________________
Tattvam sanchädya bālānām atattvam khyāti sarvatah-Ibid. - XIX-53. Na cāntaram kiñcana vidyate anayoh-Ibid.-VI-5. His followers (Aryadeva and Candrakīrti) divided samyrtisatya into two types, viz. Tathyasamvrti and mithyāsamvrti. M.S A XI-13, 39. Ibid, XI-4Q. Vikalopašamārthah śāntarthah parinispannalaksanam nirvānam,Ibid-XVIII-81, comm. Sa evānāsravodhātuh acintyah kusalo dhruvah. Sukho vimuktikāyo asau dharmakhyo ayam mahāmunch- Vimsika30). Ātmadharmopacāro hī vividho yah pravartate, vijñānapariņāmo asau.. . . -Ibid-1.
881