Book Title: Aagam Manjusha 28 Painnagsuttam Mool 05 Tandulveyaliya
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003928/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [28] तंदुलवेयालियं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीदुलबैचारिकपकीर्णकम्-निजरियजरामरणं वंदित्ता जिआणवरं म्हावीर्|वोच्छ्ण् पइन्नगमिणं तंदुलक्यालियं नाम्॥1॥448॥सुन्न्ह् गणिए दस दसा वाससयाउस्स जह विभ्ज्ज्ति। संक लिए(म योगसिए) वाससए जं चाऊ सेसर्य होइ॥2॥ जत्तियमिते दिवसे जत्तिय राई मुहुन ऊसासे । गम्भंमि वसइ जीवो आहारविहिं च वोच्छामि ॥ 3 ॥ (द्वारगाथा) (229) 1- 916 नन्दुलवैचारिक, 18/-1-3 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ दोन्नि अहोरत्तसए संपुणे सत्तसत्तरि चेय्। गर्भमि वसइ जीवो अद्धमहोरत्तमन्नं च ॥ 4 ॥ एए उ अहोरत्ता नियमा जीवस्स ग्म्भ्वास्मि। हीणाहिया उइत्तो उवधायवसेण जायंति ॥5॥अत्त्त्थ् सहस्सा तिनि उसया मुहुत्ताण पण्णवीसा y। गम्भगओ वसइ जीवो नियमा हीणाहिया इत्तो॥6॥ तिन्नेव य कोडीओ पाउदस य हवंति syshssaaii। दस चेव सहस्साई दोनि सया पन्नवीसाय ॥ 7 ॥ उस्सासानिस्सासा इत्तिअमित्ता हवंति स्ण्क्लिया। जीवस्स गम्भवासे नियमा हीणाहिआ इत्तो॥8॥आउसो :-इत्थीए नाभिहिट्ठा सिरादुर्ग पुस्स्फ्नालियागार्ण्। तस्स य हिडा जोणी अहोमुहा संठिया कोसा ॥ 9 ॥ तस्स य हिट्ठा चूयस्स मंजरी वारिसा umNsss। te रिउकाले फुडिया सोणियलण्या चिमुच्ण्ति॥10॥ कोसायारं जोणी संपत्ता सुकुमीसिया जिया। तैया जीवुवाए जोग्गा भणिया जिणिंदेहिं ॥ 1 ॥ वारस व मुहुत्ता उवरि विद्धंस गच्छई सा u। जीवाणं परिसंसा लक्सपुहुत्तं च उस्कोसा ॥ 2 ॥ पणपण्णाय परेणं जोणी पमिलायए महिलियाण । पणसत्तरीय परओ वासेहि पुमं भवेऽवीओ ॥ 3 ॥ वाससयाउयमेयं परेण जा होइ पुस्स्कोद्दीओ। तस्सदे अमिलाया सचाउयवीसभागो u॥4॥ रत्तुक्कर्3A य इत्थी लक्सपुत्तं च वारस मुहत्ता । पिउसंख सयपुहुत्तं वारस वासा उ गम्भस्स ॥ 5 ॥ दाहिणकुच्छी पुरिसस्स होइ वामा उ इस्थियाए u। उभयंतरं नपुंसं तिरिए अटेव वरिसाइं ॥ 6 ॥ इमो खलु जीवो अम्मापिउसंयोगे माऊओयं पिउसुकं तं तदुभयसंसर्ल्ड कलुस किविसं तप्पढमयाए आहारं आहारित्ता गम्भत्ताए क्क्म्ह्। 1(2) सत्ताहं कललं होइ, सत्ताहं होइ अन्चुर्य । अन्चुया जायए पेसी, पेसीओपिघणं भवे ॥ 7 ॥ तो पढमे मासे करिसूर्ण पलं जायै बीए मासे पेसी संजायए घणा नईए मासे माउए डोहलं जणे चउत्थे मासे माऊए अंगाई पीणेइ पंचमे मासे पंच पिडियाओ पाणिं पायं सिरं चेव निवत्तेइ छट्टे मासे पित्तसोणिय उवचिणेइ सत्तमे मासे सत्त सिरासयाई पंच पेसीसयाई नव घमणीओ नवनौयं च रोमकूपसयसहस्साई निवत्तह, विणा केसमंसुणा अबुहाओ रोमकूवकोडीउ निवत्तेइ, अट्ठमे मासे वित्तीकप्पो हवा । 2 / जीवस्स णं भंते ! गम्भगयस्स समाणस्स अस्थि उचाइ वा पासवणेइ वा खेलेर वा सिंघाणेइ वा तेइ vA0', णो इणढे समढे, से केणतुणं भंते ! एवं बुचै-जीवस्स गभगयस्स समाणस्स नस्थि उचारेर वा जाव सोणिएइवा?, go0! जीवे णं गभगए समाणे जं आहारमाहारेड त चिणाइ सोइंदियत्ताए बक्सु0पाणिदिजिभि कासिं0 अहिअहिमिंजकसमसुरोमनहत्ताए, से एएणं अट्ठणं गो एवं बुबह-जीवस्स ण गभगयस्स समाणस्स नस्थि उच्चारेड वा जाव सोणिए वा।3। जीवे णं भंते ! गम्भगए समाणे पर मुहेणं कावलियं आहारं आहारित्तए', go0 नो इणडे समढे, से केणतुणं भंते ! एवं युबै जीवेणं गम्भगए समाणे नो पर मुहेणं कावलियं आहारं आहारित्तए?, go0! जीवेणं गभगए समाणे सघओ आहारेर सबओ परिणामेह साओ ऊससइ सब्बओ नीससह अभिक्खणं आहारेइ जाव अभिक्खणं नीससह आहब आहारेर जाव आहब निस्ससइ, से माउजीवरसहरणी पुत्तजीवरसहरणी, पुत्तजीवरसहरणी माउजीवपडिपदा पुत्तजीवं फुडा 9 तम्हा आहारेइ तम्हा परिणामेइ, अपराऽपि यण पुत्तजीवपडियद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ, से एएणं अद्वेणं go0 एवं पुच्चाह-जीवे णं गम्भगए समाणे नो पहू मुहेणं कावलियं आहारं आहारित्तए । 4 / जीवेणं भंते ! गभगए समाणे किमाहारं आहारेइ ?, go0! जं से माया नाणाविहाओ रसचिगईओ तित्तकदुकसायंबिलमदुराई दवाई आहारेइ तओ एगदेसेणं ओअमाहारेइ, तस्स फलविंटसरिसा उप्पलनालोवमा भवै नाभी, रसहरणी जणणीए सयाइ नाभीए पडियदा नाभीए, ताओ गम्भो ओर्य आइयडू, अण्हयंतीए आयाए, तीए गम्भोऽवि बढ जाव जाउत्ति । 5करणं भंते ! माउअंगा paM01,गो! तओ माउअंगा paM0 ta0.