SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ 81. 82. Samprāpyainamssayo jñānatặptāḥ kṣtātmāno vītarāgāḥ. Māņd.Up. III-II-5. Esa nityo mahimā brāhmanasya na vardhate karmanā, no kanīyān. Tasyaiva syāt padavittam viditvā na lipyate karmanā pāpakeneti Tasmādevam vicchānto dānta uparataḥ titiksuḥ samāhito bhūtvā, ātmanyevātmānam paśyati, sarvamātmānam paśyati. nainam pāpmā tarati, sarvam pāpmānam tarati, vipāpo, virajo, avicikitso brāhmano bhavati. Brh. Up. IV-11-13. Sarveșu lokeșu kāmacāro bhāvati. Chā. Up. VII-XXV-2. Yastu sarvāṇi bhūtāni ātmanyevānupaśyati. Sarva bhūtesu cātmānam tato na vijugupsate. Isa. Up. 6. 83. 90. Yasmin sarvāni bhūtāni atmaivābhūt vijānatah. Tatra ko mohah kah sokah ekatvanamupaśyatah Isa. Up. 7. Ananvāgatam punyena ananvāgatam pāpena tirnoti tadā sarvan śokān hrdayasya bhavati Brh. IV-III-22. Drstasatyaḥ. MSA. XII-8, MSA. XIX 65, MSA. V-2 and XIV-31. Nāvirato duścaritāt nāśānto na samāhitah, Nāśānta Manaso vāpi prajñānenainamāpnuyặt. Kath. Up. I-II-23. . Satyena labhyah tapasā hyesa ātmā samyak jñānenabrahmacaryena nityam. Mund. Up. HI-1-5. Yastu avijñānavān bhavati amanaskaḥ sadā śuciḥ. Na sa tatpadamāpnoti. Kath. Up. I-IH-7. Yastu vijñānavăn bhāvati sa manaskah sadā sucih. Sa tu tat padamāpnoti. Kath. Up. I-HI-8. Tamakratuḥ vītaśoko dhātuprasādānmahimānamīsaḥ. Kath. Up. I11-2Q. Yathodakam śuddhe śuddhamāsiktam tādrgeva bhavati. Kath Up. H-IV-15, Jñānaprasādena višuddha satvaḥ tatastu tam paśyate nișkalam dhyāyamānah, Mund Up. III-I-8. 98. Tam Yogamiti manyante sthirām indriya dhāranām. Kath. Up. IlVI-11. 852
SR No.007005
Book TitleWorld of Philosophy
Original Sutra AuthorN/A
AuthorChristopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
PublisherShanti Prakashan
Publication Year2011
Total Pages1002
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy