Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 118
________________ वीरमणे: श्रीरामराजस्य नाना प्रणीतया रामायण- मूल्यं मार्गव्ययः तिलकाख्यया टीकया, पण्डितश्रीवंशीधर-शिवसहा. याभ्यां प्रणीतया रामायणशिरोमण्याख्यया •टीकया, श्रीगोविन्दराजप्रणीतया भूषणाख्यया टीकयां च सह मुद्रयितुमारब्धमस्माभिः श्रीमद्वाल्मीकिरामायणम् । तञ्च सप्तभिः खण्डैः समापयिष्यामः। बालकाण्डम् । प्रथमं खण्डम् Bal Kanda उपरिनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. ... ... ३-०-० ०-५-० अयोध्याकाण्डम् । द्वितीयखण्डम् Ayodhya Kanda,-उर्ध्वनिर्दिष्टटीकात्रयोपेतम् । मू. रू. ५-०-० ०-७-० अरण्यकाण्डम् । तृतीयखण्डम् । Aranya Kanda उपरिनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. २-१२-० ०-४-० किष्किन्धाकाण्डम् । चतुर्थ खण्डम् Kishki. ndha Kanda उपरिनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. ... ... ... ... २-१०-० ०-४-० ६ स्तोत्रमुक्ताहार:-Stotra-muktahar containing 256 Stotras अस्मिन् २५६ स्तोत्राणि संगृहीतानि । यद्यपि सन्ति भूरीणि स्तोत्रपुस्तकानि मुद्रितानि भूरिभिस्तथापि न तेष्वियतां स्तोत्ररत्नानां संग्रहः । अस्माभिः पूर्वममुद्रितानां स्तोत्राणां पुस्तकानि काश्यादिक्षेत्रेभ्यो भूयसा प्रयासेन द्रविणव्ययेन च समासाद्य तेभ्यश्च प्रसादगुणयुक्तानि स्तोत्राणि संकलय्य संशोध्य च तानि भाविकजनानां कृतेऽत्र समावेशितानि तदाशास्महे श्रद्धावन्तो जनाः सफलयिष्यन्ति प्रयत्नमस्माकममुमिति । मूल्यम् रू. ०-८-० ०-२-० ६ संस्कारमयूख:-Samskar Mayu. kha मीमांसकनीलकण्ठभट्टसुतशंकरभट्टकृतः । अत्र संस्काराणां स्वरूपं काल: इतिकर्तव्यता वर्णधर्मा आश्रमधर्माश्च विस्तरतो मूलवचनोपन्यासपुरःसरं निरूपिताः। मूलवचनानि चाप्रतिपत्तिविप्रतिपत्तिसंभावनास्थलेषु क्रमेण पर्यायशब्दप्रदर्शनेन मीमांसकाभिमतन्यायानुसरणेन च व्याख्यातानि । अन्ते कातीयसूत्रानुसारिप्रयोगाश्च दत्ताः । पूर्व वाराणस्यादिषु मुद्रितोऽप्ययं वर्णपदवाक्यभ्रंशविपर्ययादिदोषप्रचुरतयाऽविभक्तविषयतया

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122