मसे सोणिए मत्थुलंगे, करणं भत! पिउअगा पार पिउअंगा paM0 saM0- अढि अद्विमिंजा केसमंसुरोमनहा । 6 / जीवेणं भंते! गभगए समाणे नरएसु उववजिजा', go0! अत्यंगइए उक्वजिजा अत्वेगहए नो उक्वजिजा, से केणडेणं भंते! एवं बुचै-जीवे णं गभगए समाणे नरएसु अस्थेगुइए उववजिजा अत्यंगइए नो उबवजिजा?, go0! जे णं जीवे गम्भगए समाणे सन्नी पंचिदिए सबाहिं पजत्तीहिं पजत्तए बीरियलदीए विभंगनाणलदीए बेडविअलदीए, वेठबिलदिपत्ते पराणीअं आगयं सुचा निसम्म पएसे nicchhainA बेउब्वियसमुन्धाएणं समोहणइत्ता चाउरंगिणि सेन्नं सन्नाहेइ त्ता पराणीएणं सदि संगाम संगामेइ, से ण जीवे अत्यकामए रज0 भोग0 काम अत्यलिए रजा भोग0 काम अत्यपिवासिए रज. भोग काम तचित्ते तम्मणे तासे तबज्मबसिए तत्तिबावसाणे तयट्ठोषौत्ते तदप्पियकरणे सम्भावणाभाविए, एयंसिं चणं अंतरंसि कालं करिजा नेरइएमु उववजिजा, से एएणं अद्वेणं एवं पुचडू-go0 जीवे णं गभगए जीवेणं भंते ! गभगए समाणे देवलोएम उववजिजा.गो! अत्थेगडए उपय. अत्येनो उवव0. से केण. टेणं भने ! एवं युबै अत्थे* जाप नो उपय01, go0 जेणं जीवे गम्भगए समाणे सण्णी पंचिदिए सचाहिं पजत्तीहिं विउशियलदीए पीरियलबीए ओहिनाणलदीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमचि आयरियं धम्मियं सुवयणं सुच्चा निसम्म तओ से भवद तिवसंवेगसंजायसड्ढे तिवधम्माणुरायरने, से गं जीये धम्मकामए पुण्ण0 सम्म 910 नन्दुलवैचारिक, महा-7-25 मुनि दीपरनसागर 12 PO4 Page #5 -------------------------------------------------------------------------- ________________ banzameshiyopan मुक्स्यः धम्मर्कखिए पुन्नः सम्गः मुक्ख धम्मपिवासिए पुन्नः सग्ग0 मुक्ख0, तच्चित्ते जाव तम्भावणाभाषिए, एयंसि णं अंतरंसि कालं करिजा देवलोएस उववज्जिज्जा से एए अद्वेणं गोः! एवं युच्चै-अत्थेगइए उववज्जिज्जा अत्थेगइए नो उववजिज्ञा । 8 / जीवे णं भंते! गम्भगए समाणे उत्ताणए वा पासिलए अंबजाए वा अच्छिन वा चिट्टिज वा निसी - इज्ज वा तुयट्टिज वा आसन वा सइज्ज वा माऊए सुयमाणीए सुबह जागरमाणीए जागरै सुहिआए सुहिओ भवै दुहिआए दुखिओ भवै ?, हंता go0 जीवे णं गब्भगए समा उत्तान वा जाव दुक्खआए दुक्खओ भवै । 9 / थिरजायंपि हु रक्खइ सम्मं सारखई तओ जणणी संवाहई तुयहई रक्खर्3a गन्भं च अप्पं च ॥ 8 ॥ अणुमुयै सुयंतीए जागरमाणीए जागरै ग्च्भो। सुहियाए होइ सुहिओ दुहिआए दुखिओ होइ ॥ 9 ॥ उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । advi'DimiMjanahakesamaMsuromesu परिणामो ॥ 20 ॥ आहारो परिणामो उसासे तह य चैव नीसासो सङ्घपएसेसु भवई कवलाहारो य से नत्थि ॥ 1 ॥ (pra0 एवं बुंदिमैगओ गब्भे संवसह दुक्खिओ जीवो। परमतमिसंधयारे अमेज्झभरिए पाएसंमि ॥ 1 ॥ ) आउसो ! तओ नवमे मासे तीए वा पडुप्पन्ने वा अणागए वा चउन्हं माया अन्नयरं पयाय, taM0 इत्थिं वा इत्थिरूणं पुरिसं वा पुरिसरुवेणं नपुंसगं वा नपुंसगरूणं विवं वा विंचरूवेणं 'अप्पं सुकं बहुं ऊयं, इत्थीया तत्थ जायी। अप्पं ऊयं बहुं सुकं, पुरिसो तत्थ जाय ॥ 2 ॥ duShaMpi रत्तमुक्काणं, तुलभावे न्पुण्सो। इत्थीओयसमाओगे, बिंबं (वा) तत्थ जायै ॥ 3 ॥ 10 ॥ अहव णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छ संममागच्छइ, तिरियमागच्छइ विणिघायमाकजइ । 11 / 'कोई पुण पावकारी वारस संवछराई उक्कोसं अच्छइ उ गन्भवासे असुइप्पभवे असुइयंमि ॥ 4 ॥ जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो तेण दुक्खेण संमूढो, जाई सरै na'ppaNo ॥ 5 ॥ विस्सरसरं रसंतोअह सो जोणीमुहाउ निप्फिडै माऊए अप्पणोऽवि य वेयणमडलं जणेमाणे ॥ 6 ॥ गम्भघरयम्मि जीवो kuMbhIpAgammi nrysNkaase| buccho amijjhamajjhe asuippabhave असुइयंमि ॥ 7 ॥ पित्तस्स व सिंभस्स य सुकस्स य soNiyassa'viya म्ज्झे। मुत्तस्स पुरीसस्स य जायद जह बच्चकिमिउव ॥ 8 ॥ तं दाणिं सोयकरणं केरिसयं होइ तस्स जीवस्स ? / सुकरुहिरागराओ जम्मुप्पत्ती सरीरस्स ॥ 9 ॥ एयारिसे सरीरे कलमलभरिए अमिज्झ्स्ण्भूए। निययं विगणितं सोयमयं केरिसं तस्स ? ॥ 30 ॥ आउसो ! एवं जायस्स जंतुस्स कमेण दस दसाओ एवमाहिजति तं बाला किड्डा मंदा बला य पना य हायणि पवंचा पब्भारा मुम्मुही सायणी य दसमा य कालदसा ॥ 1 ॥ जायमित्तस्स जंतुस्स जा सा पढमिया दसा न तत्य भुंजिउं (जई) भोए, jar3a से अस्थि घरे भुवा ॥ 2 ॥ बीयाए किड्डया नामं, जं नरो दसमस्सिओ किडारमणभावेण, दुलहं गमै नरभवं ॥ 3 ॥ तईयाए मंदया नामं, jaM0 / मंदस्स मोहभावेण इत्थी भोगेहिं मुच्छिओ ॥ 4 ॥ ( pra0 न तत्थ सुहं दुक्खं वा बहुं जाणंति बालया ॥ 1 ॥ वीयं च दसं पत्तो, नाणाकीलाहिं कीद्दी। न य से कामभोगेसु तिषा उप्पज्जई रई ॥ 2 ॥ तइअं च दसं पत्तो, पंचयामगुणो न्रो। समत्यो भुंजिउं भोए, जै से अस्थि घरे धुवा ॥ 3 ॥ ) चउत्थी उ बलानाम, jaM0 / समत्यो बलं दरिसेउं, जै सो भवे निरुवद्दवो ॥ 5 ॥ पंच तु दसं पत्तो, आणुपुडीइ जो न्रो। समत्थोऽत्थं विचितेउं कुटुंबं चाभिगच्छ ॥ 6 ॥ छडी उ हायणी नाम, jN0| विरज्जई अ कामेसु. इंदिएस पहायई ॥ 7 ॥ सत्तमी य पचाउ, jaM0 / निभै चिकणं खेलं, खासई य खणे खणे ॥ 8 ॥ संकुइ अवलीचम्मो, संपतो अडमिं दसं नारीणं च अणिडो य, जराए परिणामिओ ॥ 9 ॥ नवमी मुम्मुहीनाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो क्सइ अकामओ ॥ 40 ॥ हीणभिनसरो दीणो, विवरीओ विरूवो। दुब्बलो दुक्लिओ सुयै, संपत्तो दसमिं दस ॥ 1 ॥ दसगस्स उबक्वेवो वीसैवरिसाउ गिण्हई किज्जं भोगा य नीसगम्स य चन्नालीसस्स य विज्ञाणं ॥ 2 ॥ पन्नासयस्स चक्खं हायै सकियस्स बाहुबलं भोगा य सत्तरिस्स य असीययस्सा य वित्राणं ॥ 3 ॥ नउई नमै सरीरं वाससए जीविअं पुणो चयै । कित्तिओऽत्थ सुहो भागो दुहभागो य कित्तिओ 1 ॥ 4 ॥ 12 ॥ जो वाससयं जीवै, सुही भोगे य भुंजई तस्सावि सेवि सेओ, धम्मो य जिणदेसिओ ॥ 5 ॥ किं पृण सपचवाए, जो नरो निधदुक्लिओ सुदुयरं तेण कायो, धम्मो य जिणदेसिओ ॥ 6 ॥ नंदमाणो चरे धम्मं वरं मे लघुतरं भ्वे। अणंदमाणोवि चरे, मा मे पावतरं भवे ॥ 7 ॥ नवि जाई कुलं बावि, बिना वाचि सुसिखिया तारे नरं व नारिं वा सर्व्वं पुण्णेहिं बढई ॥ 8 ॥ पुण्णेहिं हायमाणेहिं, पुरिसगारोऽवि हायी। पुण्णेहिं बढमाणेहिं, पुरिसगारोऽवि बढई ॥9॥ पुण्णाई खलु आउसो किच्चाई करणिजाई pIr3अकराई वन0 घण0 जस0 कित्तिः, नो य खलु आउसो ! एवं चिंतेय एसति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा मुहुत्ता दिवसा अहोरना पक्खा मासा रिऊ अयणा संवच्छरा जुगा वाससया वाससहस्सा वाससयसहस्सा वासकोडीओ वासकोडाफोडीओ जब अम्हे बहूई सीलाई क्याई गुणाई वेरमणाई पञ्चकखाणाई पोसहोववासाई पडिवज्जिस्सामी पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो ! नो एवं चिंतेयवं भवद्द ?, अंतराबहुले खल अयं जीविए, इमे य बहवे बाइयपित्तिअसिंभियसन्निवाइया विविहा रोगायंका फुसंति जीविअं । 13 / आसी य खलु आउसो ! पुत्रिं मणुया ववगयरोगायका बहुवास्यस 918 तन्दुलवैचारिक, आदा- 25-2 मुनि दीपरत्नसागर kaarkii sttippr loo Page #6 -------------------------------------------------------------------------- ________________ हस्सजीविणो, त-जुयलधम्मिआ अरिहंता वा चरबट्टी वा बलदेवा वा वासुदेवा चारणा विजाहरा, ते ण मणुया अणतिवरसोमचाररूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुंदरंगा रतुष्पलपउमकरचरणकोमलंगलितला नगणगरमगरसागरचकंकरिंकलक्खणंकियतला सुपैडियकुम्मचारुचलणा अणुपुविसुजायपीवरंगुलिआ उन्नयतणुतंबनिधनहा संठि. असुसिलिगुढगुप्फा एणीकुरुविंदावत्तवट्टाणपविजंघा समुग्गनिमुम्गगूढजाणू गयससणसुजायसंनिभोरू बरवारणमत्ततुल्लविकमविलासियगई सुजायचरतुरयगुज्झदेसा आइनयन्त्र निस्वव्या पमहाअवरतुरंगसीहाइरेगवट्टियकडी साहासोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवस्वहरवलियमज्झा गंगावत्नपयाहिणावनतरंगभंगररविकिरणतरुणवोहियाउकोसायंतपउमगभीरवियडनाभा उजुयसमसंहियमुजायजञ्चतणुकसिणनिदयाइजलडहसुकुमालमौयरमणिजरोमराई झसविहगसुजायपीणकुच्छी झसोयरा पम्हविअडनाभा संगयपासा समयपासा सुंदरपासा सुजायपासा मिअमाइयपीणरैयपासा अकरंडयकणगम्यगनिम्मलसुजायनिरुवहयदेहधारी पसत्यवत्तीसलक्खणधरा कणगसिलायकुजलपसन्थसमतल उवधिअविधिन्नपिङलबच्छा सिरिवच्छंकियवच्छा पुरवस्फलिवद्रियभुया भुयगीसरविउलभोगआयाणफलिहउच्छूढदीहवाह जुगसन्निभपीणरइअपीवरपउदृसंठियउबचियघणथिरसुबद्धमुवदृसुसिलिट्टपत्रसंधी रत्तनलोवचियमौयमंसलसुजायलावणपसत्थाच्छिद्दजालपाणी पीवरवट्टियसुजायकोमलवरंगुलिआ संवतलिणसुइहरनिदनक्खा चंदपाणिलेहा सूर0 संख0 चक्क सोथिअ ससिरविसंखचक्कसोस्थियसुविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसदूलौसभनागवरविउल उन्नयतमक्खंधा चौरंगुलसुपमाणकंबुवरसरिसगीचा अबटि. असुविभन्नचित्तमंसू मंसलसंठियपसत्थसद्लविलहणुआ ओअवियसिलप्पबालविवफलसन्निभाधरुट्टा पंडुरससिसगलविमलनिम्मलसंखगोखीरकुंददगरयमुणालियाधवलदंतसेढी अखंडता afaDiyaH अविरल सुनिद्धः सुजाय एगर्दतसेढीविय अणेगर्दता हुयवहनिदंतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारसनवणियमहरगंभीरकुंचनिग्घोसदहिसरा गरु. लाययौतुंगनासा अवदारिअपुंडरीयवयणा कोकासियधवलपुंडरीयपत्तलच्छा आनामिअचावरुइलकिण्हचिहुरराइसुसंठियसंगयआययसुजायभुमया आडीणपमाणजुत्तसवणा सुसवणा पीणमंसलकबोलदेसभागा ऐरुग्गयसमासुनिद्धचंददसंठिअनिडाला उडुवैपडिपुन्नसोमवयणा छत्तागारुत्तमंगदेसा पणनिचियसुबद्धलखणुन्नयकूडागारनिम्बमपिंडियग्गसिरायवहनिनधोयनननवणिजकेसंतकेसभूमी सामलीबोंडघणनिचिअच्छोडिअमिउविसयमुहमलक्खणपसत्थसुगंधिमुंदरभुयमोयगभिंगनीलकजलपहह चियकुंचिञपयाहिणावनमुदसिरया लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंगा ससिसोमागारा कंता पियदसणा सम्भावसिंगारचारुरुवा पासाईया दरिस णिज्जा अभिरूवा पडिरुचा, नेणं मणुया ओहस्सरा मेह, हंस. कोंच0 नंदि0 नंदिघोसा सीहस्सरा सीहघोसा मंजुसरा मंजुघोसा मुस्सरा सूसरघोसा अणुलोमवाउवेगा कंकग्गहणी का कबोयपरिणामा सौणीपीसपिटुंतरोरुपरिणया पउमुप्पलमुगंधिसरिसनीसासा सुरभिवयणा छवी निरायंका उत्तमपसत्थाइसेसनिरुवमतणू जैमलकलंकसेयरयदासबजियसरीरा निर लेवा छायाउज्जोवियंगमंगा बजरिसनारायसंघयणा समचौरंससंठाणसंठिया छघणुसहस्साई उड्दउच्चत्तेणं paM0, ते णं मणुया दो छप्पनापिट्टकरंडगसया paM0 समणाउसो !, ते णं मणुया पगइभदया पगइविणीया पगइउवसंता पगैपयणुकोहमाणमायालोमा मिउमहवसंपन्ना ADINA भैया विणीया अप्पिच्छा असन्निहिसंचया अचंडा असिमसिकिसिवाणिजविबजिया विडिमंतरनिवासिणो इच्छियकामकामिणो गेहागारमक्खकयनिलया पुढवीपुष्फफलाहारा ते णं मणुयगणा pN0।14। आसी य समणाउसो! पुश्विं मणुयार्ण छविहे संघयणे, naM0-बजरिसहनारायसंघयणे रिलहनाराय0 नाराय0 अद्धनाराय0 कीलिया छेवट्टसंघयणे, संपइ खल आउसो ! मणुयाणं ठेवट्टसंघयणे वट्टह, आसीय आउसो ! पुष्धि मणुयाणं छबिहे सठाणे, naM0-समचौरंसे नग्गोहपरिमंडले सादि खुजे बामणे हुंडे, संपइ खलु आउसो ! मणुयाणं हूंडे संठाणे ब्त्त्त्ति।15। संघयणं संठाणं उच्चतं आउयं च मणुयाणं । अणुसमयं परिहायै ओसप्पिणिकालदोसेणं ॥ 50 ॥ कोहमयमायलोभा, उम्सनं बढए य म्न्नुयान्न्ण्। कूडतुला कूडमाणा, teNa'NumANeNa सर्वपि ॥ 1 ॥ विसमा अज तुलाओ विसमाणि य जणबएस मान्नान्नि। विसमा रायकुलाई नेण 3 विसमाई वासाई ॥ 2 ॥ विसमेसु य पासेसु hu~ti असाराई oshiclaaii। ओसहिदुबाडेण य AI परिहायै नराणं ॥ 3 ॥ एवं परिहायमाणे लोए चंदु काल्प्क्स्ण्मि। जे धम्मिया मणूसा सुजीवियं जीवियं नेसि ॥ 4 ॥ आउसो ! से जहानामए केड पुरिसे बहाए कयवलिकम्मे कयकौयमंगलपायच्छिते सिरसिण्हाए कंठेमालकडे आविद्रमणिसुवणे अहासुमहग्यवन्थपरिहिए चंदणोकिणगायसरीरे सरससुरहिगंधगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारदहारतिसरयपालंबपलंब. माणे कडिसुत्तयसुकयसोहे पिणिड्गेविजे अंगुलिनगरलियंगयललियकयाभरणे नाणामणिकणगरयणकडगतुडियर्थभियभुए अहिअरुवे सम्सिरीए कुंडलजोवियाणणे मौडदिनसिरए हारुच्छ्यसुकयरैयवच्छे पावपळवमाणमुकयपड उत्तरिने मुहियापिगुलंगुलिए नाणामणिकणगरयणविमलमहरिहनि उणोवियमिसिमिसितविरहयमुसिलिट्ठविसिट्ठलट्ठआवि. 919 नन्दुलबैचारिक, मामा-57-11 मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ वीरवलए, किं बहुणा?, कप्परुक्खए चेव अलंकियविभूसिए सुइपयए भवित्ता अम्मापियरो अभिवादइज्जा, तए णं तं पुरिसं अम्मापियरो एवं वैजा-जीव पुना! बाससयंति, तपि आउं तस्स नो बहुयं भवै, कम्हा ?, वाससयं जीवंतो वीसं जुगाई जीवै. वीसं जुगाई जीवनो दो अयणसयाई जीवै, दो अयणसयाई जीवंतो छ उऊसयाई जीवद. छ उऊसयाई जीवंतो बारस माससयाई जीवै. बारस माससयाई जीवंतो चउवीसं परखसयाई जीवै. चवीसं पक्खसयाई जीवंनो छत्तीसं राइंदियसहस्साई जीवै, उनीस राइंदियसहम्साई जीवतो दस असीयाई मुहुत्तसयसहस्साई जीवै, दसासीयाई मुहुत्तसयसहस्साई जीवंतो चनारि ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसहम्साई चनालीसं च ऊसाससहस्साई जीवै, चनारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अदतेवीसं तंबुलवाहे भुंजइ, कहमाउसो ! अदनेवीसं नंदुलवाहे भुंजइ ?. go0 दुब्बलाए खंडियाणं - वलियाए छडियाणं खैरमुसलपञ्चायाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं इकिकवायाणं अद्धतेरसपलियाणं पत्थए. सेऽविय णं पन्थए मागहए, कई पत्थे सायं पत्थो, चउसहिसाहस्सीओ मागहओ पत्थो, विसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इस्थियाए चउवीसं पंडगस्स, एवामेव आउसो! एयाए गणणाए दो असईओ पसई दो पसईओ य सेइया होइ चत्तारि सेझ्या कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थगा आढगं सहिए आढगाणं जहन्नए कुंभे असीईए आढयाणं मज्झिमे कुंभे आढगसयं उक्कोसए0 अहेव य आढगसयाणि वाहे, एएणं वाहप्पमाणेणं अद्धत्तेवीसं तंदुलवाहे भुंजइ, ते य गणियनिदिट्टा-चत्तारियकोडिसया सर्टि चेव य हवंनि कोद्दीओ। असीई च तंदुलसयसहस्साणि हवंतित्तिमक्खायं ॥ 55 ॥ तंएवं अद्धत्तेवीसं तंदुलवाहे मुंजतो अदछट्टे मुम्गकुंभे भुंजइ, अछट्टे मुग्गकुंभे मुंजनो चउवीसं जेहाढगसयाई भुंजइ. चौबीसं जेहा. ढगसयाई भुंजतो छत्तीसं लवणपलसहस्साई भुंजइ, छत्तीसं लवणपलसहस्साई भुंजतो छप्पडसाडगसयाई नियंसेइ दोमासिएणं परिअट्टएणं, मासिएण वा परियट्टेणं चारस पडसाइगसयाई नियंसेइ, एवामेव आउसो ! बाससयाउयस्स सर्च गणियं तुलियं मवियं नेहलवणभोयणच्छायणंपि, एयं गणियप्पमाणं दुविहं भणियं महरिसीहि, jassa'sthi नस्स गणिजइ, जस्स नत्थि तस्स किं गणिजइ?, 'वबहारगणिअदिदं मुहम निच्छयगयं मुन्नेय्व्ण्। जै एयं नवि एवं विसमा गणणा मुणेयवा ॥ 6 ॥ कालो परमनिम्दो अविभजोनं तु जाण समयं तु । समया य असं. खिज्जा हवंति उस्सासनिस्सासे । / हङस्स अणवगैस्स, निरुवकिट्ठस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुचि॥8॥स्त्त् पाणूणि से थोचे, सत्न थोवाणि से लवे । लवाणं सत्तहत्त. रीए, esa muhutte biyaahie||9||egmegss णं भंते ! मुहुत्तस्स केवैया ऊसासा वियाहिया ?, गो! 'तिमि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सोहि अन्न्ण्त्नान्नीहिण्॥60॥दोनालिया मुहुत्तो सद्धिं पुण नालिया अहोर्त्तो। पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो॥1॥ दाडिमपुप्फागारा लोहमई नालिआ उ काय्वा। तीसे तलम्मि छिदं छिद्दपमाणं पुणो वोच्छ ॥2॥छ्न्नुई पुच्छवाला तिवासजायाए गोतिहान्नीए। असंवलिया उजुय नाय्नालियाछिदी॥3॥अह्वा उ पुच्छवाला दुवासजायाए ग्य्क्रेन्नूए। दो वाला उ अभग्गा नायक ॥4॥अह्वा मुवष्णमासा चत्तारि सुवट्टिया घणा सई । चौरंगुलप्पमाणा नाय0 ॥ 5 ॥ उद्गस्स नालिआए भवंति दो आढयाउ परिमाणं । उदगं च भाणिय जारिसयं नं पुणो वुच्छं ॥ 6 ॥ उदगं खलु नाय काय दूसपट्टपरिपूर्य महोदगं पसन्न सारइयं वा गिरिनीए॥आवार्स् मासा संवच्छरो उ पक्खा य ते उचुबीस्। तिन्नेव य सट्ठिसया हवंति राईदिआणं च ॥ 8 ॥ एगंच नौयं हवंति राइंदिऊसासा ॥ 9 ॥ तित्तासा सयसहस्सा पचाणऊई भवे shssaaii। सत्त य सया अण्णा हर्वति मासेण ऊसासा । / 7 ॥ 12 चनारि य कोडीओ सत्तेव य हुंति syshssaaii। अडयालीससहस्सा चत्तारि सया यबरिसेणं ॥ 1॥ चत्तारि य कोडीसया सन य कोडीउ hu~ti अव्राओ। अडयारसयसहस्सा चत्तालीसं सहस्सा य ॥ 2 ॥ वाससयाउनराणं उस्सासा इत्तिया मुणेयवा । पिच्छह आउस्स खयं अहोनिसं झिज्झमाणम्स ॥3॥राईदिएन्न् तीसं तु मुहुत्ता नव सया य मासेणं । हायति पमनाणं न य णं अबुहा वियाणंति ॥ 4 ॥ तिन्नि सहस्से सगले छच्च सए उडवरो हरै आउण्। हेमंते गिम्हासु य यासामु य होइ नायचं ॥ 5 ॥ वाससयं परमाउं इनो पन्नास हरड निहाए । itto ve y॥6॥siiunnhpNdhgmnne hA पिवासा भयं च सोगे या नाणाविहा य रोगा नीसाइ हरै प्च्छ्द्॥ ॥ एवं पंचासीह नट्ठा पन्नरसमेव जीचंति । जे hu~ti वाससैया न य मुलहा वाससयजीवा ॥8॥एव्ण् निस्सारे माणुसनणे जीविए अहिबईने । न करेह चरणधर्म पच्छा पठाणतापिहिह ॥ 5 ॥ पट्टम्मि संयमोहे जिणेहि prdhmmtitthmggss| अत्ताणं च न याणह इह जाया क्म्म्भूमीए॥86॥ नैवेगसमं चवलं जीवियं जोधणं च कुसुमसमं । मुकखं च जमनियत्नं तिन्निवि नुरमाणभुजाई ॥ 1 ॥ एयं सु जरामरणं परिखिवहे वगराव मिय्जुह्ण्। न यण पिच्छह पनं समुढा मोहजालेणं ॥ 2 ॥ आउसो जपि इमं सरीरं पियं कर्त मणण्ण मणाममणाभिरामं थे वेसासिय संमयं बहुमयं अणुमयं भंडकरंडगसमाण रयणकरंडओविव सुसंपरिग्गहियं तिल पेडाविव सुसंगोवियं मा णं उण्हं मा णं सीयं मा णं म्युहा माणं पिवासा मा णं वाला माण दंसा माणं मसगा माणं याइय. पित्तियसिभियसंनिवाइया विविहा रोगार्यका फुसंतुत्तिकटु एवंपियाई अधुर्व अनिययं असासयं चओवचइयं विपणासधर्म पच्छा व पुरा व अवस्स विप्पचढयवं, एयम्सवियाई (230) 920 तन्दुलवैचारिक, 87-98 - 102 मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ आउसो ! अणुपुत्रेणं अवारस य पिट्ठकरंडगसंधीओ पारस पंसुलिकरंडया छप्पंसुलियकडाहे विहित्यया कुच्छी चौरंगुलिया गीवा चौपलिया जिम्मा दुपलियाणि अच्छीणि चौकवालं सिरं बत्तीस दंता सत्तंगुलिया जीहा अबुद्वपलियं हिययं पणवीसं पलाई कालिजं, दो अंता पंचवामा paM0 ta0-धूलते यतणुअंने य, नत्थ गंजे से थूलते नेणं उचारे परिणमै, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमै, दो पासा paM0 ta0-वामे पासे दाहिणे पासे य, तत्य जे से बामे पासे से सुहपरिणामे, तत्थ गंजे से दाहिणे पासे से दुहपरिणामे, आउसो! इमंमि सरीरए सदि संघिसयं सत्तुत्तरं मम्मसयं तिनि अद्विदामसयाई नव व्हारुयसयाई सत्त सिरासयाई पंच पेसीसयाई नव धमणीउ नवनउई च रोमकृवसयसहस्साई विणा केसमंसुणा, सह आ केसमंमुणा अछाउ रोमकृषकोडीओ, आउसो ! इमंमि सरीरए सद्धिं सिरासयं नाभिष्पभवाणं उड्डगामिणीणं सिरमुवागयाणं जाउ रसहरणीओलि चुचंति, जासिं णं निस्वघातेणं चक्खुसोयघाणजीहाबलं च भवाइ, जासिक उवधाएणं चक्रुसोयघाणजीहाबलं उवहम्मै, आउसो! इमंमि सरीरए सर्दु सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जासिणं निरुवधाएणं जंघाचलं हरद, जाणं व उपपाएणं सीसवेयणा अदसीसवेयणा मत्थयसूले अच्छीणि अंधिनि, आउसो ! इमंमि सरीरए सदि सिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुषगयाणं जाणंसि निरुवपाएणं पाहुबलं हवा, तेणं चेव से उवधाएणं पासवेयणा पोट्टवेयणा पुट्टिवेयणा कुच्छिवेयणा कुग्छिमूले भषड, आउसो ! इमस्स जंतुस्स सहि सिरासयं नाभिप्पभवाणं अहोगामिणीर्ण गुदपविट्ठाण, जाणसि निरुवघाएण मुत्तपुरसवाउकम्म पवत्तै. ताण चव उवधाएण मुत्तपुरासवाउनिराहण आरसाआर भवड, आउसो : इमस्स जंतुस्स पणवीसं सिराओ पित्तधारिणीओ दस सिराउ सुकधारिणीओ, सत्त सिरासयाई पुरिसस्स तीसूणाई इत्थीयाए पीसूणाई पंडगस्स, आउसो ! इमस्स जंतुस्स रुहिरस्स आढयं वसाए अदाढयं मत्थुलंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स पत्थो पित्तम्स कुलवो सिंभस्स कुलबो मुक्कस्स अबकुलयो, जं जाहे दुई भवै नै ताहे ऐप्पमाणं भवै, पंचकोटे पुरिसे छकोट्ठा इस्थिया, नवसोए पुरिसे इकारससोया इस्थिया, पंच पेसीसयाई पुरिसस्स तीसूणाई इत्थियाए बीसूणाई पंडगस्स । 16 / 'अभंतरसि कुणिमं जो (जै) परियत्तेउ बाहिरं कुजा। नं असुई बठूर्ण सयावि जणणी दुगुंछिजा ॥ 83 ॥ माणुस्सयं सरीरं पूईयं मंसमुकहड्डेणं । परिसंठवियं सोहै अच्छायणगंधमतेणं ॥84आइम् प य सरीरं सीसघडीमे. यमजमसद्वियमत्धुलंगसोणिअवाळुडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुण्णगं सीसघडीभंजिर्य गलंतनयणकण्णोदुगडतालुयं अवालुयाखिडचिकणं चिलिचिलदंतमलमहलं वीभत्थदरिसणिज अंसुलगवाहुलगांगुलीयंगुहगनहसंधिसंघायसंधियमिणं बहुरसिआगारं नालखंधच्छिराअणेगण्हारबहुधमणिसंधिषवं पागडौदरकवालं कक्सनिक्खु कक्खगकलिअंदुरंतं अद्विधमणिसंताणसंतयं साओ समता परिसवंतं च रोमकूवेहि सयं असुई सभावओ परमदुग्गंधि कालिजयांतपित्तजरहिययफेफ(फिफि)सपिलिहोदरगुजाकुणिमनवच्छिड्डविधिविथिवितहिययं दुरहिपित्नसिंभमुत्तोसहायतणं सपओ दुरनं गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चितिजमाण बीभत्थदरिसणिज अधुवं अनिययं असासयं सडणपडणविसणधम्म पच्छा व पुरा व अवस्सचाइया निच्छयओ सुदृर्3ह जाण एवं आइनिहणं, एरिसं सत्रमणुयाणं देह, एस परमस्यओ सभायो । 17 / 'सुकम्मि सोणियम्मि य संभूओ ज्ञ्न्न्निकुच्छिम्झ्मि|न्ण् व अमिज्झरसं नवमासे धूटिउं संतो ॥ 85 ॥ जोणीमुहनिष्फिडिओ धणगच्छीरेण वढिओ जाओ। पगईअमिज्ममइओ कह देहो धोइउसको , ॥ 6 ॥ हा असुइसमुष्पन्ना निग्गया य जेण चेव दारेण । सत्ता मोहपसना मंति तत्थेव असुइदारम्मि ॥आ किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । पन्निजाइ अमुइचिलं जघणंति सकजमूहि ? ॥ 8 ॥ रागेण न जाणनि य पराया कलमलम्स निदमणं । ताणं परिणदंता फुई नीलुप्पलवर्णव ॥ 9 ॥ कित्तिअमित्तं वण्णे ? अमिज्ममैयम्मि प्च्स्ण्घाए। रागो हुन कायतो विरागमूले सरीरम्मि ॥ 90 ॥ किमिकुन्ठसयसंकिण्णे अमुहमचुक्खे असास्य्म्सारे। सेयमलपुष(पच)डंमी निधेयं पचह सरीरे ॥ 1 ॥ दंतमलकण्णगृहगसिंघाणमले य लाल्म्र्भ्ले। एयारिसे बीभत्थे दगंउणिजमि को रागो? ॥2॥