________________
Reference
(a) The Awakening of Faith by D. T. Suzuki, Chikago. 1900. (b) The Awakening of Faith by T. Richard, Ed. A.H. Walton. London, 1961. 'Awakening of Faith by D. T. Suzuki, P. 47.' Ibid., P. 59,
Awakening of Faith by T. Rechard, Pp. 46-47.
Ibid., P. 56. Ibid., pp. 51, 54. Ibid., P. 59
Sāntam śivam ksaumapadam acyutam tat-Saundarananda verse
26-27,
Madhyamaka-kārikā (M.K.) — X-10. Na hi svabhāvo bhāvānāṁ pratyayādisu vidyate.-M.K.-1-5.
Apratitya samutpanno dharmo kaścana vidyate.
Yasmāt tasmāt aśūnyo hi dharmo kaścana vidyate.
12.
---M.K. XXIV-9. Aparapratyayam śāntam prapañcairprapañcitatn. Nirvikalpamanānārtham etat tattvasya laksanam. -M.K.-XXII-II.
13.
Sünyamiti na vaktavyam aśūnyamiti vā bhavet.
Ubhayam no' bhayam ceti prajñaptyartham tu kathyate. -M.K.-XXII-II.
14.
Yā ājavam javībhāva upādāya pratitya vā,
So pratītyānupādāya nirvānamupadeśyate. -M.K. XXV-9. Na samsārasya nirvānādasti kñcidviśesanam,
15.
Na nirvānasya samsāradasti kiñcidviśesanam. ---M.K. XXII-19.
16.
Muktistu śūnyatādrsteh tadarthāśesabhāvanā,
879