलिक्सत्ति णं A, गुज्मान्नुच्रिअन्तिय्। रिदिमंतं नरं दिस्स, रिदिमंतंति आलवे ॥ 330 ॥ तहेब sAvajja'NumoaNI गिरा. ओहारिणी जा य प्रोव्घाइन्नी। स कोहलोहा भयहास माणवो, न हासमाणोऽपि गिरं वैजा ॥ 1 ॥ सबकमुद्धिं समुपेहिया मुणी. गिरं च दुटुं परिवजए स्या। मियं अदुई अणुवीइ भासए, सयाण मज्झे सहई पसंसणं ॥ 2 ॥ भासाइ दोसे य गुणे व जाणिया, नीसे यदुट्टे परिवजए स्या। छसु संजए सामणिए सया जए. वैज्ज बुद्धे हियमाणुलोमियं ॥ 3 ॥ परिक्खभासी सुसमाहींदिए, चौकसायावगए अन्निस्सिए। से निडणे धुनमलं पुरेकडं. आराहए लोगमिणं तहा परं ॥ 344 ॥ ति बेमि. सवक्कसुद्धीअज्झयणं ॥आयार्प्प्न्निहिण् ल , जहा कायव भिक्खुन्ना। तं मे उदाहरिस्सामि, आणुपुत्रि मुणेह मे ॥ 5 ॥ पुढविदगागणिवाऊतणरुक्खसबीयगा । तसा य पाणा जीवति. ई वुत्तं महेसिणा ॥ 6 ॥ तेसिं अच्छणजोएण, नियं होअवयं सिआ। मणसा कायवकेणं, एवं हवद स्ण्जे॥7॥ पुढवि भित्ति सिलं lelu, neva bhinde na sNlihe| तिबिहेण करणजोएणं, संजए सुसमाहिए ॥ 8 ॥ मुदपुढवीए न निसीए, ससरस्खमि य आस्न्ने। पमजिनुं निसीइजा, जाइत्ता जस्स उम्गहं ॥ 9 ॥ सीओदगं न सेविजा, सिलावुटुं हिमाणि y। उसिणोदगं तत्तफासुअं. पडिगाहिज्ज संजए ॥ 340 ॥ उदरात अप्पणो कार्य, नेव पुंछे na sNlihe। samuppeha नहाभूर्भ, नो णं संघट्टए मुणी ॥ 1 ॥ इंगालं अगणिं अचिं, अलायं वा स्जोइअण्। न उजिज्जा न पहिज्जा, नो णं निवावए मुणी ॥ 2 ॥ तालिअंटेण पत्तेण, साहाए पिहुणेण वा। न pIijja'ppaNo कायं, चाहिरं वावि पुग्गलं ॥ 3 ॥ तणरुक्खं न छिदिज्जा, फलं मूलं च क्स्सी। आमगं विविहं बीअं. मणसावि ण पत्थए ॥ 4 ॥ गहणेसुन चिट्ठिज्जा, बीएस हरिएसु वा। उदर्गमितहा निचं, उत्तिंगपणगेसु वा ॥ 5 ॥ तसे पाणे न हिंसिज्जा, वाया अदुव क्म्म्न्ना। उवरओ सबभूएस, पासेज्ज विविहं जगं ॥ 6 ॥ अट्ठ सहुमाई पहाए, जाई जाणिन्तु स्ण्जे। दयाहिगारी भूएम. आस चिट्ठ सएहि वा ॥ 7 ॥ कयराई अट्ठ सुहमाई ?. जाई पुष्टिज स्ण्जे। इमाई ताई मेहावी, आइक्विज विअक्खणो ॥ 8 ॥ सिणेहं पुष्पसुटुमं च, पाणुनि तहेव या पणगं पीअहरियं, अंडसुहुमं च अट्ठमं ॥ 9 ॥ एवमेआणि जाणिज्जा. सबभावेण स्ण्जे। अप्पमनो जए निमं, सविदिनसमाहिए ॥ 350 ॥ धुर्वच पढिलेहिजा, जोगसा पायकंचलं । सिजमुचारभूमि च, संथारं अदुवाऽऽसणं ॥ 1 ॥ उच्चार पासवणं, खेल सिण्घान्न्ज्लिय्। फासुयं पडिलेहिता, परिद्वाविज स्ण्जे॥2॥ पविसित्तु परागारं, पाणहा भोअणस्स पा। जयं चिट्ट मियं भासे, न य रूबेसु मणं करे ॥ 3 ॥ चहु~ सुणेइ कहि. पहुं अच्छीहि पिच्छ्द्। न य दिढ सुयं सत्रं, भिक्षु अक्खाउमरिहद ॥ 4 ॥ सयं वा जइया दिड, न ल्विज्जोव्घाइय्ण्। न य केणै उवाएणं, गिहिजोगं समायरे ॥ 5 ॥ निहाणं रसनिजूद, भदगं पावगंनि या। पुट्ठो बावि अपुट्टो या, न्या. भालाभं न निहिसे ॥ 6 ॥ न य मोजणमि गिदो, चरे उछ अय्ण्पिरो। अफासुर्य न भुजिज्जा, कीअमुहसिहर । / 7 ॥ संनिहिंचन कुपिज्जा, अणुमायपि स्ण्जे। मुहाजीवा असं. बदेहविज्ज जगनिस्सिए ॥ 8 ॥ लूहविसी सुसंतुढे, अप्पिच्छे सुभरे सिआ। आसुरत्तं न मच्छिज्जा, सुचाणं जिणसासणं ॥ 5 ॥ कन्नमुक्तेहि सदहि, पेम्मं नाभिनिवेसे। दारुणं ककसं फासं, काएण अहिआसए ॥ 360 ॥ खुहं पिरासं दुस्सिर्ज, सीउण्हं अरई भ्य्ण्। अहिआसे अवहिओ, देहदुक्खं महाफलं ॥ 1 ॥ अस्थं गयंमि आइथे, पुरस्था य अन्नुग्गे। आहारमैयं सर्व, मणसाविण पत्थए ॥ 2 ॥ अतितिने अचवले, अप्पभासी मिआस्न्ने। हविज उअरे दंते, थोवं लळून खिसए ॥3॥n बाहिर परिभवे, अत्ताणं न्स्मुक्से। मुअलाभे न मजिज्जा, जचो त्प्स्सिदिए॥4॥ से जाणमजा वा, कटु आहम्मियं pyN। संवरे खिप्पमप्पाणं, बीयं तं न समायरे ॥ 5 ॥ अणायारं परकम्म, नेव गृहे न निन्न्ह्ये। सुई सया वियडभावे, असंसत्ते जींदिए ॥ 6 ॥ अमोहं वयणं कुजा, आयरियस म्ह्प्प्न्नो। तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ 7 ॥ अधुवं जीवियं नचा, सिदिमम्गं वियान्निया। विणियहिज भोगेसु, आउ~ परिमिअमप्पणो ॥8॥च्ल्ण् धामं च पेहाए, shaamaaruggmppnno| खितं कालं च विन्नाय, taha'ppANaM निजुण्जे॥9॥ जरा जाव न पीडेइ, पाही जाव न व्द्द्द्धी। जाविदिया न हायंति, ताव धम्म समायरे ॥ 370 ॥ कोहं माणं च मार्य च, लोभं च पाव्ब्द्ध्न्न्। बमे चत्तारि दोसे u, इच्छंतो हिअमप्पणो ॥ 1 ॥ कोहो पीई पणासेइ, माणो विन्न्य्नास्न्नो। माया मित्ताणि नासेइ, लोभो सबविणासणो ॥ 2 ॥ उपसमेण हणे कोहं, माणं महवया जिन्ने। मार्य ca'javabhAveNaM, लोभ संतोसओ जिणे ॥ 3 ॥ कोहो य माणो य अणिग्गहीया, माया य लोभो य प्व्द्द्द्ध्मान्ना। चत्तारि एएकसिणा कसाया, सिंचति मूलाई पुणब्भवस्स ॥ 4 ॥ रायाणिएस विणयं पौंजे, धुवसीलयं सययं न हाविजा। कुम्मुख आलीणपलीणगुत्तो, परकमिजा तवसंजमंमि ॥ 5 ॥ निदं च न बहु मनिजा, सप्पहासं विव्जे। मिहो कहाहिं न रमे, सज्झायमि रओ सया ॥ 6 ॥ जोगं च समणधम्ममि, जुंजे अनलसो धुवं । जुत्तो य समणधम्ममि, अहूं लहै अणुत्तरं ॥ 7 ॥ इहलोगपारत्तहिजे, जेणं गच्छद सुग्गई । बहुस्सुअं पजुवासिजा, pucchija'tyaviNicchayaM // 8 // हत्यं पायं DA 1251 दशवकालिकंमूत्रं, अन्य -. मुनि दीपरत्सागर Page #12 -------------------------------------------------------------------------- ________________ च कार्य च, पणिहाय जीण्दिए। आठीणगुलो निसिए, सगासे गुरुणो मुन्नी॥9॥n पक्खओ न पुरओ. नेव किच्चाण पित्त्त्थो। न य ऊर्फ समासिज्जा, चिट्ठिजा गुरुणंतिए ॥ 380 ॥ अपछिओ न भासिजा, भासमाणस्स अण्त्रा। पिट्टिमंस न खाइजा, मायामोसं विक्जे॥1॥ अप्पनि जेण सिआ, आसु कुपिज्ज वा प्रो। सबसो तं न भासिज्जा. भासं अहिअगामिणिं ॥ 2 ॥ दिट्ट मियं असंदिदं, पडिपुन विअंजिअं । अयंपिरमश्विगं, भास निसिर अनवं ॥ 3 ॥ आयारपन्ननिधरं, दिहिवाय्म्हिज्ग्। वायविक्खलि नच्चा. न उवहसे मुणी ॥4॥nkkhnN सुमिणं जोगं. निमित्नं म्न्भेस्ज्ण्। गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥ 5 ॥ अन्नट्ठ पगडं लयालेणं. भैज स्य्न्नास्न्न्ण्। उच्चारभूमिसंपन्नं. इन्धीपम् । विज्जिअण्॥6॥ विविना य भवे सिग्जा, नारीणं न लवे kh। गिहिसंथवं न कुज्जा, कुज्जा साहहिं संघर्ष ॥ 7 ॥ जहा कुकुटपोअम्स, निचं कललओ भ्य्ण्। एवं सुचंभयारिम्स. / इत्याविम्गहओ भयं ॥ 8 ॥ चित्तभित्ति न निज्झाए, नारिं वा सुअल्ण्कि। भकूखरंपित्र दळूणं, दिहि प्द्दिस्माह्रे॥9॥ हत्यपायपलिच्छिन्नं, क्न्न्न्न्नास्विग्प्पि। अवि वाससयं नारि, भयारी विव्जे॥390 ॥ विभूसा इस्थिसंसम्गी, पणीअं rsbhoannN। narassa'nagavesissa. विसं तालौड जहा ॥ 1 ॥ अंगपचंगसंठाणं, चाम्द्द्पिअपेहि। इत्थीर्ण न नि. ज्झाए, कामरागविवैढणं ॥ 2 ॥ विसएसुमणुनेसु, प्म्नाभिनिवेसे। आणच तास विनाय, परिणाम पुग्गलाण 3 ॥ 3 ॥ पागलाण परीणाम.नीसनचा जहा था|विन्नाअत्न्न्हा । विहरे, सीईभएण अप्पणा ॥ 4 ॥ जाइ सद्धाइ निस्खेतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिजा, गुण आयरिय दुए। सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसि ॥ 6 ॥ सज्झायसन्झाणरयस्स ताइणो, अपावभावस्स tave yss। विसुज्झई जंसि मलं पुरेकर्ड. समीरियं रुप्पमलं व जोइणा ॥ 7 ॥ से तारिसे दुक्खसहे जींदिए, सुएण जुने अममे अकिण्च्न्ने। चिरायई कम्मघणमि अवगए, कसिणभपुडावगमे व च्ण्दिम्||||नि चेमि, आयारपणिहीअज्झयणं 8 ॥ थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीयस्स बहाय होइ ॥9॥जे आवि मंदित्ति गुरुं वीना. डहरे इमे अप्पमु. अति न्चा। हीलंति मिच्छं पडिवजमाणा, करति आसायण ते गुरूणं ॥ 40 ॥ पगईइ मंदावि भवंति एगे, डहराऽविय जे सुय्बुहोव्वेया। आयारमंता गुणसुट्टिअप्पा. जे हीलिया स क्जा॥1॥ जे आवि नागं डहरति नचा, आसायए से अहिआय होइ। एवायरियंपिहीलयंतो. नियच्छइ जाइपहं सू म्ण्दो॥2॥आसीविसोवावि परंसुरुद्रो. कि जीवनासाउ परं नु कुज्जा ? / आयरियपाया पुण अप्पसना, अबोहिआसायण नस्थि मुक्खो॥3॥ जो पावगं जलिअमवकमिजा. आसीविसं वापि हु कोबिजा। जो वा विसं खायड जीविअट्टी. एसोवमाऽऽसायणया गुरुन्न्ण्॥4॥ सिया हु से पावए~ नो डहिजा, आसीविसो वा कुविओ न भ्क्खे। सिया विसं हालहलं न मारे, न आवि मुक्खो गुम्हील्न्नाए॥5॥ जो पश्यं सिरसा भिनुमिच्छे. सुत्तं वसीहं प्द्दिबोहिज्जा। जो बा दए सत्तिअग्गे पहार. एसोवमाऽऽसायणया गुरुणं ॥ 6 ॥ सिया हु सीसेण गिरिपि भिंदे, सियाहु सीहो कुविओ न न व सत्तिअगं, न आवि मुक्खो गुम्हील्न्नाए॥7॥ आयरिअपाया पुण अप्पसना. अबोहिआसायण नस्थि मुक्खो|न्म्हा अणाबाहमहाभिकखी, गुरुपसा. याभिमहो रमिज्जा ॥ 8 ॥ जहाऽऽहिअम्गी जलणं नमसे, नान्नाहुईम्त्प्याभिसित्ण्। एवायरिअं उबचिट्ठइज्जा. अर्णतनाणोवगओऽवि sNto॥9॥ जस्संतिए धम्मपयाई सिक्खे. तस्सं. निए वेणइयं पाउण्जे। सकारए सिरसा पंजलीओ. कामिआरा भो मणसा ya niyN॥41॥ लज्जा दया संजम बंभचेरं. कडाणभागिस्स विसोहित्थान्न्ण्। जे मे गुरू सययमणुसासयंनि,तेऽहं गुरू सययं पूजयामि ॥ 1 ॥ जहा निसंते तवणचिमाली, पभासई केवलभारहं तु । एवायरिओ सुअसीलबुद्धिए. विरायई सुरमज्झे व इण्दो॥2॥ जहा ससी कोमइजोगजनी, नक्ख स्ताराग्न्न्प्रिखुत्त्प्पा। खे सोहै विमले अभमुके. एवं गणी सोहै भिक्खुमज्झे ॥ 3 ॥ महागरा आयरिओ महेसी. समाहिजोगे सुअसीलबुदिए । संपाविउकामे अणुनराई, आराहए तोसद धम्मकामी ॥ 4 ॥ सुचाण मेहावि सुभासिआई.सुस्सूसए आय्रिअप्प्म्त्तो। आराहइत्ताण गुण अणेगे. से पावई सिद्धिमणुत्तरं ॥ 415 ॥ नि भि. a09u01॥ मलाउ खंधप्पभवो दुमस्स. खंधाउ पच्छा समुविति साहा । साहप्पसाहा विरहति पत्ता, तओ सि पुष्पं च फलं रसोय ॥ 6 ॥ एवं धम्मस्स विणओ. मूलं परमो से मुक्खो। जेण किनि सुर्य सिग्धं, नीसेर्स चाभिगच्छद ॥ 7 ॥ जे य चंडे मिए थद्धे, दुवाई नियडी सढे । बुज्झइ से अविणीअप्पा, कटुं सोअगयं जहा ॥ 8 ॥ विणयंपि जो उवाएणं, चोइओ कुपई न्रो। दिवं * सो सिरिमिजंति, दंडेण पडिसेहए ॥ 9 ॥ तहेव अविणीअप्पा, उववज्झा हया ग्या। दीसंति दुहमेहता, आभिओगमुवट्टिया ॥ 420 ॥ नहेव सुविणीअप्पा, उववज्झा हया ग्या। दीसंति सुहमेहंता, इढिं पत्ता महायसा ॥ 1 ॥ तहेव अविणीअप्पा, लोगंमि न्र्नारिओ। दीसंति दुहमेहंता, छाता विग्लितेण्दिआ॥2॥ दंडसत्थपरिज्जुन्ना, असम्भवयणेहि य । (313) 1252 दर्शवकालिकंसूत्र, OMi-ओस् मुनि दीपरत्नसागर - अर AMROSAJAN Page #13 -------------------------------------------------------------------------- ________________ प " 5 ॥ / कणा विवन्नच्छंदा, खुष्पिवासाइपरिगया ॥ 3 ॥ तहेव सुविणीअप्पा, लोगंसि नरनारिओ दीसंति सुहमेहता, इड्ढि पत्ता महायसा ॥ 4 ॥ तहेव अविणीअप्पा. देवा जक्खा अ गुज्झ गा दीसंति दुहमेहंता, आभिओगमुवट्टिआ ॥ 5 ॥ तहेब सुविणीअप्पा, देवा जक्खा य गुज्झगा दीसंति सुहमेहंता. इटिं पत्ता महायसा ॥ 6 ॥ जे आयरिअउवज्झायाणं. सुस्सूसावयणंकरा तेसि सिक्खा पवैति, जलसित्ता इव पायवा ॥ 7 ॥ अप्पणट्ठा परडा वा सिप्पा णेउणिआणि y। गिहिणो उपभोगड्डा, इहलोगस्स कारणा ॥ 8 ॥ जेणं बंधं वहं घोरं प रिवं च दारुणं । सिक्खमाणा निअच्छंति, जुत्ता ते ललींदिआ ॥ 9 ॥ तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा सकारंति नमसंति तुट्टा निद्देसवन्तिणो ॥ 430 ॥ किं पुण जे मुअग्गाही, अनंतहि अकामए आयरिआ जं वए भिक्खू तम्हा तं नाइवत्तए ॥ 1 ॥ नीअं सिज गई ठाणं. नीअं च आसणाणि य नीअं च पाए बंदिजा. नीअं कुजा य अंजलि ॥ 2 ॥ संघटना कारणं, नहा उवहिणामवि खमेह अवराहं मे बैज न पुणुत्ति य ॥ 3 ॥ दुग्गओ वा पओएणं. चोइओ वहई रहं एवं दुबुद्धि किचाणं वृत्तो वृत्तो पकुधई ॥ 4 ॥ (आलवते लवंते वा न निसिजाइ पडिस्सुणे मुत्तूण आसणं धीरो, सुस्साए पडिस्सुणे ॥ 1 ॥ प्रक्षिमा) कालं छंदोवयारं च पडिलेहिताण हे उहिं । तेण तेण उवाएण. तं तं संपडिवायए ॥ विवती अविणीयस्स, संपत्ती विणीयस्स य जस्सेयं दुहओ नायं सिक्ख से अभिगच्छइ ॥ 6 ॥ जे यावि चंडे मइइढिगारवे, पिसुणे नरे साहसहीणपेसणे अदिदुधम्मे विणए अकोविए. असंविभागी न हु तस्स मुक्खो ॥ 7 ॥ निद्देसवित्ती पुण जे गुरूणं. सुअत्थधम्मा विणयंमि कोविया तरितु ते ओघमिणं दुरुत्तरं खचित्तु कम्मं गहमुत्तमं गय ॥ 438 ॥ त्ति बेमि. a09 u0 2 ॥ आयरियं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिज्जा आलोइयं इंगियमेव नच्चा, जो छंदमारायई स पुज्जो ॥ 