Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 13
________________ ४] [उत्तराध्ययनसूत्रे मुनिसुव्रतस्वामिस्तूपप्रभावो नगरीरक्षको ज्ञातः नैमित्तिकोऽयं नगरीलोकैः पृष्टः-कदा नगरीरोधोऽपगमिष्यति ? स प्राह यदैनं स्तूपं यूयमपनयत तदा नगरीरोधापगमो भवतीति श्रुत्वा तैलॊकैस्तथा कृतम् । कूलवालकश्रमणेन बहिर्गत्वा सज्जितः कूणिकस्तेन तदैव स्तूपप्रभावरहिता सा नगरी भग्ना, एवं पतितः कूलवालक-श्रमणोऽविनीतत्वात् इति कूलवालककथा ॥३॥ अथाविनीतस्य दोषपूर्वं दृष्टान्तमाह - जहा सूणी पूइकन्नी, निक्कसिज्जइ सव्वसो ॥ एवं दुस्सीलपडिणीए, मुहरी निक्कसिज्जइ ॥ ४ ॥ एवममुना प्रकारेणानेन दृष्टान्तेन दुःशीलो-दुष्टाचारः प्रत्यनीको-गुरूणां द्वेषी, पुनर्मुखरी-वाचालः,एतादृशः कुशिष्यो दुर्विनीतो'निष्काश्यते गणात्-सङ्घाटकात् बाह्यः क्रियते, अथवा मुहरी'मुखम् अरिर्यस्य समुखारिरसंबद्धभाषी, प्राकृतत्वात् मुहरीतिशब्दः । केन दृष्टान्तेन निष्काश्यते ? यथा पूतिकर्णी-सटितकर्णी शुनी- 'कुकुरी सर्वतः सर्वस्थानकाद् गृहादितः सर्वैनिष्काश्यते, अत्र शुनीनिर्देशोऽधिकनिन्दासूचकः, सटितकर्णीतिविशेषणेन सर्वाङ्गं कृमिकुलाकुलं सूचितम्, इत्यनेन दुर्विनीतत्वं त्याज्यम् ॥४॥ अथ पुनस्तदेव दृढयति - कणकुंडगं चइत्ताणं, विटुं भुंजइ सूयरो ॥ एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥५॥ एवममुना प्रकारेणानेन दृष्टान्तेन 'मिए' इति मृगो-मूोऽविवेकी शीलं-सम्यगाचारं त्यक्त्वादुःशीले-दुष्टाचारे रमते, अत्र शीलशब्दो विनयाचारसूचकः । केन दृष्टान्ते तदाहयथा शूकरः कणकुण्डं-"तन्दुलभक्ष्यभृतं भाजनं त्यक्त्वा विष्टां भुङ्क्ते तथा शीलं त्यक्त्वा मूर्खः कुशीलमादत्ते, दुःशीलस्य विष्टोपमा, मूर्खस्य शूकरोपमा, शीलस्य तन्दुलभृतभाजनोपमा ॥५॥ सुणियाऽभावं साणस्स, सूयरस्स नरस्स य ॥ विणए ठविज्ज अप्पाणं, इच्छंतो हियमप्पणो ॥ ६ ॥ आत्मानो हितमिच्छन् पुरुष आत्मानं विनये स्थापयेत्, किं कृत्वा ? शुनः- 'कुर्कुरस्य, च पुनः शूकरस्य नरस्याभावमशुभं भावं दृष्टान्तं निन्द्यमुपमानं, 'सुणिय' इति श्रुत्वा । १ निष्कास्यते मु० । एवमग्रेऽपि ॥ २ मुहुरी मु० ॥३ कुर्करी D. L. ॥ ४ कृमिकुलं D. ॥५ तण्डुल मु०॥६ कुर्करस्य D.L.॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 350