Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपनिषत्समुच्चयादर्शपुस्तकोल्लेखपत्रिका । अर्थतासामथर्वशिखाद्यानां हंसोपनिषदन्तानां द्वात्रिंशन्मितानां नारायणशंकरानन्दविरचितदीपिकासमेतानामुपनिषदां वर्णानुक्रमतो नाम्नामुल्लेख आरम्भपृष्ठाङ्कनिर्देशवात्र क्रियते । तथा तत्तदुपनिषदां पुस्तकानि यैः परहितैकपरायणमनीषया संस्करणार्थ प्रदत्तानि तेषां कृतज्ञतया नामग्रामादिनिर्दशः पुस्तकानां संज्ञाश्च प्रकाश्यन्ते । १ अथर्वशिखोपनिषत् (१*) क. इति संज्ञितम्-मूलम्, आनन्दाश्रमपुस्तकसंग्रहालयस्थं 'महादेव चिमणाजी आपटे' इत्येतेषाम्. ख. इति संज्ञितम्-मूलं नारायणीयदीपिकासमेतम्, इन्दूरपुरनिवासिनां श्री. रा. रा. भाऊसाहेब बाळासाहेब किबे' इत्येतेषाम् । ग. इति संज्ञितम्-मूलम् , आनन्दाश्रमपुस्तकसंग्रहालयस्थम् । घ. इति संज्ञितम्-केवलनारायणविरचितदीपिकायाः, वटोदरनिवासिनां पटवर्धनो पाह्वानां श्री. रा. रा. 'कृष्णराव भीमाशंकर' इत्येतेषाम् । 5. इति संज्ञितम्-केवलनारायणविरचितदीपिकायाः, पुण्यपत्तननिवासिनां रा. रा. भाऊसाहेब नगरकर' इत्येतेषाम् | च. इति संज्ञितम्-मूलम् , पुण्यपत्तनस्थानां वे. रा. 'लक्ष्मण नारायण साठे' इत्येते. षाम् । २ अथर्वशिरउपनिषत् (७) क. इति संज्ञितम् -मूलम्, आनन्दाश्रमपुस्तकसंग्रहालयस्थम् । ख. इति संज्ञितम् -मूलम् , नारायणीयदीपिकासमेतम्, 'श्री. रा. रा. किबे साहेब' इत्येतेषाम् । ग. इति संज्ञितम्-मूलम् , श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषाम् । घ. इति संज्ञितम्-मूलम् , श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषामेव । ङ. इति संज्ञितम्-मूलम् , पुण्यपत्तनस्थानां वे. रा. 'लक्ष्मण नारायण साठे' इत्ये तेषाम् । च. इति सज्ञितम् -मूलम्, श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषामेव । * () एतचिह्ननिर्दिष्टाः पृष्ठाङ्काः सन्तीति ज्ञातव्यम् । For Private And Personal

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 663