9 ॥ आयारमट्ठा विषयं पौंजे. सुस्समाणो परिगिज्झ वकं जहोवै अभिकखमाणो गुरुं तु नासाययई स पुज्जो ॥ 440 ॥ रायाणिएस विषयं पौंजे. डहराऽविय जे परिक्षायजिडा नीअत्तणे बहद्द सचवाई. उवायचं बकरे स पुज्जो ॥ 1 ॥ अनाउं चरई विसु, जवणडया समुआणं च निचं अलदुअं नो परिदेवजा लधुं न विकत्थई स पुजो ॥2॥ संचारसिज्जाऽऽसणभत्तपाणे, अपिच्छया इलाभे 'vi sNte। jo एवमप्पाणमभितोसइज्जा, संतोसपाह न्नरए स पुजो ॥ 3 ॥ सका सहेडं आसाइ कंटया, अओमया उच्छया नरेणं अणासए जो उ सहिज कंटए. वईमए कनसरे स पुज्जो ॥ 4 ॥ मुडुत्तदुक्खा उ हवंति कंटया, अओमया तेऽवि तओ सूदरा वायादुरुताणि दुरुदराणि वेशणुबंधीणि महम्मयाणि ॥ 5 ॥ समावयंता वयणाभिघाया, कन्नं गया दुम्म णिअं जणति । धम्मुत्ति किच्चा परमग्गसूरे, जीदिए जो सहई स पुजो ॥ 6 ॥ अवण्णवाय च परम्मुहस्स, पच्चक्खओ पडिणीअं च भासं ओहारिणि अपिअकारिणि च भासं न भासिन सयास पुजो ॥ 7 ॥ अलोलुए अकुहए अमाई, अपिसुणे आदि अदीन्न्वित्ती। नो भावए नोऽवि अभाविअप्पा, अकौहले य सया स पुज्जो ॥ 8 ॥ गुणेहिं साह अगुणेहिसाहू, गिण्हाहि साहू गुण maMca'sAha विआणिआ अप्पगमप्पए, जो रामदोसेहिं समो स पुजो ॥ 9 ॥ तहेव डहरं च महत्लगं वा, इत्थीं मं पञ्चइयं गिहिं वा नो हीलए नोऽविय खिसइजा, भं च कोहं च चए से पुज्जो ॥ 450 ॥ जे माणिया सवयं माणयंति, जन्तेण कक्षं व निवेशयति ते माणए माणरिहे तबस्सी, जिईदिए सचरए स पुजो ॥ 1 ॥ सिं गुरु गुणसापराण, सुचाण महावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो, चौकसायावगए स पुजो ॥ 2 ॥ गुरुमिह समयं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले घुणिअ स्यमलं पुरेकर्ड भासुरमौलं गई गय ॥ 453 ॥ त्ति बेओमे ॥ a0 9 u0 3 ॥ सुअं मे आउर्स तेगं भगवया एवमक्वायं इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिडाणा पन्नता, कयरे खलु ते रेहिं भगवंतेहिं चत्तारि विणयमाहिठाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिडाणा पन्नत्ता तंजहा विणयसमाही सुयसमाही नवसमाही आयारसमाही । 16 / विणए सुए य तवे, आयारे निचपंडिआ अभिरामयंति अप्पाणं, जे भवंति जींदिआ ॥ 454 ॥ चौडिहा खलु विणयसमाही भवै, तेजहा- अणुसासिती सुस्यूसइ सम्मं संपडिवज्जइ वेयमाराहै न य भवै अत्तसंपगाहिए चउत्थं पयं भवै । 17 भवै अ इत्थ सिलोगो ऽपेहेइ हिआणुसासणं, सुस्सई तं च पुणो अहिए। न य माणमएण मज्जई, विजयसमाहि आयट्टिए ॥ 455 ॥ चौडिहा खलु सुअसमाही भवै, तंजहा सुअं मे भविस्सइत्ति अज्झाइअहं भवै, एगग्गचित्तो भविस्सामित्ति अज्झाइअयं भवै, अप्पा ठाव स्सामित्ति अज्झाइअयं भवै, ठिओ परं ठावैस्सामित्ति अज्झाइअत्रं भवै, चउत्थं पर्यं भवै । 18 / भवै य इत्थ सिलोगो-नाणमेगग्गचित्तो य, ठिओ य ठावई परं आणि य अहिजित्ता, रओ सुअसमाहिए ॥ 456 ॥ चौडिहा खलु तवसमाही भवै, तंजहा- नो इहलोगड्डयाए तवमहिडिजा नो परलोगट्टयाए तयमहिडिजा नो कित्तिवण्णसद सिन्डोगडयाए नवमहिद्विजानन्नत्थ निजरयाए तवमहिद्विजा चउत्थं पयं भवै । 