Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ ४३६ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ दृशेर्दाव-दंस-दक्खवाः ॥ ८।४।३२ ॥ दृशेय॑न्तस्य एते त्रय आदेशा वा भवन्ति || दावइ । दसइ । दक्खवइ । दरिसइ ॥ [दृशेव-दस-दक्खवाः] दृशि षष्ठी ङस् । दाव-दंस-दक्खव प्रथमा जस् । पक्षे- [ दरिसइ ] 'दृशं प्रेक्षणे' (४९५) दृश् । पश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → अत्० । 'लोकात्' (१११३) दृश० । 'वृषादीनामरिः' (४।२३५) दृ० → दरि० । 'शषोः सः' (१।२६०) श० → स० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० दरिसइ ॥३२॥ उद्घटेरुग्गः ॥ ८।४।३३ ॥ उत्पूर्वस्य घटेर्ण्यन्तस्य उग्ग इत्यादेशो वा भवति ॥ उग्गइ । उग्घाडइ ॥ [ उद्घटेरुग्गः ] उद्घटि षष्ठी ङस् । उग्ग प्रथमा सि । पक्षे- [उग्घाडइ] उद्पूर्व० 'घटिष् चेष्टायाम्' (१०००) घट् । उद्घटमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'णेरदेदावावे' (३३१४९) णिग्० → अत् । 'लोकात्' (१।१।३) उद्घट० । 'अदेल्लुक्यादे०' (३।१५३) घ० → घा० । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२२८९) द्वित्वं - घ्या० । 'द्वितीय-तुर्ययो०' (२।९०) घ० → ग्० । 'टो डः' (१।१९५) ट० → ड० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उग्घाडइ ॥३३॥ स्पृहः सिहः ॥ ८॥४॥३४ ॥ स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति ॥ सिहइ । [स्पृहः सिहः ] स्पह षष्ठी ङस् । सिह प्रथमा सि । [सिहइ ] 'स्पृहण ईप्सायाम्' (१९२८) स्पृह । स्पृहयन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । अनेन णिग्सहितस्य स्पृहः सिह आदेशः । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सिहइ । स्पृहयतीत्यर्थः ॥३४॥ सम्भावेरासंघः ॥ ८।४।३५ ॥ सम्भावयतेरासंघ इत्यादेशो वा भवति ॥ आसंघइ । सम्भावइ ॥, [सम्भावेरासंघः] सम्भावि षष्ठी ङस् । आसंघ प्रथमा सि । पक्षे- [सम्भावइ ] 'भू सत्तायाम्' (१) भू, सम्पूर्व० । सम्भवति कश्चित्, तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'उवर्ण०' (४।२३३) भव० । 'णेरदेदावावे' (३।१४९) अत् । 'अदेल्ल०' (३।१५३) भ० → भा० । 'लोकात्' (१।१।३) सम्भाव । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सम्भावइ । सम्भावनां करोतीत्यर्थः ॥३५॥ उनमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः ॥ ८।४।३६ ॥ उत्पूर्वस्य नमेय॑न्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थंघइ । उल्लालइ । गुलुगुञ्छइ । उप्पेलइ । उन्नावइ ॥ [उनमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः] उन्नमि षष्ठी ङस् । उत्थंघ-उल्लाल-गुलुगुञ्छ-उप्पेल प्रथमा जस् ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 368