Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
सरस्वती पुस्तङ्गलार તનપોળ વાખાના
सास feल्हास
विभक्तयर्थनिर्णयः ।
चन्द्रसा
क्रमांक
170
नशील
ε
श्रीगणेशाय नमः।-?
मा
बहुविधरूपपरिग्रह जगद भिनाटन महाकाङ्क्षन् । स्वयमपि नटति सुकुतुको यस्तस्मै शंभवेऽस्तु नमः ॥ १ ॥ ध्रुवोऽपाये कर्मेतिफलहितः साधकतमः सदाधारोऽभीष्टः परफलकभावेन जगताम् ॥ स्वतन्त्रः कर्तासि स्फुटवलयशेषः प्रथमया सुलिङ्गख्यातस्त्वं विशदय विभक्तौ गिरिश ताः ||२||
इह खलु सर्वेषां विभक्त्यर्थानां भगवत्यन्वय इति विभक्त्यर्थो निरूप्यते । तत्र कारकाकारकभेदात्स द्वेवा । ननु कारकत्वस्यानुगतत्वाभावेन न तेन रूपेण विभ क्त्यर्थता कारकाणां प्रातिखिकरूपेण तदर्थत्वे द्वेधा विभागो ऽनुपपन्नः । न च क्रियान्वयित्वरूपं कारकत्व' नाननुगतमिति वाच्यम् । कुमार्य इव कान्तस्य त्रस्यन्ति स्टहयन्ति चेत्यादौ षष्यर्थ शेषस्यापि क्रियान्वयित्वात्तत्वातिव्याप्तेः । न च षष्ट्यर्थभिन्नत्वमपि विशेषणमिति वाच्यम् । तथा सति तण्डुलस्य पाक इत्यादी षष्यर्थस्याकारकत्वापत्तेः । अथ कर्तृकर्मणोः कृतीति सूत्रविहितषष्ठ्याः कारकार्थकत्वेन तण्डुलस्य पाक इत्यादौ षट्यर्थस्य कार
पं. श्री चंद्रसागरजी गणिवर ।
.

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 488