________________
आउसो ! अणुपुत्रेणं अवारस य पिट्ठकरंडगसंधीओ पारस पंसुलिकरंडया छप्पंसुलियकडाहे विहित्यया कुच्छी चउरंगुलिया गीवा चउपलिया जिम्मा दुपलियाणि अच्छीणि चउकवालं सिरं बत्तीस दंता सत्तंगुलिया जीहा अबुद्वपलियं हिययं पणवीसं पलाई कालिजं, दो अंता पंचवामा पं० त०-धूलते यतणुअंने य, नत्थ गंजे से थूलते नेणं उचारे परिणमइ, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ, दो पासा पं० त०-वामे पासे दाहिणे पासे य, तत्य जे से बामे पासे से सुहपरिणामे, तत्थ गंजे से दाहिणे पासे से दुहपरिणामे, आउसो! इमंमि
सरीरए सदि संघिसयं सत्तुत्तरं मम्मसयं तिनि अद्विदामसयाई नव व्हारुयसयाई सत्त सिरासयाई पंच पेसीसयाई नव धमणीउ नवनउई च रोमकृवसयसहस्साई विणा केसमंसुणा, सह A केसमंमुणा अछाउ रोमकृषकोडीओ, आउसो ! इमंमि सरीरए सद्धिं सिरासयं नाभिष्पभवाणं उड्डगामिणीणं सिरमुवागयाणं जाउ रसहरणीओलि चुचंति, जासिं णं निस्वघातेणं
चक्खुसोयघाणजीहाबलं च भवाइ, जासिक उवधाएणं चक्रुसोयघाणजीहाबलं उवहम्मइ, आउसो! इमंमि सरीरए सर्दु सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जासिणं निरुवधाएणं जंघाचलं हरद, जाणं व उपपाएणं सीसवेयणा अदसीसवेयणा मत्थयसूले अच्छीणि अंधिनि, आउसो ! इमंमि सरीरए सदि सिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुषगयाणं जाणंसि निरुवपाएणं पाहुबलं हवा, तेणं चेव से उवधाएणं पासवेयणा पोट्टवेयणा पुट्टिवेयणा कुच्छिवेयणा कुग्छिमूले भषड, आउसो ! इमस्स जंतुस्स सहि सिरासयं नाभिप्पभवाणं अहोगामिणीर्ण गुदपविट्ठाण, जाणसि निरुवघाएण मुत्तपुरसवाउकम्म पवत्तइ. ताण चव उवधाएण मुत्तपुरासवाउनिराहण आरसाआर भवड, आउसो : इमस्स जंतुस्स पणवीसं सिराओ पित्तधारिणीओ दस सिराउ सुकधारिणीओ, सत्त सिरासयाई पुरिसस्स तीसूणाई इत्थीयाए पीसूणाई पंडगस्स, आउसो ! इमस्स जंतुस्स रुहिरस्स आढयं वसाए अदाढयं मत्थुलंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स पत्थो पित्तम्स कुलवो सिंभस्स कुलबो मुक्कस्स अबकुलयो, जं जाहे दुई भवइ नै ताहे अइप्पमाणं भवइ, पंचकोटे पुरिसे छकोट्ठा इस्थिया, नवसोए पुरिसे इकारससोया इस्थिया, पंच पेसीसयाई पुरिसस्स तीसूणाई इत्थियाए बीसूणाई पंडगस्स ।१६। 'अभंतरसि कुणिमं जो (जइ) परियत्तेउ बाहिरं कुजा। नं असुई बठूर्ण सयावि जणणी दुगुंछिजा ॥८३॥ माणुस्सयं सरीरं पूईयं मंसमुकहड्डेणं । परिसंठवियं सोहइ अच्छायणगंधमतेणं ॥