Book Title: World of Philosophy
Author(s): Christopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
Publisher: Shanti Prakashan
View full book text ________________
81.
82.
Samprāpyainamssayo jñānatặptāḥ kṣtātmāno vītarāgāḥ. Māņd.Up. III-II-5. Esa nityo mahimā brāhmanasya na vardhate karmanā, no kanīyān. Tasyaiva syāt padavittam viditvā na lipyate karmanā pāpakeneti Tasmādevam vicchānto dānta uparataḥ titiksuḥ samāhito bhūtvā, ātmanyevātmānam paśyati, sarvamātmānam paśyati. nainam pāpmā tarati, sarvam pāpmānam tarati, vipāpo, virajo, avicikitso brāhmano bhavati. Brh. Up. IV-11-13. Sarveșu lokeșu kāmacāro bhāvati. Chā. Up. VII-XXV-2. Yastu sarvāṇi bhūtāni ātmanyevānupaśyati. Sarva bhūtesu cātmānam tato na vijugupsate. Isa. Up. 6.
83.
90.
Yasmin sarvāni bhūtāni atmaivābhūt vijānatah. Tatra ko mohah kah sokah ekatvanamupaśyatah Isa. Up. 7. Ananvāgatam punyena ananvāgatam pāpena tirnoti tadā sarvan śokān hrdayasya bhavati Brh. IV-III-22. Drstasatyaḥ. MSA. XII-8, MSA. XIX 65, MSA. V-2 and XIV-31. Nāvirato duścaritāt nāśānto na samāhitah, Nāśānta Manaso vāpi prajñānenainamāpnuyặt. Kath. Up. I-II-23. . Satyena labhyah tapasā hyesa ātmā samyak jñānenabrahmacaryena nityam. Mund. Up. HI-1-5. Yastu avijñānavān bhavati amanaskaḥ sadā śuciḥ. Na sa tatpadamāpnoti. Kath. Up. I-IH-7. Yastu vijñānavăn bhāvati sa manaskah sadā sucih. Sa tu tat padamāpnoti. Kath. Up. I-HI-8. Tamakratuḥ vītaśoko dhātuprasādānmahimānamīsaḥ. Kath. Up. I11-2Q. Yathodakam śuddhe śuddhamāsiktam tādrgeva bhavati. Kath Up. H-IV-15, Jñānaprasādena višuddha satvaḥ tatastu tam paśyate nișkalam dhyāyamānah, Mund Up. III-I-8.
98.
Tam Yogamiti manyante sthirām indriya dhāranām. Kath. Up. IlVI-11.
852
Loading... Page Navigation 1 ... 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002