Book Title: Updesh Saptatika
Author(s):
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
૧૧૨
चिन्तामणिस्तस्य जिनेश ! पाणो कल्पद्रुमस्तस्य गृहांगणस्थः। नमस्कृतो येन सदापि भक्त्या स्तोत्रैः स्तुतोदामभिरर्चितोऽसि ॥ निमील्य नेत्रे मनसः स्थिरत्वं विधाय यावजिन! चिंतयामि । त्वमेव तावन्न परोऽस्ति देवो निःशेषकर्मक्षयहेतुरत्र ॥ ३०॥
भक्त्या स्तुता अपि परे परया परेभ्यो । - मुक्ति जिनेन्द्र ! ददते न कथंचनापि ॥ सिक्ताः सुधारसघटैरपि निम्बवृक्षा ।
विश्राणयन्ति न हि चूतफलं कदाचित् ॥ ३१ ॥ . भवजलनिधिमध्यान्नाथ ! निस्तार्य कार्यः ।
शिवनगरकुटुंबी निर्गुणोऽपि त्वयाहम् ॥ न हि गुणमगुणं वा संश्रितानां महान्तो
निरुपमकरुणार्द्राः सर्वथा चिन्तयन्ति ॥ ३२ ॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिर्देवता ।
निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः ॥ तन्नातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये ।
किंतु त्वद्वचनादरः प्रतिभवं स्ताद्वर्द्धमानो मम ॥ ३३ ।।
इति कुमारपालभूपालकृतस्तवः

Page Navigation
1 ... 115 116 117 118