Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. ण्यमूनि, तत्किं? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशयाप
अध्ययनम् नोदायाहबृहद्वृत्तिः
अंगप्पभवा जिणभासिया य पत्तेयबुद्धसंवाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥ ४॥ [8 ॥५ ॥
व्याख्या--अङ्गाद्-दृष्टिवादादेः प्रभव-उत्पत्तिरेषामिति अङ्गप्रभवानि, यथा परीषहाध्ययनं, वक्ष्यति हि-"कम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुत्तं । सनयं सोदाहरणं तं चेव इपि णायचं ॥१॥" जिनभाषितानि यथा
द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति--"तंणिस्साए भगवं सीसाणं 8| देइ अणुसहि"ति, 'चः' समुच्चये, प्रत्येकबुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबुदद्धाः -कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि--'धम्मट्ठया गीयं' तत्र हि कपिलेनेति|
प्रक्रमः, संवादः-सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमकैसीओ य संवायसमुट्ठियं तु जम्हेय"मित्यादि । ननु स्थविरविरचितान्येवैतानि, यत आह चूर्णिकृत्-"सुत्ते थेराण अत्तागमो"त्ति | १ कर्मप्रवादपूर्वे सप्तदशे प्राभृते यत्सूत्रम् । सनयं सोदाहरणं तदेवेहापि ज्ञातव्यम् ।।१॥ २ तन्निश्रया भगवान् शिष्येभ्यो ददात्यनुशास्तिम् । ३ धर्मार्थाय गीतम् । ४ गौतमकेशीसंवादतश्च समुत्थितं तु यस्मादिदम् । ५ सूत्रे स्थविराणामात्मागम इति ।
॥
५
॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 458