Book Title: World Problems And Jain Ethics
Author(s): Beni Prasad
Publisher: Beni Prasad
View full book text
________________
अहिंसा
सव्वे जीवा वि इच्छन्ति जीविउं न मरिजिउं । तम्हा पाणवहं घोरं निग्गन्था वजयन्ति णं ॥
दशवैकालिक । यो भूतेष्वभयं दद्याद्भतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं ताहगासाद्यते फलम् ॥
हेमचन्द्र । आत्मपरिणामहिंसनहेतुत्वात् सर्वमेव हिंसैतत् । अनृतवचनादि केवलमुदाहृतं शिष्यबोधाय ॥
अमृतचन्द्र। सत्य
मुसावाओ अ लोगम्मि सव्वसाहूहिं गरिहिओ। अविस्सासो अ भूआणं तम्हा मोसं विवज्जए ।
दशवकालिक । धूर्तकामुकक्रव्यादचौरचार्वाकसेविता । शङ्कासङ्केतपापाढया त्याज्या भाषा मनीषिभिः ।।
शुभचन्द्र। अस्तेय
अवितीर्णस्य ग्रहणं परिग्रहस्य प्रमत्तयोगाद्यत् । तत् प्रत्येयं स्तेयं सैव च हिंसा वधस्य हेतुत्वात् ।।
अमृतचन्द्र। अयं लोकः परलोको धर्मो धैर्य धृतिर्मतिः । मुष्णता परकीयं वं मुषितं सर्वमप्यदः ॥
हेमचन्द्र। ब्रह्मचर्य
प्राणभूतं चरित्रस्य परब्रह्म ककारणम् ॥ समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥
हेमचन्द्र।
www.umaragyanbhandar.com

Page Navigation
1 ... 21 22 23 24