Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 10
________________ उत्तराध्ययनसूत्रम् || 8 || पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे || ५ || अक्षतांगस्ततः सूरिः क्रुद्धस्तेन कुकर्मणा ॥ भात्रीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ ६ ॥ गुरोर्गिरं मृषाकर्त्तुं क्षुल्लः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ ७ ॥ स तत्रातापनासेवी तपस्तेपे सुदुस्तपम् || पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८ ॥ अथायातासु वर्षानु, तरुगांबुदकामुकैः ॥ अपूर्यताणवानीतै- नदीवेश्याः पयोधनैः ॥ ९ ॥ एनं कूलंकपाकूलं, निकपासंस्थितं मुनिम् । मानैपीदंबु पूरोऽब्धि, दुष्टो वाह इवाटवीम् ||१०|| इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ कूलवालक इत्यृचु - स्ततस्तं संयतं जनाः ॥ ११ ॥ ( युग्मम् ) इत श्रेणिको राजा, पुरे राजगृहेऽभवत् । नंदा च चिल्लणा चास्तां, महिष्यौ तस्य मंजुले ॥ १२ ॥ तत्राद्यायाः सुतो जज्ञेSभयोऽन्यस्याः सुनंदनाः ॥ कूणिकहल्लविहल्ला - त्रयोऽभूवन्मनोहराः || १३ || कालाद्या भ्रातरस्तेषां दशाssसन भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्रा - ssददे दीक्षां जिनान्तिके || १४|| प्रव्रजती तदा नंदा, ददौ हलविल्लयोः ॥ कुंडलद्वितयं देव - दत्तं क्षौमयुगं तथा ॥ १५ ॥ राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः ॥ गंधद्विपं सेचनकं, हारं च त्रिदशार्पितम् ।। १६ ।। कूणिकस्ते च कालाद्याः, दुष्टा बध्ध्वाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः || १७ || राज्याधिकं ददौ हारा - दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते, नादुर्हल्लविहल्लयोः ॥ १८ ॥ कारास्थ एव पितरि विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कूणिकः ।। १९ ।। वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः || २० || हारकुंडलवासोभिर्दिव्यैर्भूषितभूषनौ || गंधद्विपं तमारूढौ. सान्तपुरपरिच्छदौ ॥ २१ ॥ क्रीडायै प्रत्यहं हल्ल-विहल्लौ जग्मतुर्नदीम् ॥ तदेहि क्रीडयामास तद्वधूर्गन्धसिन्धुरः ॥ २२ ॥ ( युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्ड याऽऽदाय सुन्दरीः ॥ अध्य० १ ॥ ४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 582