SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ 17. 18. 19. 20. 21. 22. 23. 24. 25. Bhāvābhāvasamānatā-M.S.A.-VI-41. Anabhilapyamaprapañcātmakam ca pariniṣpannaṣvabhavaḥ.-M.S A.-XI-13. Comm Ato na tarkasya tadviṣayah-M.S.A-I-12. Commentary. 27. Na bhāvo napi cabhāvo buddhatvam tena kathyate,-M.S.A.-IX 24. 22246 28. 29. 30. 2222222 31. 32. Dve satye samupaśritya buddhānām dharmadeśanā. Lokasamvṛti satyam ca satyam ca paramarthataḥ. -M.K. XXIV-8. Kathavāstu, pp. 33-38. M.K.-XVIII-9. 33. 34. Mahāyānasūtrālaṁkāra. (M.S.A.) XVIII-82, Commentary, Grāhyagrahakabhāvena nirupayitumaśakyatvät.-M.S.A., p. 182. Grāhyābhāve grahakābhāvāt.-M.S.A.-VI-8. Commentary. Satyam yat satatam dvayena rahitam bhrānteśca sanniśrayaḥ, Śakyam naiva ca sarvathābhilapitum yaccāprapañcātmakam. M.S.A, XI-J3. Na sat na căsat na tatha na canyatha, na jāyate na vyeti na cāvahiyate, na vardhate napi viśudhyate tat paramārtha-lakṣaṇam,— M.S.A.-VI-1. Sarvadharmaśca buddhatvam dharmo naivaca kaścana.-M S.A. IX-4. Yathambaram sarvagatam sadāmatam tathaiva tat sarvagatam sadāmatam. "M.S.A.-IX 15. Ibid.-XIV-34. Buddhaḥ śuddhātmalābhitvāt gata at mamahātmatarn,--M.S.A;IX-25. Ibid.-1X-47; XVIII-66. Yathaiva toye luthite prasadite no jayate sa punaracchatānyataḥ. Malāpakarṣastu sa tatra kevalah svacittaśuddhau vidhiresa eva hi M.S.A.-X111 18. 880
SR No.007005
Book TitleWorld of Philosophy
Original Sutra AuthorN/A
AuthorChristopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
PublisherShanti Prakashan
Publication Year2011
Total Pages1002
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy