________________
वचकुडी दुप्पया नवच्छिड्डा। उक्कडगंधविलित्ता बालजणो मुच्छिउं गिदो ॥३॥ ज पेम्मरागरत्तो अवयासेऊण गूढ(थ)मुत्तोलिं। दंतमलचिकणंग सीसघडीफजियं पियसि ॥४॥ दंतमुसलेमु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं च ॥५॥ पृश्यकाए य इहं चवणमुहे निश्चकालवीसत्यो। आइक्ससु सम्मावं किम्हसि गिरो तुमं मूढ ! ॥६॥ दंताबि अकजकरा वालावि विवड्ढमाणवीभच्छा। चम्मंपि य बीभच्छं भण किमसि तं गओ रागं ? ॥७॥ सिंभे पित्ते मुत्ते गृहम्मि वसाई दंतकुंडीसु । मणसु किमय तुझं असुइम्मिवि वढिओ रागो? ॥८॥ जंघट्ठियासु ऊरू पइडिया तट्ठिया कडीपिट्ठी। कडिपट्टिवेडियाई अवारस पिटिअट्ठीणि ॥९॥ दो अच्छिअट्ठियाई सोलस गीवडिया मुणेया। पिट्ठीपइट्ठियाओ बारस किल पंमुली हुँति ॥११०॥ अट्ठियकढिणे सिरण्हारुबंधणे मंसचम्मलेवम्मि। विट्ठाकोट्ठागारे को वचघरोवमे रागो ? ॥१॥जह नाम वचकृवो निचं मिणिभिणिभिर्णतकायकली। किमिएहिं सुलमुलायइ सोएहि य पूइयं वहइ॥२॥ उद्धियनयणं खगमुहविकढियं विष्पदनबाहुलयं । अंतविकढ़ियमालं सीसपडीपागडियघोरं॥३॥ भिणिभिणिमिणतसई विसप्पियं सुलसुलतमंसोडं। मिसिमिसिमिसंतकिमियं थिविथिविथिर्वतबीभत्यं ॥४॥ पागडियांसुलीयं विगरालं सुकसंधिसंघाय। पडियं निवेयणर्य सरीरमेयारिसं जाण ॥५॥ वचाओ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमगमगरूवे निव्वेयं वचह सरीरे ॥६॥ वो होत्या दो पाया सीसं उच्चंपियं कबंधम्मि। कलिमलकोडागारं परिवहसि दुयादुर्य वचं ॥७॥ तं च किर रूववंतं वचं रायमग्गमोइन। परगंधेहिं मुर्गधय मर्मतो अप्पणो गंध ॥८॥ पाडलचंपयमलियअगुरुयचंदणतुरुक्ष्वामीसं। गंध समोयरंतं मन्नतो अप्पणो गंध ॥९॥ मुहवाससुरहिगंध वातसुहं अगुरुगंधियं अंग। केसा व्हाणसुगंधा कयरो ते अप्पणो गंधो? ॥१२०॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ अ पूजओ अाअसुई
रीसो एसो ते अप्पणो गंधो ॥१२१॥१८ जाओवि अ इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिनदेहिं कामरागमोहेहिं पन्नियाओताओऽवि एरिसाओ, तं०पगइविसमाओ (पियरुसणाओ कतिपयइचटुप्पगन्नातो अवकहसियभासियविलासवीसंभभूयाओ अविणयवातूलीओ मोहमहावत्तिणीओ विसमाओ) पियवयणवालरीओ कइयवपेमगिरितडीओ अवराहसहस्सधारिणीओ पभयो सोगस्स विणासो बलस्स सूणा पुरिसाणं नासो लज्जाए संकरो अविणयस्स निलओ निअडीर्ण १० खाणी वइरस्स सरीरं सोगस्स भेओ मजायाणं आसओ रागस्स निलओ दुचरियाणं म(मा)ईए सम्मोहो खलणा नाणस्स चलणं सीलस्स विग्यो धम्मस्स अरी साहूर्ण २० दूसणं