Book Title: Yashovijayji krut 350 Gathana Stavano Padmavijayji krut Balavbodh
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha
View full book text ________________
क्वेदं कर्तुर्वचः शस्तं नानाशास्त्रार्थगर्भितम्, क्व मेऽल्पविषया प्रज्ञा मूसलांगोपमा खलु ॥१॥ यदत्र वितथं प्रोक्तं मंदबुद्धयादि हेतुना, तद्धीधनैः कृपां कृत्वा मयि शोध्यममत्सरैः ॥२॥ श्रीमद्विजयसिंहाव्हः, सूरिराट् विजितेंद्रिय:, तस्यांतेवासि सत्यादि, विजयः सान्वयः सुधीः ॥३॥ कर्पूराद्विजयस्तस्य शिष्यो गुणगणैर्युतः, तस्यापि क्षमया युक्तः क्षमाविजय इत्यभूत् ॥४॥ जिनादिविजयस्तस्य शिष्योऽभूद्भूरिशिष्यकः, शास्त्रज्ञः सज्जनो धीमान्, कर्मठो धर्मकर्मणि ॥५॥ उत्तमाद्विजयस्तस्य शिष्यः शिष्यौघसत्तमः, सर्वोत्तम गुणैर्व्याप्तः, कर्मशास्त्रकुशाग्रधीः ॥६॥ तस्यांह्निपंकजे पद्मविजयो भ्रमरोपमः, नभोऽग्निवसुचंद्रेब्दे (१८३० ) तेनेदं वर्त्तिकं कृतं ॥७॥ श्री सीमंधरस्तोत्रस्य सूत्रार्थोभयसंख्यया, श्लोकास्त्रिणि सहस्त्राणि सतनवोत्तराणिमानतः ॥ ८ ॥ छ ॥
સંવત ૧૮૯૨ના વર્ષે સામે ૧૭૫૮ પ્રવર્તમાન્યે રવિ ઉત્તરાયણે માસોત્તમ માસે પ્રથમ અસાઢ માસે કૃષ્ણપક્ષે એકમ તિથૌ શ્રી બુધવાસરે શ્રી રાજનગરે શ્રીમત્તપાગચ્છે સંવિજ્ઞપક્ષીય પં. શ્રી રૂપવિજય સ્વઆત્માર્થે લિખાવીતં દોસીવાડા મધ્યે.
૨૫૬
Jain Education International
શ્રીરસ્તુ શ્રી કલ્યાણમસ્તુ શુભં ભૂયાત્ શ્રી વીરસ્વામી પ્રસાદાત્ ભદ્રં ભૂયાત્ શ્રી માણિભદ્ર સી સહાય છે જી.
ઉ. યશોવિજયજીકૃત ૩૫૦ ગાથાના સ્તવનનો
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316