Book Title: Vadavidhi And Vadavidhana Of Vasubandhu
Author(s): H R Rangaswamy Iyengar
Publisher: H R Rangaswamy Iyengar

Previous | Next

Page 5
________________ VĀDAVIDHI AND VĀDAVIDHĀNA OF VASUBANDHU 13 in his Vritti, which is in Tibetan, may be rendered into, 'नैयायिकेषु यथा दोष उक्तः एवं वादविधावपि । हेतुदृष्टान्ताभासाभिधानमपि प्रतिज्ञा प्रसज्यते ।' Then the defect attributed to the Nyaya definition is equally attributable to the definition of the “Vādavidhi.” It cannot be avoided, says he, by assuming the definition to be पक्षधर्मसाध्याभिधानम् , for पक्ष is defined in the Vadavidhi, as विचारणायामिष्टोऽर्थ: or the thing that is desired in an enquiry, and the word, इष्ट which denotes only one thing, cannot both exclude the अनिष्ट and indicate the साध्यविशेष. Evidently then, both Dinnāga and Udyotakara'are citing the definition from the same work Vādavidhi. But, while Dinnāga ascribes the work to Vasubandhu, Udyotakara and Vācaspati remain silent. The definition of Pratyakşa, 'aalseffeara 977277?, is a citation from the " Vadavidhi" according to Dinnaga'. Udyotakara quotes and criticises this in his Vārtika, as 'अपरे पुनर्वर्णयन्ति ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति | तन्न'. He does not state, from what work it is cited as he has done in respect to the defiinition of Pratijñā. But Vācaspati in his tīkā' ascribes dan glån tshigs ma yin par rnam par dpyad par hdod par ñid ni mig gis gzhun bya xid bsgrub par bya ba la yan brjud par nus pa yin no. __ यथा नैयायिकेषु दोष उक्त: एवं वादविधावपि । हेतुसाध्यदृष्टान्ताभासवचनस्यापि प्रतिज्ञास्वप्रसङ्गः । वादविधौ न केवलं साध्याभिधानं प्रतिज्ञा । अपि तु पक्षधर्मसाध्यस्य । कः पक्षः ? विचारणायामिष्टोऽर्थः । तत्र पक्षः साध्य एव । तेन हेतुदृष्टान्तयोरसिद्धयोरपि प्रमशः इति दोषस्तत्र नास्तीति चेत् । कथं साध्यविशेषस्य गमकः? हेत्वहेतुविचारणायामिष्टश्चत् चाक्षुषत्वसाध्यस्यापि वक्तुं शक्यते। INV. p. 106. पक्षो विचारणायामिष्टोऽर्थ इति चाभिधीयते । अविचारणीयश्चार्थः पक्षेऽन्तर्भवतीति चित्रम् । NV. p. 115. एवं विचारणायामिष्टोऽर्थः पक्ष इत्यत्रापि इष्टग्रहणमनर्थकम् ।। * PSVI. 15-rtsod pa bsgrub par ni don de las skyes ryam pa s'es pa mfion sum yin zhes lya ba. INV. p. 40. • NVT. p. 99.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11