19 / भवै य इत्थ सिलोगो विविहगुणतवोरए य निचं भवै निरासए निज्र्त्त्त्तिए। तवसा घुणै पुराणपावर्ग, जुनो -1253 दशवैकालिकंसूत्रं असणं- S मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ 9414 सया नवसमाहिए ॥ 457 ॥ चउत्रिहा खलु आयारसमाही भवै, तंजहा नो इहलोगट्टयाए आयारमहिडिजा नो परलोगट्टयाए आयारमहिडिजा नो कित्तिवण्णसदसिलोगट्टयाए आयार महिडिजानन्नन्थ आरहनेहिं हेऊहिं आयास्महिडिजा चउत्थं पयं भवै । 20| भवै य इत्थ सिलोगो जिणवयणरए अतिंतिणे, प्द्दिपुन्नाय्य्माय्य्त्त्त्थिए। आयारसमाहिसंबुडे, भवै य देने भावसंघ ॥ 458 ॥ अभिगम चौरो समाहिओ, सुविदो मुसमाहिअप्पओ विउलहिअं सुहावहं पुणो, कुमै य सो पयलेममप्पणो ॥ 9 ॥ जाइमरणाओ मुबई, इत्थं च चएइ सबसो सिद्धे वा हवै सासए, देवे वा अप्परए महटिए ॥ 460 ॥ ति बेमि, a0 9 40 4 ॥ विषयसमाहीणामज्झयणं समत्तं 9 ॥ निक्खम्ममाणाइ य बुद्धवयणे, नियं चित्तसमाहिओ हविना इत्थीण वसं न यावि गच्छे, वंतं नो पडिआय जे स भिक्खु ॥ 1 ॥ पुढविं न खणे न खणावए, सीओदगं न पिए न पिआवे। अगणिसत्यं जहा सुनिसियं तं न जले न जलावर जे स भिक्खु ॥ 2 ॥ अनिलेश न वीए न बीयावए. हरियाणि न छिंदे न छिंदावए बीयाणि सया विवजयंती, सच्चित्तं नाहारए जे स भिक्खु ॥ 3 ॥ वहणं तसथावराण होइ, पुढवीतणकट्टनिस्सियाणं तम्हा उद्देसियं न भुंजे, नोऽवि पए न पयावए जे स भिक्खु ॥ 4 ॥ रोइयनायपुत्तवयणे, अत्तसमे मनिज छप्पि काए। पंच य फासे महवयाई, पंचासवसंवरे जे स भिक्खु ॥ 5 ॥ चत्तारि वमे सया कसाए, घुवजोगी हविज्ज बुद्ध्व्य्न्ने। अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ 6 ॥ सम्मदिट्ठी सया अमूढे, अस्थि हु नाणे तवे संजमे य तवसा धुण्ड पुराणपावर्ग, मणवयकायसुसंकुडे जेस भिक्खु ॥ 7 ॥ तहेब असणं पाणगं वा, विविहं खाइमं साइमं लभित्ता । होही अट्टो सुए परे वा तं न निहे ननिहावए जे स भिक्खु ॥ 8 ॥ तहेब असणं पाणगं वा, विविहं साइमं साइमं लभित्ता । छंदिय साहम्मियाण मुंजे, भुच्चा सज्झायरए जे स भिक्खु ॥ 9 ॥ न य बुग्गाहियं कहं कहिजा, नय कुप्पे निहुईदिए पसंते संजमे धुवं (च) जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खु ॥ 470 ॥ जो सहै हु गामकंटए, अकोसपहारतजणाओ य भयभेरवसदसप्पहासे, समसु. हदुक्ख सहे यजेस भिक्खु ॥ 1 ॥ पडिमं पडिवजिआ मसाणे, नो भायए भयमेरवाई दिस्स विविहगुणतवोरए य निचं, न सरीरं चाभिकखए जे स भिक्खु ॥ 2 ॥ असई बोसट्टचत्तदेहे, अकुडे व हुए लूसिए वा पुढविसमे मुणी हविज्ञा, अनिआणे अकौले जे स भिक्खु ॥ 3 ॥ अभिभूअ कारण परीसहाई, समुद्धरे जाइपहाउ अप्पयं वीत्तु जाईमरणं महभयं तवे रए सामणिए जे स भिक्खु ॥ 4 ॥ नृत्यसंजए पायसंजए, वायसंजए स्ण्जीदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खु ॥ 5 ॥ उवहिंमि अमुच्छिए अगिदे, अन्नायउंछं पुलनिप्पुलाए । कयविकयसंनिहिओ विरए. सबसंगावगए य जे स भिक्खु ॥ 6 ॥ अलोल भिक्खु न रसेसु गिज्झे, उंछं चरे जीविय नाभिक्खे। इहिंद च सकारणपूयणं च चए ठियप्पा आणि जे स भिक्खु ॥ 7 ॥ न परं वैजासि अयं कुसीले, जेणं च कुप्पिज्ज न तं वैजा जाणिय पत्तेयं पुण्णपावं, अत्ताणं न समुकसे जे स भिक्खु ॥ 8 ॥ न जाइमत्ते न य रुपमते, न लाभमत्ते न सुएण मत्ते मयाणि सद्वाणि विवज्जइत्ता (तो), धम्मज्झाणरए य जे स भिक्खू ॥ 9 ॥ पवेयए अजपर्यं महामुणी, धम्मे ठिओ ठावयई प्र्ण्पि। निक्खम्म वज्जिज्ज कुसीललिंगं, न यावि हासं कुहए जे स भिक्खू ॥ 480 ॥ तं देहवासं असुई असासयं, सया चए निचहिआप्पा छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गईं ॥ 481 ॥ ति बेमि, सभिक्खुणामाज्झयणं 10 ॥ इह खलु भो ! पढइएणं उप्पन्नदुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चैव हृयरस्सिगयंकुसपोयपडागाभूआई इमाई अडारस ठाणाई सम्मं संपडिलेहिअढाई भवति तंजहा- हंभो ! दुस्समाए दुप्पजीवी, लहुसगा इत्तरिया गिहीणं कामभोगा, भुजो य साइबहुला मणुस्सा, इमे य में दुक्खे न चिरकालोबट्टाई भविस्सई 5 ओमजणपुरकारे वंतस्स य पडिआयणं, अहरगैवासोवसंपया, दुइहे खलु भो ! गिट्टीणं धम्मे गिवासमज्झे वसंताणं, आयके से बहाय होइ, संकप्पे से वहाय होइ 10 सोवकेसे मिवासे निश्वके से परिआए, बंधे गिवासे मुक्ले परिआए, सावजे गिहवासे अणवज्जे परियाए, बहुसाहारणा गिट्टीणं कामभोगा, पत्तेयं पुण्णपावं 15 अणिच्चे खलु भो! मणुआण जीविए कुसग्गजलबिंदुचंचले, बहुं च खलु भो ! पार्व कम्मं पगडं, पावाणं च खलु भो! कडाणं कम्माणं पुष्ठि दुच्चिन्नाणं दुष्पडिकंताणं वेदत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्ता, अद्दारसमं पयं भवै । भवै य इत्थ सिलोगो । 21 / जया य चयई धम्मं, अणज्जो भोगकरणा से तत्थ मुच्छिए वाले, आयई नावबुज्झइ ॥ 482 ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं सवधम्मपरिन्भट्ठो, स पच्छा परितप्पइ ॥ 3 ॥ जया य बंदिमो होइ, पच्छा होइ अवदिमो देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥ 4 ॥ जया य पूइमो होइ. पच्छा होइ अपूइमो राया व रज्जप-भट्ठो, स पच्छा परितप्पर्3a ॥ 5 ॥ जया य माणिमो होइ, पच्छा होइ अमाणिमो । सिडिव कब्बडे छूढो, स पच्छा परितप्पइ ॥ 6 ॥ जया य थेरओ होइ, समैकंतजुङ्घणो । मच्छुब गलं गिलित्ता, स पच्छा परितप्पइ ॥ 7 ॥ जया य कुकुटुंबस्स, कुतत्तीहिं विहम्मद हत्थीव बंधणे बद्धो, स पच्छा परितप्पर्3a ॥ 8 ॥ 1254 दशवैकालिकंसूत्रं चूलिका-1 मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ पुत्तदारपरीकिण्णो, mohsNtaannsNto| पंकोसन्नो जहा नागो, स पच्छा पस्तिप्पर्3a ॥ 9 ॥ अज्ज आहे गणी hu~to, भाविअप्पा भुस्सुओ। जइऽहं रमंतो परिआए. सामण्णे जिणदेसिए ॥ 49 ॥ देवयोगसमाणो य, परिआओ म्हेसिर्न्न्। रयाणं अस्याणं च, म्हान्र्य्सारिसो॥2॥ अमरोवर्म जाणिअ सुक्खमत्तम, रस अ सुक्खमुत्तम, स्याण प्रिआइथाऽर्यान्न्। निरओवर्म जाणि दुक्खमुत्तम, रमिज तम्हा परिआइपंडिए ॥ 2 ॥ धम्माउ भट्ठ सिरिओ अवेयं, jnnggivijjhaaamiv'ppte| हीलंति णं दुधिहिअंकुसीला, दादर्3इओं घोर विसंवनागं ॥ 