SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अहिंसा सव्वे जीवा वि इच्छन्ति जीविउं न मरिजिउं । तम्हा पाणवहं घोरं निग्गन्था वजयन्ति णं ॥ दशवैकालिक । यो भूतेष्वभयं दद्याद्भतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं ताहगासाद्यते फलम् ॥ हेमचन्द्र । आत्मपरिणामहिंसनहेतुत्वात् सर्वमेव हिंसैतत् । अनृतवचनादि केवलमुदाहृतं शिष्यबोधाय ॥ अमृतचन्द्र। सत्य मुसावाओ अ लोगम्मि सव्वसाहूहिं गरिहिओ। अविस्सासो अ भूआणं तम्हा मोसं विवज्जए । दशवकालिक । धूर्तकामुकक्रव्यादचौरचार्वाकसेविता । शङ्कासङ्केतपापाढया त्याज्या भाषा मनीषिभिः ।। शुभचन्द्र। अस्तेय अवितीर्णस्य ग्रहणं परिग्रहस्य प्रमत्तयोगाद्यत् । तत् प्रत्येयं स्तेयं सैव च हिंसा वधस्य हेतुत्वात् ।। अमृतचन्द्र। अयं लोकः परलोको धर्मो धैर्य धृतिर्मतिः । मुष्णता परकीयं वं मुषितं सर्वमप्यदः ॥ हेमचन्द्र। ब्रह्मचर्य प्राणभूतं चरित्रस्य परब्रह्म ककारणम् ॥ समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥ हेमचन्द्र। www.umaragyanbhandar.com
SR No.034660
Book TitleWorld Problems And Jain Ethics
Original Sutra AuthorN/A
AuthorBeni Prasad
PublisherBeni Prasad
Publication Year
Total Pages24
LanguageEnglish
ClassificationBook_English
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy