Book Title: Vairagya Bhavna
Author(s): Bhaktivijay
Publisher: Jain Dharm Praksarak Sabha
View full book text
________________
( १७७ )
श्री सीमंधरजिनस्तुति.
वंदे पुव्वविदेहभूमिमहिलालंकारहा रोवमं । देवं भत्तिपुरस्सरं जिणवरं सीमंधरं सामियं ॥ पाया जस्स जिणेसरस्स भवभी संदेहसंतासया । पोभा भवसायरम्मि निवडन्ताणं जाणं सया ॥१॥ तीआणागयवट्टमाण रिहा सव्वेवि सुक्खावहा । पाणीणं भवियाण सन्तु सययं तित्थंकरा ते चिरं ॥ जेसिं मेरुगिरिम्मि वासवगणा देवगणा संगया । भत्तीए पकुति जम्मणमहं सोवष्कुम्भाइहिं निस्सीमामलनाणकाणणघणो सम्मोहनिन्नासयो । जोती सेसपयत्थसत्थकलणे आइचकप्पो फुडो ॥ सिद्धन्तं भविया सरन्त हि तं बारसङ्गीगयं । नाणा भेय नयावलीहि कलियं सव्वण्णुणा भासियं ॥३॥
॥२॥
जे तित्थंकरपाय पंकजत्रणा सेविकरोलंबया । भव्वाणं जिणभत्तयाग आणि सोहिजकोरया || समद्दिरा वराभरणभादिप्पन्तदेहप्पहा ।
सङ्घस्स हवन्तु विग्वहरणा कल्लाणसंपायणा ॥४॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212