आयारपत्ताणं आरामो कम्मरयस्स फलिहो मुफ्समग्गस्स भवणं दरिदस्स, अवि आई ताओ आसीविसोचिव कुवियाओ मत्तगओविव मयणपरवसाओ वग्धीविष दुहृहिअयाओ तणच्छाकूबोविव अप्पगासहिअयाओ मायाकारओविय उपयारसयाबंधणपओत्तीओ आयरिसविंबंपिव दुम्गिझसम्भावाओ ३० फुफयाविव अंतोदहनसीलाओ नग्गयमग्गोविव अणवट्ठियचित्ताओ अंतोदुट्ठवणोविव कुहियहिययाओ कण्हसप्पोविय अविस्ससणिजाओ संथारोविच छनमायाओ संझम्भरागोविव मुहुत्तरागाओ समुहवीचीओविय चलस्सभावाओ मच्छोविच दुपरियत्तणसीलाओ वानरोविव
ठोविव निरणुकंपाओ वरुणोविव पासहत्थाओ सलिलमिव निन्नगामिणीओ किवणोविव उत्ताणहत्थाओ नरओविव उत्तासणिज्जाओ खरोइव दुस्सीलाओ दुट्ठस्सोविच दुइमाओ बालोइव मुहुत्तहिययाओ अंधकारमिव दुष्पवेसाओ विसवल्लीविव अणल्लियणिजाओ५० दुहगाहाइव वावी अणवगाहाओ ठाणभट्ठोविय इस्सरो अप्पसंसणिजाओ किंपागफलमिव मुहमहुराओ रित्तमुट्ठीविष पाललोभणिजाओ मंसपेसीगणमिव सोवदवाओ जलियचुडलीविच अमुच्चमाणडहणसीलाओ अरिद्वमित्र दुखंपणिजाओ कडकरिसावणोविव कालविसंवायणसीलाओ चंडसीलोथिव दुक्खरक्सियओ अइविसाओ ६० दुगंछियाओ दुरुखचराओ अगंभीराओ अविस्ससणिजाओ अणवत्थियाओ दुस्सरक्सियाओ दुक्सपालियाओ अरइकराओ ककसाओ दढवेराओ ७० रूवसोहम्गमउम्मत्ताओ भुयगगइकुडिलहिययाओ कंतारगइवाणभूयाओ कुलसयणमित्तमेयणकारियाओ परदोसपगासियाओ कयग्घाओ बलसोहियाओएगंतहरणकोलाओ चंचलाओ जाइयभंडोवगारोविच (जचभंडोबरागो इव) मुहरागविरागाओ ८० अवियाई ताओ(अण)अंतरं भंगसर्य अरजुओ पासो अदारुया अडवी अणालस्सनिलओ अणइक्सा वेयरणी अनामिओ बाही अविओगो विप्पलाचो अरू उवसम्गो रदवंतो चित्तविम्भमो सवंगओ दाहो ९० अणम्भप्पसूया (म० अणम्भा) बजासणी असलिलप्पवाहो समहरओ ९१.अवियाई इत्विआर्ण अणेगाणि नामनिरुताणि पुरिसे कामरागप्पडियदे नाणाविहेहिं उवायसयसहस्सेहिं बहबंधणमा पुरिसाणं नो अन्नो एरिसो अरी अस्थित्ति नारीओ, तं०-नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहि कम्मेहिं सिप्पाइएहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मने करतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाइएहिं रमंतित्ति रामाओ, पुरिसे अंगाणुराए करितित्ति अंगणाओ, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहारणगिण्हणसीउण्हतुक्खकिलेसमाइएसु पुरिसे लालंतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावितित्ति जोसियाओ, पुरिसे नाणाविहेहि भावेहि पणिनिति पणिआओ, काई पमनभावं ९२२सन्दुलवैचारिकं. आहा-१२४ -१३
मुनि दीपरत्नसागर