Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 16
________________ अम. उचराध्ययनसूत्रम् ॥१०॥ IG१०॥ ऽपयाति नियतं, पुरीरोधोऽधुनैव हि ॥ १४ ॥ प्रोक्तो धूर्तेन तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेमे, धूर्तेः को न हि बंच्यते ॥ १५॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः ॥ १६ ॥ ततः सप्रत्ययैौकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुव्य कूणिकोऽविक्षत , पुरी सबलवाहनः॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्कियाः ॥ चेटको न्यपतत् कूपे, बद्धवाऽयःपुत्रिकां गले ॥१८॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः॥ साधर्मिकं तमादाय, निनाय भवने निजे ॥ १९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥ २० ॥ इतश्च सुज्ये१ ठासूनु-दोहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ॥ २१ ॥ मातामहप्रजां सर्वां, लुंख्यमानां स रक्षितुम् ।। निनाय नीलवत्यद्रौ, द्रुतमुत्पाव्य विद्यया ॥ २२ ॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण प्रतिज्ञः स्वपुरीं ययौ ॥ २३ ॥ कूलवालकनामा तु, मृत्वागान्नरकं कुधीः ॥ उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥ २४ ॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ।। धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।। २५ ।। इति कूलवालककथा, इति सूत्रार्थः ॥ ३ ॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निकसिज्जइ सव्वसो। एवं दुस्सील पडिणीए, मुहरी निकसिज्जइ॥४॥ व्याख्या--यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात कृमिकलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काद्र श्यते बहिः कर्ण्यते, 'सबसो'त्ति सर्वेभ्यो गृहांगणादिभ्यो "हत हत" इत्यादिवाक्यैलेंष्ट्रादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकु| सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, | क

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 582