Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 17
________________ ८। [उत्तराध्ययनसूत्रे हन्यन्ते', एतद्वचः श्रुत्वा कुलपुत्रेण जननीमुखमवलोकितम्, जनन्या च सत्त्वमवलम्ब्योत्पन्नकरुणया भणितम्, 'हे पुत्र शरणागता न हन्यन्ते' । यतः * "सरणागयाण विस्संभियाण पणयाण वसणपत्ताणं । रोगियअजुंगमाणं, सप्पुरिसा नेव. पहरंति" ॥ १ ॥ ....... तेन 'कुलपुत्रकेण भणितं कथं रोषं सफलीकरोमि ? जनन्योक्तं वत्स ! 'सर्वत्र न रोषः सफलीक्रियते,'जननीवचनात् स तेन मुक्तः, तयोश्चरणेषु पतित्वा क्षामयित्वा चापराधं स गतः । एवं क्रोधमसत्यं कुर्यात् । धारिज्जा पियमप्पियं'। एतत्पदकथा - यथा - वीतभयपत्तने एकदा महदशिवमुत्पन्नम् तन्निशम्य त्रयो मान्त्रिकास्तत्रायाताः, राज्ञः पुरस्तैः कथितं वयमशिवमुपशमयिष्यामः, राज्ञा भणितं-'केन प्रकारेण' ? तेषां मध्ये एकेनोक्तं 'मन्त्रसिद्धं ममैकं भूतमस्ति, तदत्यवं रूपवद् गोपुररथ्यादिषु भ्रमद्यः पश्यति स म्रियते, यस्तदृष्ट्वाऽधोमुखः स्यात्स सर्वरोगैर्मुच्यते' । राज्ञा भणितमलमनेनातिरोषणेन भूतेन । अथ द्वितीयमान्त्रिकेणोक्तं 'मम भूतं महाकायं लम्बोदरं विस्तीर्णकुक्षि पञ्चशीर्षमेकपादं विकृतरूपमट्टहासं कुर्वदृष्ट्वा यो हसति तस्य शिरः सप्तधा स्फुटति, यस्तु तद्भूतं धूप-पुष्प-स्तुत्यादिभिः पूजयति स सर्वरौगैर्मुच्यते'।राज्ञोक्तमनेनापि भूतेन सृतम् । अथ तृतीयेन मान्त्रिकेणोक्तम् ममाप्येवंविधंभूतमस्ति, परंप्रियाप्रियकारिणंजनं दर्शनादेव रोगेभ्यो मोचयति' । राज्ञोक्तमेवं भवतु । तथा कृते तन्नगराशिवमुपशान्तम् । ततो नृपादिजनैः स तृतीयमान्त्रिकः पूजितः । एवं साधुरपि पूजां निन्दां प्रियाप्रियं सहेत । उक्तं च "लाभालाभे सुखे दु:खे, जीविते मरणे तथा । स्तुतिनिन्दाविधाने च, साधवः समचेतसः" ॥ १ ॥ 'स्तुतिनिन्दादौ न राग-द्वेषवान् साधुर्भवतीति ॥१४॥ क्रोधाद्यसत्यताकरणं चात्मदमने एव स्यादतस्तदुपदेशं तत्फलं चाह - अप्पा चेव दमेयव्वो, अप्पा हु खलु दुइमो ॥ अप्पा दंतो सुही होइ, अस्सिं लोए परत्थ य ॥१५॥ आत्मा एव दमितव्यो - वशीकर्तव्यः, हु इति निश्चयेन खलु यस्मात्कारणादात्मा दुर्दमो वर्तते, आत्मानं दमन् जीवः सुखीभवति । अस्मिन् लोके च पुनः परत्र-परभवे च सुखीभवति ॥१५॥ * शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥ १ पुत्रेण ॥२ तनिशम्य L, नास्ति ॥३ स्तुतिनिन्दादावनगारोऽद्वेषवान् मु०॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 350