Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 15
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ १ ॥ जीवाः । मात्रादिबन्धुभावं शत्रूदासीनभावं च ॥ १॥" अतः कोऽत्र बन्धुः ? को वा परः ?, तथा "" कोहो य माणो य अणिगहीया, माया य लोभो य पवद्रुमाणा । चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥ १॥" अतो न देयः क्रोधादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्तत्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः ' साधोः 'विनयं' साधुजनासेवितसमाचारं उपचारं वा अभ्युत्थानादि 'प्रादुःक| रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह- ' आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन | च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च बाचक : - " न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥ १ ॥ " 'मम' कथयत इति गम्यत इति सूत्रार्थः ॥ १ ॥ यदुक्तं विनयं प्रादुः करिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाहआणाणिद्देसकरे, गुरूणमुववायकारए । इंगियाकारसंपण्णे, से विणीए त्ति वुच्च ॥ २ ॥ व्याख्या – आज्ञा - सौम्य ! इदं कुरु इदच मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधान| माज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशक गुरूणाम् - आचार्यादीनामुपपातः - समीपस्थानं तत्कारकः - तदनुष्ठाता, न त्वादेशभयाद् दूरस्थायी, इङ्गितं - निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरः कम्पादि आकारः - स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगवलोकनादिः, आह च - " अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिली करणं, | पट्टियलिंगाई एयाई ॥ १ ॥” अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्न: - युक्तस्तद्वेदितया कथिते विनयस्वरूपे १ “क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥” २ "अवलोकनं दिशां विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥ १ ॥” XCXXXCXCXCXCXCXCXCXX8 प्रथमं विन याध्यय नम् । 112 11

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 798