८४ाइम प य सरीरं सीसघडीमे. यमजमसद्वियमत्धुलंगसोणिअवाळुडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुण्णगं सीसघडीभंजिर्य गलंतनयणकण्णोदुगडतालुयं अवालुयाखिडचिकणं चिलिचिलदंतमलमहलं वीभत्थदरिसणिज अंसुलगवाहुलगअंगुलीयंगुहगनहसंधिसंघायसंधियमिणं बहुरसिआगारं नालखंधच्छिराअणेगण्हारबहुधमणिसंधिषवं पागडउदरकवालं कक्सनिक्खु कक्खगकलिअंदुरंतं अद्विधमणिसंताणसंतयं साओ समता परिसवंतं च रोमकूवेहि सयं असुई सभावओ परमदुग्गंधि कालिजयअंतपित्तजरहिययफेफ(फिफि)सपिलिहोदरगुजाकुणिमनवच्छिड्डविधिविथिवितहिययं दुरहिपित्नसिंभमुत्तोसहायतणं सपओ दुरनं गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चितिजमाण बीभत्थदरिसणिज अधुवं अनिययं असासयं सडणपडणविसणधम्म पच्छा व पुरा व अवस्सचाइया निच्छयओ सुदृढ़ जाण एवं आइनिहणं, एरिसं सत्रमणुयाणं देह, एस परमस्यओ सभायो ।१७। 'सुकम्मि सोणियम्मि य संभूओ जणणिकुच्छिमझमि।नं व अमिज्झरसं नवमासे धूटिउं संतो ॥८५॥ जोणीमुहनिष्फिडिओ धणगच्छीरेण वढिओ जाओ। पगईअमिज्ममइओ कह देहो धोइउसको , ॥६॥ हा असुइसमुष्पन्ना निग्गया य जेण चेव दारेण । सत्ता मोहपसना मंति तत्थेव असुइदारम्मि ॥आ किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । पन्निजाइ अमुइचिलं जघणंति सकजमूहि ? ॥८॥ रागेण न जाणनि य पराया कलमलम्स निदमणं । ताणं परिणदंता फुई नीलुप्पलवर्णव ॥९॥ कित्तिअमित्तं वण्णे ? अमिज्ममइयम्मि पचसंघाए। रागो हुन कायतो विरागमूले सरीरम्मि ॥९०॥ किमिकुन्ठसयसंकिण्णे अमुहमचुक्खे असासयमसारे। सेयमलपुष(पच)डंमी निधेयं पचह सरीरे ॥१॥ दंतमलकण्णगृहगसिंघाणमले य लालमरबहले। एयारिसे बीभत्थे दगंउणिजमि को रागो? ॥२॥को सरणपणबिकिरिणविदसणचयणमरणधम्मम्मि। देहम्मि अहीलासो? कुहियकदिणकट्ठभूयम्मि ॥३॥ कागमुणगाण भक्खे किमिकुलमाने य बाहिभने य। देहम्मि मनु(प० मच्छ)भन्ने सुसाणभत्तम्मि को रागो ? ॥४॥ असुईअमिज्झपुन्नं कुणिमकलेवरकुडि परिसवंति। आगंतुय संठवियं नवच्छिद्दमसासयं जाण ॥५॥ पिच्छसि मुहं सनिलयं सविसेस रायएण अहरेणं । सकडवं सवियारं तरलपिंछ जोषणस्थीए ॥६॥ पिच्छसि बाहिरमट्ठन पिच्छसी उजार कलिमलस्स। मोहेण नचयंतो सीसपडीकंजियं पियसि ॥ ७॥ सीसघडीनिग्गालं जं निहसि दुगुडसी जंचतं चेव रागरनो मूडो अइमुच्छिओ पियसि ॥८॥ पूइयसीसकवाल पूइयनासं च पृइदेहं च। पूइअछिड्डविछिदं पूअचम्मेण य पिणदं ॥९॥ अंजणगुणसुविसुदं यहाणुबट्टणगुणेहिं सुकुमालं । पुप्फुम्मीसियकसं जणेइ बालस्स तं रागं ॥१०॥जं सीसपूरउत्तिा पुष्फाई भणंति मंदविनाणा । पृष्फाई चिजनाई सीसस्सहु पूरयं मुणह ॥ १॥ मेदो बसा य रसिया खेले सिंघाणए लुभसु एवं। अह सीसपूरञो भे नियगसरीरम्मि साहीणो॥२॥सा किर दुष्पडिपूरा ९२१ तन्दुलवैचारिक आका-१०२-१२२
मुनि दीपरनसागर