3 ॥ iheva'dhammo अयसो अकित्ती, दुनामधिज च पिह्ज्ञ्न्ण्मि। चुअस्स धम्माउ अहम्मसेविणो, संभिनवित्तस्स य हिदुओ गई ॥ 4 ॥ भुंजित्नु भोगाई पसज्झचेअसा, तहाविहं कटु असंजमं बहुं । गई च गच्छे अणभिझिअं दुह, बोही असे नो मुलहा पुणो पुणो ॥ 5 ॥ इमस्स ता नेरइयस्स जंतुणो, दुहोवणीयस्स किलेस्व्त्तिन्नो। पलिओवमं सिसह सागरोधर्म, किमंग पुण मज्झ इमं मणोदुहं ? ॥6॥n मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास ज्ण्तुन्नो|n मे सरीरेण imeNa'pissai, अविस्सई जीविअपजण गे॥7॥ जस्सेवमापा उहविल निच्छिओ, चैज देह नहुधम्मसासणं । तं तारिस नो पैलंति इंदिया, उविंतवाया वसुदंसणं गिरिं ॥ 8 ॥ इवेव संपस्सिय बुद्धिमं नरो, आय उवार्य विविहं विभान्निया। काएण वाया अदु माणसेणं, निगुनिगुतो जिणषयणमहिद्विजासि ॥9॥ति मि, रहरकचूला 1 ॥ चूलियं तु पवक्खामि, सुयं केव्लिमासिय्ण्। जं सुणितु सुपुण्णाणं, धम्मे उप्पजए मई ॥ 500॥अन्नुसोअफि. अबहुजणंमि, पडिसोअलवलक्खेणं । पडिसोअमेव अप्पा, दायको हौकामेणं ॥ 1 ॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहियाण । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ 2 ॥ तम्हा आयारपरकमेणं, संवरसमाहिबहुलेणं । चरिया गुणा य नियमा य, हुंति साहूण दवा ॥3॥अनिएअवासो समुआणचारिआ, अन्नायउंछं पैरिकया या अप्पोचही कलहविवाजणा य, विहारचरिआइसिर्ण पसत्था ॥ 4 ॥ आइन्नओमाणविवज्जणा य, ओस्न्न्दिहाह्द्द्भ्त्त्पान्ने। संसटुकप्पे विजणा य, ओसन्नदिद्वाहभत्तपाणे । संसट्ठकप्पेण चरिज भिक्खू, तजायसंसट्ट जई जइजा ॥ 5 ॥ अमजमसासि । अमच्छरीआ, अभिक्खणं निधिगई गया या अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ ह्विजा॥6॥न्न् पडिन्नविजा सयणासणाई. सिज निसतह भत्तपाणं गामे कले वा AM नगरे व देसे, ममत्तभावं न कहिपि कुजा॥7॥ गिहिणो आवडिन कुज्जा, abhivAyaNadaNapRaNaM वा । असंकिलिद्वेहि समं यसिज्जा, मुणी चरित्तस्स जओ नहाणी ॥8॥न्न् या - लभेजा निउणं सहायं. गुणाहियं वा गुणओ समंवा । इकोऽवि पावाई विवजयंतो, विहरिज कामेसु असजमाणो ॥9॥स्ण्व्च्छ्र्ण् वाऽवि परं पमाण, पीयं च वासं न तहिं पसिजा । सुत्तस्स मोण चरिज भिक्खू सुत्तस्स अस्थो जह आणवेइ ॥ 510 ॥ जो पुत्ररत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं । कि मे कडं किं च मे किच्चसेसं. किं सकणिजनसमायरामि? ॥ 1 ॥ किं मे परोपासैकिंच अप्पा, किंवाऽहं खलियं न विवजयामि । इच्चेच सम्म अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥2॥ज्स्थेव् पासे कै एप्पउत्तं, काएणवाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइनओ खिप्पमिव क्सलीणं ॥3॥ज्स्सेरिसा जोग जींदियस्स, घिईमओ सप्पुरिसस्स निच्ण्। तमाह लोए पडिबुद्धजीवी, सोजीआई संजमजीविएणं ॥4॥अप्पा खल सययं रक्खियो, सबिदिएहिं सुस्माहिएदि। अरक्खिओजाइपहं उबेइ,सुरक्खिजोसबहाण मुच्चि॥515॥त्ति बेमि, विवित्तचरिआ चूला2॥सुत्रान्नि 212 ॥ द्स्वेयालिय्ण्॥