Book Title: Uttaradhyayan Sutra Mul Path
Author(s): Purushudaniya Parshwanath SMP Jain Sangh
Publisher: Purushudaniya Parshwanath SMP Jain Sangh
View full book text ________________
१८०
उत्तराध्ययनसूत्रम् (अध्ययनं ३६ )
' पणवीस सागराई, उक्कासेण ठिई भवे । तयम्मि जहन्ने, चउवीसं सागरावमा ॥ २३५ ॥ छवीस सागराई, उक्केासेण ठिई भवे ।
उत्थम्मि जहन्ने, सागरा पणुवीसई ॥ २३६ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भव : पंचमम्मि जहन्ने, सागरा उ छवीसई ॥ २३७ ॥ सागरा अट्ठवीसं तु, उक्केासेण ठिई भवे । छट्ठम्मि जहन्नेणं, सागरा सत्तवीसई || २३८ ।। सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्त्रेण, सागरा अट्ठवीसई ॥ २३९ ॥ तीसं तु सागराई, उक्केासेण ठिई भने । अट्ठमम्मि जहनेण ं, सागरा अउणतीसई ॥ २४० ॥ - सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्त्रेण, तीसई सागरेश्वमा ॥ २४९ ॥ तेत्तीसा सागराई, उक्केासेण ठिई भवे ।
उसु पि विजयाईसु, जहन्नेणेक्कत्तीसई ॥ २४२ ॥ अजहन्नमणुकोसा, तेत्तीसं सागरावमा । महाविमाणे सट्टे, ठिई एसा वियाहिया ॥ २४३ ॥ जा चेव उ आउठिई, देवाण तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्का सिया भवे ॥ २४४ ॥ अणंतकालमुक्कास', अतमुत्तं जहन्नगं ।
विजमि सए काए, देवाण हुज्ज अंतर ।। २४५ ।।
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200