Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
जायमाने. समरे सैन्ययोस्तयोः ।। यात्सु स्वस्वपुरं नंष्वाऽष्टादशस्वपि राजसु ।। ७८ ॥ प्रणश्य चेटकोर्वीशो, वैशालीमविश पुरीम् ॥3॥ उपराध्य रुरोध सर्वतस्तां च, कूणिकः प्रबलैबलैः ॥ ७९ ॥ (युग्मम् ) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुदुवतुहल्ल-विहल्लो अध्य०१ यनसूत्रम् तौ प्रतिक्षपम् ॥ ८० ॥ अवस्कंदप्रदानायाऽऽगतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्यै कोऽप्यभूत् प्रभुः ।। ८१ ॥ तन्मार्गे
॥ ॥८॥
मंत्रिणां बुध्या, कूणिकोऽचीकरत्ततः॥ खातिका बलदंगार-पूर्णां पर्णाद्यवस्तृताम् ॥ ८२ ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा 5 विभंगतः ।। ज्वलदंगारगर्ता तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३ ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं त बिभेषि? त्वं, यत्पुरो न चलस्यरे! ।। ८४ ।। वरं श्वा पोषितः शश्व-त्स्वामिनं योऽनुवर्तते ॥ कृतघ्नोऽहिरिव स्वामिकृत्यनाशी भवा
वतु ॥ ८५ ॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः । गृहीत्वा शुंडया स्कन्धा-चौ बलेनोदतारयत् ।। ८६ ।। स्वयं तु तस्यां ग यां, दत्वा झंपां विपद्य च ॥ आयेऽगानरके धैर्य-महो तस्य पशोरपि ।। ८७ ॥ तद्वीक्ष्य सानुतापौ तौ, कुमाराविति दध्यतुः॥ क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ॥ ८८ ॥ कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः ॥ अस्मिंश्च व्यसनांभोधौ. क्षिप्तो मातामहोऽप्यहो! ॥ ८९ ॥ निहत्य तं गज युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥ ९ ॥ (युग्मम्) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियो पेठतुः क्रमात् ॥ ११॥ गुणरत्नं तपस्तप्त्वा,
संलिख्य च समाधिना ॥ हल्ल: सुरो जयंतेऽभू-द्विहल्लस्त्वपराजिते ॥ ९२ ।। गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधा* संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ।। २३ ॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमन्, भृगुपातादिना ।
ध्रुवम् ।। ९४ ।। तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे ॥ क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥ ९५ ॥ " समणे
sottostne

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 582