________________
युक्त्यनुशासनकी कारिकाओंका
अकारादि-क्रम
५४ । तथापि
कारिका
पृष्ठ । कारिका अतस्वभावेऽप्यनयोरुपाया- ३२ कृतप्रणाशाप्रकृतकम भोगौ १७ अनार्थकासाधनसाध्यधीश्चेद् २० तत्त्व विशुद्ध सकलैर्विकल्पै- २४ अनात्मनाऽनात्मगतरयुक्ति- ७८ तथा न तत्कारणकार्यभावो १४ अनुक्कतुल्य यदनेवकार | तथापि वै यात्यमुपेत्य भक्त्या ३ अभावमात्र परमार्थवृत्तेः २६ तथा प्रतिज्ञाशयतोऽप्रयोग. ५८ अभेदभेदात्मकमर्थतत्त्व ५ व शुद्धिशक्त्योरुदयस्य काष्ठा ३ अमेयमश्लिष्टममेयमेव ७२ दयादमत्यागसमाधिनिष्ठ ४ अवाच्यमित्यत्र च वाच्यभावा ३४ | दृष्टागमाभ्यामविरुद्धमर्थ- ६३ अशासदञ्जासिवचासि शास्ता २५ | दृष्टोऽविशिष्ट जननादिहेतौ ४५. अहेतुकत्वप्रथितः स्वभावः ६ न द्रव्यपर्यायपृथव्यवस्था ६२ अात्मान्तराऽभावसमानता न ७१ न बन्धमोक्षौ क्षणिकैकसस्थौ १८ इति स्तुत्य. स्तुत्यैः त्रिदश- न रागान, स्तोत्र भवति भव- ८४ उपेयतत्वानभिलाध्यतावद् ३३ न शास्तृशिष्यादिविधिव्यवस्था २० एकान्तधर्माऽभिनिवेशमूला ६८ न सच्चनाऽसच्च न दृष्टमेक- ३६ काम द्विषन्नप्युपपत्तिचक्षुः ८३ नानात्मतामप्रजहत्तदेक- ६५ कालः कलिर्वा कलुषाशयो वा ४ नानासदेकात्मसमाश्रय चेद् ७४ कालान्तरस्थे क्षणिक ध्रुवे वा ३६ / निशायितस्तै. परशु. परनः ७६ कीर्त्या महत्या भुवि वर्द्धमानं १ नैवास्ति हेतु क्षणिकात्मवादे १६