Book Title: Uvavai Suttam
Author(s): Chotelal Yati
Publisher: Jivan Karyalay

View full book text
Previous | Next

Page 90
________________ उववाई सूत्तं रिघपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरिय उवज्झायाणं यसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गामाणा वुप्पाएमाणा विहरित्ता बहई वासाई सामण्णपरियागं पाउणंतिपाउण त्ता तस्स ठाणस्स अणालोइयप्पडिकंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएस देव किम्बिसियत्ताए उववत्तारो भवति, तहिं तेसिं गई, तेरस सागरोवमाई ठिई, राहगा, सेसं तं चैव ॥ १५ ॥ + सेज्जे इमे सपिणपंचिंदियति रिक्खजोणिया पज्जत्तया भवति, तं जहा : - जलयरा थलयरा खहयरा तेसि णं त्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसृज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोह - मग्गणगवेसणं करेमाणाणं सण्णीपुव्वजाईसरणे समुपजाई । तए णं ते समुप्पण्णजाइसरा समाणा सयमेव पंचाणुव्वयाई पडिज्जति पडिवजित्ता बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं [ J ८६

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110