Book Title: Vyakhyan Sahitya Sangraha Part 01
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth

View full book text
Previous | Next

Page 579
________________ ४८२ , ११ ४४८ २२२ २५ २९ तरात्मा सुपवित्रतो तैलाद्रक्ष्यं जलाद्रक्ष्य तैश्चन्द्रे लिखित तोयेनेव सरः श्रियेव त्यक्त्वा कुटुम्बं च धनं त्यक्त्वा कुटुम्बवासं तु त्यक्त्वापि निजप्राणान् त्यक्त्वामौक्तिकसंहतिं त्यजति च गुणान्सुदूरं त्यजतु तपसे चक्रं चक्री त्रयः स्थानं न मुञ्चन्ति त्रिधा स्त्रियः स्वसृजननी त्रिवर्गसंसाधनमन्त त्रैकाल्यं जिनपूजनं सूक्तिमुक्तावली. सूक्तिमुक्तावली. सुभाषितरत्नभांडागार. पुराण. सुभाषितरत्नभांडागार. सुभाषितरत्नसंदोह. सुभाषितरत्नभांडागार. आत्मानुशासन. सूक्तिमुक्तावली. सुभाषितरत्नसंदोह. सिंदूरप्रकरण. सूक्तिमुक्तावली. ३८६ ३९२ ३९१ २७७ * * * * * ) १८५ १०४ ८ ४२१ ४७६ १० दग्धं दग्धं पुनरपि सुभाषितरत्नभांडागार. ११८. १८ दग्धा सा बकुलावली सूक्तिमुक्तावली. १८६ ४ ददति तावदमी विषयाः ११७ १५ दन्तिदन्तसमान हि मुभाषितरत्नभांडागार. १७८ २ दम्भविकारः पुरतो काव्यमाळा प्रथम गुच्छक. ३६२ २१ दयाम्भसा कृतस्नानः ज्ञानसार. दयालवो मधुरमपैशुनं सुभाषितरत्नसंदोह. दर्शनाद् दुरितं हन्ति । अष्टाह्निका. दशकान्तनवास्तित्व नमस्कारमाहात्म्य. ४३८ ६ दशभिर्भोजितैविप्रै दह्यमानाः सुतीवेण शाङ्गधरपद्धति. ३७९ १ दानार्थिनो मधुकरा सुभाषितरत्नभांडागार. दानी स यः स्वल्पधनोऽपि दत्ते नरवर्मचरित्र. १४६ . ६ दाने तपसि शौर्य च सूक्तिमुक्तावली. १४७ ९ दारिदं दोहम्मं कु जाइ १४ २ पुराण.

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620