Book Title: Upnishado ka Jain Tattvagyan par Prabhav
Author(s): Anita Bothra
Publisher: Anita Bothra
View full book text
________________
१०) बृहदारण्यकोपनिषत्, पृ.५३६ ११) आचारांग (१), पृ.९६ १२) आचारांग (१), पृ.१३८ १३) तैत्तिरीयोपनिषत्, पृ.१९०,१९१ १४) ऐतरेयापनिषत्, पृ.१९९ १५) स वा अयमात्मा रथनाभौ च रथनेमौ चारा: सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणा: सर्व एत
आत्मानः समर्पिता: । बृहदारण्यकोपनिषत्, पृ.६१५,६१६ १६) कुव्वंतस्स वि जत्तं तुंबेण विणा ण ठंति जह अरया ।
अरएहिं विणा य जहा णटुं णेमी चक्कस्स ।।
तह जाण अहिंसाए विणा ण सीलाणि ठंति सव्वाणि । भगवती आराधना, गा.७८६, ७८७ १७) यथोर्णनाभिः सृजते गृहृते च यथा पृथिव्यामोषधयः संभवन्ति ।।
यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ।। मण्डुकोपनिषत्, पृ.११२ १८) वेढेइ विसयहेदु कलत्तपासेहिं दुविमोएहिं ।
कोसेण कोसियारुव्व दम्मदी णिच्च अप्पाणं ।। भगवती आराधना, गा.९११ १९) अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।। कठोपनिषत, पृ.४७ २०) भगवती आराधना, गा.७८३ २१) के ते जोई के व ते जोइठाणा, का ते सुया किं व ते कारिसंग ?
एहा य ते कायरा संति भिक्खू, कयरेण होमेण हुणासि जोई ? ।। तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग ।
कम्मेहा संजमजोगसंती, होम हुणामि इसिणं पसत्थं ।। उत्तराध्ययन १२.४३,४४ ; १४.८ से १२ ; २५ वा 'यज्ञीय' नामक अध्ययन २२) छांदोग्योपनिषत्, पृ.२८५ से २८९ २३) बृहदारण्यकोपनिषत्, पृ.६२५ से ६२७ २४) ईशावास्योपनिषत्, पृ.७ २५) केनोपनिषत्, पृ.२२ २६) कठोपनिषत्, पृ.४३ २७) कठोपनिषत्, पृ.४९ २८) सद् द्रव्यलक्षणम् । उत्पादव्ययध्रौव्ययुक्तं सत् । तत्त्वार्थसूत्र ५.२९ २९) नाणेण जाणई भावे, दसणेण य सद्दहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ।। उत्तराध्ययन २८.३५ ३०) छांदोग्योपनिषत्, पृ.३१०,४२२ ; भारतीय तत्त्वज्ञान, पृ.६६ ३१) कठोपनिषत्, पृ.५८ ३२) प्रश्नोपनिषत्, पृ.७९ ३३) मुण्डकोपनिषत्, पृ.११० से ११२ ३४) मुण्डकोपनिषत्, पृ.११३ ३५) मुण्डकोपनिषत्, पृ.११९ ३६) मुण्डकोपनिषत्, पृ.१२० ३७) तैत्तिरीयोपनिषत्, पृ. १६७,१६८ ३८) तैत्तिरीयोपनिषत्, पृ. १७७ ३९) ऐतरेयोपनिषत्, पृ.२०१,२०२ ४०) छांदोग्योपनिषत्, पृ.२४५ ४१) छांदोग्योपनिषत्, पृ.३१० ४२) छांदोग्योपनिषत्, पृ.३२४ ४३) छांदोग्योपनिषत्, पृ.४०७,४०८ ४४) बृहदारण्यकोपनिषत्, पृ.५१५ ४५) बृहदारण्यकोपनिषत्, पृ.५३७ से ५४१ ४६) बृहदारण्यकोपनिषत्, पृ.७५१ ४७) तत्त्वार्थसूत्र ५.२९ ४८) धम्मो अहम्मो आगासं, कालो पुग्गल-जंतवो ।
एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहि ।। उत्तराध्ययन २८.७ ४९) सूत्रकृतांग (१), अध्ययन १, उद्देशक ३, गाथा ५ से ९, पृ.२०,२१ ५०) अव्वत्तरूवं पुरिसं महंत, सणातणं अक्खयमव्वयं च ।।
सव्वेसु भूतेस वि सव्वतो से, चंदो व ताराहिं समत्तरूवे ।। एवं ण मिज्जंति ण संसरंति, ण माहणा खत्तिय वेस वेसा ।
कीडा य पक्खी य सरीसिवा य, नरा य सव्वे तह देवलोगा ।। सूत्रकृतांग (२), अध्ययन ६, गा.४७,४८ ५१) ईशावास्योपनिषत्, पृ.७ ५२) तत्त्वार्थसूत्र ५.३७ और उसकी टीका ५३) केनोपनिषत्, पृ.१०

Page Navigation
1 ... 16 17 18 19