Book Title: World of Philosophy
Author(s): Christopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
Publisher: Shanti Prakashan
View full book text
________________
17.
18.
19.
20.
21.
22.
23.
24.
25.
Bhāvābhāvasamānatā-M.S.A.-VI-41.
Anabhilapyamaprapañcātmakam ca pariniṣpannaṣvabhavaḥ.-M.S A.-XI-13. Comm
Ato na tarkasya tadviṣayah-M.S.A-I-12. Commentary.
27. Na bhāvo napi cabhāvo buddhatvam tena kathyate,-M.S.A.-IX
24.
22246
28.
29.
30.
2222222
31.
32.
Dve satye samupaśritya buddhānām dharmadeśanā. Lokasamvṛti satyam ca satyam ca paramarthataḥ.
-M.K. XXIV-8.
Kathavāstu, pp. 33-38.
M.K.-XVIII-9.
33.
34.
Mahāyānasūtrālaṁkāra. (M.S.A.) XVIII-82, Commentary,
Grāhyagrahakabhāvena nirupayitumaśakyatvät.-M.S.A., p. 182. Grāhyābhāve grahakābhāvāt.-M.S.A.-VI-8. Commentary.
Satyam yat satatam dvayena rahitam bhrānteśca sanniśrayaḥ, Śakyam naiva ca sarvathābhilapitum yaccāprapañcātmakam. M.S.A,
XI-J3.
Na sat na căsat na tatha na canyatha, na jāyate na vyeti na cāvahiyate, na vardhate napi viśudhyate tat paramārtha-lakṣaṇam,— M.S.A.-VI-1.
Sarvadharmaśca buddhatvam dharmo naivaca kaścana.-M S.A.
IX-4.
Yathambaram sarvagatam sadāmatam tathaiva tat sarvagatam sadāmatam. "M.S.A.-IX 15.
Ibid.-XIV-34.
Buddhaḥ śuddhātmalābhitvāt gata at mamahātmatarn,--M.S.A;IX-25.
Ibid.-1X-47; XVIII-66.
Yathaiva toye luthite prasadite no jayate sa punaracchatānyataḥ. Malāpakarṣastu sa tatra kevalah svacittaśuddhau vidhiresa eva hi M.S.A.-X111 18.
880