Book Title: Yogadrstisamuccaya and Yogavinshika
Author(s): K K Dixit
Publisher: L D Indology Ahmedabad

Previous | Next

Page 131
________________ १. योगदृष्टिसमुच्चय-श्लोकसूची [ आद्यः पृष्ठाङ्कः, अन्त्यस्तु श्लोकाङ्कः] ४४ अतस्तु नियमादेव ६३ ।। ... ६४ इन्द्रियार्थाश्रयावुद्धि १२१ २१ अतस्त्वयोगो योगानां ११ २८ इयं चावरणापायं १८ ५९ अतीन्द्रियार्थसिद्धयर्थ ९८ ६३ इष्टापूर्तानि कर्माणि ११५ ५७ अतोऽग्निः क्लेदयत्यम्बु ९३ . ९४ इहाहिंसादयः पञ्च २१४ ४९ अतोऽन्यदुत्तरास्वस्मात् ७० १७ इहैवेच्छादियोगानां २ ४१ अत्वरापूर्वकं सर्व ५१ ३२ उपादेयधियाऽत्यन्तं २५ ८७ अनन्तरक्षणाभूति १९३ . ६३ ऋत्विग्भिर्मन्त्रसंस्कार ११६ ९३ अनेकयोगशास्त्रेभ्यः २०७ ६६ एक एव तु मार्गोऽयं १२८ ९..अन्यथा स्यादियं नित्यं २०१ ४३ एक एव सुहृद् धर्मो ५९ ४८ अपायदर्शनं तस्मा ६९ . ६८ एकाऽपि देशनेतेषां १३६ ४८ अपायशक्तिमालिन्यं ६८ . ३५ एतच्च सत्प्रमाणोदि ३५ . ३७ अपूर्वासन्नभावेन ३९. . २४ एतत् त्रयमनाश्रित्य १२ ७५ अवाह्यं केवलं ज्योति . १५७ ५९ एतत्प्रधानः सच्छ्राद्धः १०० .६३ अभिसन्धेः फलं भिन्न ११८ ८० एतत्प्रसाधयत्याशु १७७ ३६ अल्पव्याधियथा लोके ३७ ३३ एतद्भावमले क्षीणे ३० ९८ अवह कृताऽल्पाऽपि २२७ ५८ एतद्वन्तोऽत एवेह ७८ ९० अवस्था तत्त्वतो नोचेद् २०२। ८६ एतन्मुक्तश्च मुक्तोऽपि १९० ५६ अविद्यासङ्गता प्रायो ९० ३४ एवंविधस्य जीवस्य ३३ .. ४७ अवेद्यसंवेद्यपदं ६७ . . ७५ एवं विवेकिनो धीराः १५८ ५१ अवेद्यसंवेद्यपदं ७५ ३१ करोति योगवीजाना २२ ५० अवेद्यसंवेद्यपद ७२ . १८ कर्तुमिच्छोः श्रुतार्थस्य ३ ५४ अवेद्यसंवेद्यपद ८५ . ४१ कान्तकान्तासमेतस्य ५२ ६५ असंमोहसमुत्थानि १२६ ७६ कान्तायामेतदन्येषां १६२ ७७ अस्यां तु धर्ममाहात्म्यात् १६३ . ५३ कुकृत्यं कृत्यमाभाति ८० ५९ आगमेनानुमानेन १.१ ५६ कुतर्केऽभिनिवेशस्तन् ८८ - ३२ आचार्यादिप्वपि येतद् २६ . ३९ कृत्येऽधिकेऽधिकगते ४६ । ' ५३ आत्मानं पाशयन्त्येते ८२ . ७० कुदृष्ट्यादिवन्नो सन्तो १४३ . १५ आदरः करणे प्रीति १२३ ९३ कुलादियोगमेदेन १०८ . . ९४ आद्यावश्चकयोगाप्त्या २१३ ९६ कुलादियोगिनामस्मात् २२२ ४४ इत्यं सदाशयोपेत ६० . ७४ कृतमत्र प्रसजेन १५३ ५२ इत्यसत्पारिणमार्नु ७७ ५७ कोशपानादृते ज्ञानों ९४ . चपद ७२

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139