को स्र्न्न्प्न्न्बिकिरिन्न्विद्स्न्न्च्य्न्न्म्र्न्न्ध्म्म्म्मि। देहम्मि अहीलासो? कुहियकदिणकट्ठभूयम्मि ॥ 3 ॥ कागमुणगाण भक्खे किमिकुलमाने य बाहिभने y। देहम्मि मनु(pa0 मच्छ)भन्ने सुसाणभत्तम्मि को रागो ? ॥ 4 ॥ असुईअमिज्झपुन्नं कुणिमकलेवरकुडि prisvNti। आगंतुय संठवियं नवच्छिद्दमसासयं जाण ॥ 5 ॥ पिच्छसि मुहं सनिलयं सविसेस रायएण अहरेणं । सकडवं सवियारं तरलपिंछ जोषणस्थीए ॥ 6 ॥ पिच्छसि बाहिरमट्ठन पिच्छसी उजार klimlss। मोहेण नचयंतो सीसपडीकंजियं पियसि ॥ 7 ॥ सीसघडीनिग्गालं जं निहसि दुगुडसी जंचतं चेव रागरनो मूडो ऐमुच्छिओ पियसि ॥ 8 ॥ पूइयसीसकवाल पूइयनासं च pRidehaM c। पूइअछिड्डविछिदं पूअचम्मेण य पिणदं ॥ 9 ॥ अंजणगुणसुविसुदं यहाणुबट्टणगुणेहिं सुकुमालं । पुप्फुम्मीसियकसं जणेइ बालस्स तं रागं ॥10॥jN सीसपूरौत्तिआ पुष्फाई भणंति मंदविनाणा । पृष्फाई चिजनाई सीसस्सहु पूरयं मुणह ॥ 1 ॥ मेदो बसा य रसिया खेले सिंघाणए लुभसु एव्ण्। अह सीसपूरञो भे नियगसरीरम्मि साहीन्नो॥2॥सा किर दुष्पडिपूरा 921 तन्दुलवैचारिक आका-102-122 मुनि दीपरनसागर Page #9 -------------------------------------------------------------------------- ________________ वचकुडी दुप्पया न्व्च्छिद्द्द्दा। उक्कडगंधविलित्ता बालजणो मुच्छिउं गिदो ॥ 3 ॥ ज पेम्मरागरत्तो अवयासेऊण गूद्ध्(th)मुत्तोलिण्। दंतमलचिकणंग सीसघडीफजियं पियसि ॥ 4 ॥ दंतमुसलेमु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं च ॥ 5 ॥ पृश्यकाए य इहं चवणमुहे nishckaalviistyo| आइक्ससु सम्मावं किम्हसि गिरो तुमं मूढ ! ॥ 6 ॥ दंताबि अकजकरा वालावि विव्द्द्द्ध्मान्न्वीभ्च्छा। चम्मंपि य बीभच्छं भण किमसि तं गओ रागं ? ॥ 7 ॥ सिंभे पित्ते मुत्ते गृहम्मि वसाई दंतकुंडीसु । मणसु किमय तुझं असुइम्मिवि वढिओ रागो? ॥ 8 ॥ जंघट्ठियासु ऊरू पैडिया तट्ठिया क्द्दीपित्त्त्थी। कडिपट्टिवेडियाई अवारस पिटिअट्ठीणि ॥ 9 ॥ दो अच्छिअट्ठियाई सोलस गीवडिया मुन्नेया। पिट्ठीपइट्ठियाओ बारस किल पंमुली hu~ti ॥ 110 ॥ अट्ठियकढिणे सिरण्हारुबंधणे mNscmmlevmmi। विट्ठाकोट्ठागारे को वचघरोवमे रागो ? ॥1॥jh नाम वचकृवो निचं मिन्निभिन्निभिर्न्न्त्काय्क्ली। किमिएहिं सुलमुलायै सोएहि य पूइयं व्हि॥2॥ उद्धियनयणं खगमुहविकढियं विष्पदनबाहुलयं । अंतविकर्3हियमालं सीस्प्द्दीपाग्द्दिय्घोर्ण्॥3॥ भिणिभिणिमिणतसई विसप्पियं sulsultmNsoddN। मिसिमिसिमिसंतकिमियं थिविथिविथिर्वतबीभत्यं ॥ 4 ॥ पागडियांसुलीयं विगरालं suksNdhisNghaay| पडियं निवेयणर्य सरीरमेयारिसं जाण ॥ 5 ॥ वचाओ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमगमगरूवे निव्वेयं वचह सरीरे ॥ 6 ॥ वो होत्या दो पाया सीसं उच्चंपियं क्ब्ण्ध्म्मि। कलिमलकोडागारं परिवहसि दुयादुर्य वचं ॥ 7 ॥ तं च किर रूववंतं वचं राय्म्ग्ग्मोइन्। परगंधेहिं मुर्गधय मर्मतो अप्पणो गंध ॥ 8 ॥ पाद्द्ल्च्ण्प्य्म्लियगुरुय्च्ण्द्न्न्तुरुक्स्स्वामीस्ण्। गंध समोयरंतं मन्नतो अप्पणो गंध ॥ 9 ॥ मुहवाससुरहिगंध वातसुहं अगुरुगंधियं aNg। केसा व्हाणसुगंधा कयरो ते अप्पणो गंधो? ॥ 120 ॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ अ पूजओ अआअसुई रीसो एसो ते अप्पणो गंधो ॥ 121 ॥ 18 जाओवि अ इमाओ इत्थियाओ अणेगेहिं कैवरसहस्सेहिं विविहपासपडिनदेहिं कामरागमोहेहिं पन्नियाओताओऽवि एरिसाओ, taM0पगइविसमाओ (पियरुसणाओ कतिपयैचटुप्पगन्नातो अवकहसियभासियविलासवीसंभभूयाओ अविणयवातूलीओ मोहमहावत्तिणीओ विसमाओ) पियवयणवालरीओ कैयवपेमगिरितडीओ अवराहसहस्सधारिणीओ पभयो सोगस्स विणासो बलस्स सूणा पुरिसाणं नासो लज्जाए संकरो अविणयस्स निलओ निअडीर्ण 10 खाणी वैरस्स सरीरं सोगस्स भेओ मजायाणं आसओ रागस्स निलओ दुचरियाणं म(मा)ईए सम्मोहो खलणा नाणस्स चलणं सीलस्स विग्यो धम्मस्स अरी साहूर्ण 20 दूसणं आयारपत्ताणं आरामो कम्मरयस्स फलिहो मुफ्समग्गस्स भवणं दरिदस्स, अवि AI ताओ आसीविसोचिव कुवियाओ मत्तगओविव मयणपरवसाओ वग्धीविष दुहृहिअयाओ तणच्छाकूबोविव अप्पगासहिअयाओ मायाकारओविय उपयारसयाबंधणपओत्तीओ आयरिसविंबंपिव दुम्गिझसम्भावाओ 30 फुफयाविव अंतोदहनसीलाओ नग्गयमग्गोविव अणवट्ठियचित्ताओ अंतोदुट्ठवणोविव कुहियहिययाओ कण्हसप्पोविय अविस्ससणिजाओ संथारोविच छनमायाओ संझम्भरागोविव मुहुत्तरागाओ समुहवीचीओविय चलस्सभावाओ मच्छोविच दुपरियत्तणसीलाओ वानरोविव ठोविव निरणुकंपाओ वरुणोविव पासहत्थाओ सलिलमिव निन्नगामिणीओ किवणोविव उत्ताणहत्थाओ नरओविव उत्तासणिज्जाओ खरोइव दुस्सीलाओ दुट्ठस्सोविच दुइमाओ बालोइव मुहुत्तहिययाओ अंधकारमिव दुष्पवेसाओ विसवल्लीविव अणल्लियणिजाओ50 दुहगाहाइव वावी अणवगाहाओ ठाणभट्ठोविय इस्सरो अप्पसंसणिजाओ किंपागफलमिव मुहमहुराओ रित्तमुट्ठीविष पाललोभणिजाओ मंसपेसीगणमिव सोवदवाओ जलियचुडलीविच अमुच्चमाणडहणसीलाओ अरिद्वमित्र दुखंपणिजाओ कडकरिसावणोविव कालविसंवायणसीलाओ चंडसीलोथिव दुक्खरक्सियओ ऐविसाओ 60 दुगंछियाओ दुरुखचराओ अगंभीराओ अविस्ससणिजाओ अणवत्थियाओ दुस्सरक्सियाओ दुक्सपालियाओ अरैकराओ ककसाओ दढवेराओ 70 रूवसोहम्गमउम्मत्ताओ भुयगगैकुडिलहिययाओ कंतारगैवाणभूयाओ कुलसयणमित्तमेयणकारियाओ परदोसपगासियाओ कयग्घाओ बलसोहियाओएगंतहरणकोलाओ चंचलाओ जाइयभंडोवगारोविच (जचभंडोबरागो इव) मुहरागविरागाओ 80 अवियाई ताओ(अण)अंतरं भंगसर्य अरजुओ पासो अदारुया अडवी अणालस्सनिलओ अणैक्सा वेयरणी अनामिओ बाही अविओगो विप्पलाचो अरू उवसम्गो रदवंतो चित्तविम्भमो सवंगओ दाहो 90 अणम्भप्पसूया (ma0 अणम्भा) बजासणी असलिलप्पवाहो समहरओ 91.अवियाई इत्विआर्ण अणेगाणि नामनिरुताणि पुरिसे कामरागप्पडियदे नाणाविहेहिं उवायसयसहस्सेहिं बहबंधणमा पुरिसाणं नो अन्नो एरिसो अरी अस्थित्ति नारीओ, taM0-नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहि कम्मेहिं सिप्पाइएहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मने करतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाइएहिं रमंतित्ति रामाओ, पुरिसे अंगाणुराए करितित्ति अंगणाओ, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहारणगिण्हणसीउण्हतुक्खकिलेसमाइएसु पुरिसे लालंतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावितित्ति जोसियाओ, पुरिसे नाणाविहेहि भावेहि पणिनिति पणिआओ, काई पमनभावं 922सन्दुलवैचारिकं. आहा-124 -13 मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ काई पणय सविन्भमं काई सामिव ववहरंति काई सत्तुव रोरो इव काई पय(ण)एसु पणमंति काई उवणएस उवणमंतिकाई कौयनमंतिकाउं सुकडक्वनिरिक्खएहि सविलासमहुरेहि उवहसिएहिं उवगृहिएहिं उक्सद्देहिं गुज्झगदरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनट्टणेहि अ वालयौवगृहणेहिं च अंगुलीफोडणथणपीलणकडितडजायणाहिं तजणाहिं च, अवियाई ताओ पासोविब(बब)सिउं जं पंकुछ खुप्पिलं जं मचुव मारेडं जं अगणिव डहिउ~ जं असिब छिजिउं jN।19। असिमसिसारिच्छीणं कतारकवाडचारयसमाणं । घोरनिउरंचकंदरचलंतबीभच्छभावाणं ॥ 122 ॥ दोससयगागरीणं अज्स्स्य्विस्प्प्मान्न्हिय्यान्न्ण्। कैयवपन्नत्तीणं ताणं अनायसीलाणं ॥ 3 ॥ अन्नं स्यंति अन्नं रमंनि अन्नम्स दिति उहावं । अन्नो कडयंतरिओ अन्नो पयड(डय)तरे त्थ्विओ॥4॥ गंगाए वाल्या सायरे जलं हिमवओ य प्रिमान्न्ण्। उग्गस्स तवस्स गई गम्भुप्पत्तिं च विल्याए॥5॥सीहे कुंडुवयारस्स पुट्टलं कुकुहाइयं अस्से। जाणंति बुद्धिमंता महिलाहिययं न याति ॥ 6 ॥ एरिसगुणजुनाणं ताणं कैयवसंठियमणाणं । न हु मे वीससियवं महिलाणं जीवलोगम्मि ॥ 7 ॥ निवन्नयं व खलयं पुष्फेहिं विवजियव आरामं । निदियं वघेणुं लोएवि अतिल्लिय पिंडं ॥ 8 ॥ जेणंतरेण निमिसंति लोयणा तक्रवणं च विग्स्ण्नि। तेणंतरेण हिययं वियारसहसाउलं होइ॥1॥ जड्डाणं वुढ्ढाणं निचिण्णाणं च निविसेसाणं । संसारसूयराणं कहियपि निरत्ययं होइ॥13॥किण् पुत्तेहिं पियाहि व अत्येण विढप्पिएणं (pra0वि पिंडिएणं) बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ 1 ॥ पुत्ता चयंति मित्ता चयंति भन्नावि णं मयं च्यि। तं मरणदेसकाले न चयै सुबीजओ (pra0 सुचि अनिओ) धम्मो ॥ 2 ॥ धम्मो ताणं धम्मो सरणं धम्मो गई पइट्ठा या धम्मेण सुच भासकरा जसकराय अभयकराणिबुडकरी य सयय पारत्तबीजओ ध्म्मो॥4॥ अमरवरसुअणविमरुवभागावभगिरिद्धी y। विनाणनाणमेव य लब्भह सुकएण धम्मेणं ॥ 5 ॥ देबिंदचक्रवट्टित्तणाई रजाई इच्छिया भोगा। एयाई धम्मलामा फलाई जं वावि निवाणं ॥ 6 ॥ आहारो उस्सासो संधिछिराओ य रोम्कूवाई। पित्तं रुहिरं सुकं गणियं गणियपहाणेहिं ॥ 7 ॥ एयं सौं सरीरस्स वासाणं गणिय पागडमहत्थं । मुक्खपउमस्स ईहह सम्मत्तसहस्सपत्तस्स ॥ 8 ॥ एयं सगैसरीरं जाइजरामरणवेयणाबहुलं । तह उत्तह काउंजे जह मुचह सबदुक्खाणं ॥ 139 ॥ 1-20-586 // इति तन्दुलचारिकप्रकीर्णकम् 5 ॥ [30301-25- संस्तारकप्रकीर्णकम्-काऊण नमुक्कारं