Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 120
________________ सप्तमसर्गपर्यन्तं मल्लिनाथकृतसंजीविन्या चारित्र्यवर्धन. मूल्यं मार्गव्ययः कृतशिशुहितैषिण्या च संवलितं तत आसमाप्ति सीतारामकृतसंजीविन्याऽलंकृतं सुललितैरायसाक्षरैर्मुद्रि तमतीव दर्शनीयमस्ति । मूल्यम् रू. .... ... १-४~० ०-२-०. १५ कारिकावली सिद्धान्तमुक्तावलीसहिता--- Karikavalee with SiddhantaMuktavali and other notes न्यायवैशेषिकदर्शनयोर्युत्पित्सूनां कृते प्रणीतेषु प्रकरणप्रन्थेषु सिद्धान्तमुक्तावलीसमुद्भासिता कारिकावली मूर्धाभिषिक्तत्यत्र न विदुषां वैमत्यं किंतु तत्र दीधितिकृदुपसृतया विवेकसरण्या संक्षेपतः सूक्ष्मतमानाम र्थानामुपनिबद्धतया प्रायः खिद्यन्ति नव्याश्छात्रा:, इति तेषामुपकारायास्माभिः प्रायः सर्वेषु विषमस्थले. ध्वतिविस्तृतां सरलां सुबोधां च टिप्पनी पण्डित-जीवरामशास्त्रिभिः कारयित्वा तया सहेयं दृढतरेषु सुचिक्कणेषु पत्रेषु स्थूलाक्षरैर्मुद्रिता । सार्धशताभ्यधिकपत्रयुतामपीमां सर्वसौलभ्यायाल्पीयसा मूल्येन वितरामः। मू.रू.... ... ... " १६ वैशेषिकदर्शनम्-Vaisheshika Da. rshana with several comm. entaries श्रीशंकरमिश्रकृत-वैशेषिकसूत्रोपस्कार-जयनारायणतर्कपञ्चाननभट्टाचार्यप्रणीतविवृति-चन्द्रकान्तभट्टाचार्यप्रणीत-भाष्यसहितम् । मू..... ... ... ... ... २-०-० १-३-० १७ वादार्थसंग्रहः (प्रथमो भागः)-Vadartha Samgraha First Part अत्र शेषकष्णकृतं स्फोटतत्त्वनिरूपणं, श्रीकृष्णमौनिकृता स्फोटचन्द्रिका,गोडबोलेकृतः प्रातिपदिकसंज्ञावादः, वाक्यवादः, हरियशोमिश्रकृता वाक्यदीपिकेति पञ्च ग्रन्थाः संकलिताः । पण्डितानां प्रौढच्छात्राणां च बहुतरमुपकारकः । मू.रू. ... ... ... ... ०-६-० ०-०-६ वादार्थसंग्रहः (द्वितीयोभागः)-Second Part अत्र भवानन्दसिद्धान्तवागीशकृतं षट्रारकविवेचनम्,

Loading...

Page Navigation
1 ... 118 119 120 121 122