Book Title: Updesh Saptatika
Author(s):
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
૧૧૧
स्वामिनधर्मव्यसनानि हित्वा मनः समाधौ निदधामि यावत् । तावत् क्रुधेवान्तरवैरिणो मामनल्पमोहान्ध्यवशं नयंति ॥१८॥ त्वदागमाद्वेद्मि सदैव देव ! मोहादयो यन्मम वैरिणोऽमी। तथापि मूढस्य पराप्तबुद्ध्यातत्सन्निधौ ही !न किमप्यकृत्यम् ।। म्लेच्छर्नृशंसैरतिराक्षसैश्च विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी भुवनैकवीर! त्रायस्व मां यत्तव पादलीनम् ॥२०॥ हित्वा स्वदेहेऽपि ममत्वबुद्धिं श्रद्धापवित्रीकृतसद्विवेकः। . मुक्तान्यसंगः समशत्रुमित्रः स्वामिन् ! कदा संयममातनिष्ये ।। त्वमेव देवो मम वीतराग ! धर्मो भवदर्शितधर्म एव । : इति स्वरूपं परिभाव्य तस्मान्नोपेक्षणीयो भवति स्वभृत्यः॥ जिता जिताशेषसुरासुराद्याः कामादयः कामममी त्वयेश। त्वां प्रत्यशक्तास्तव सेवकं तु निघ्नंति ही ! मां परुषं रुषेव.।। सामर्थ्यमेतद्भवतोऽस्ति सिद्धिं सत्त्वानशेषानपि नेतुमीश!। क्रियाविहीनं भवदंहिलीनं दीनं न किं रक्षसि मां शरण्य! ।। त्वत्पादनद्वितयं जिनेन्द्र ! स्फुरत्यजस्रं हृदि यस्य पुंसः। विश्वत्रयीश्रीरपि नूनमेति तत्राश्रयार्थ सहचारिणीव ॥ २५ ॥ अहं प्रभो ! निर्गुणचक्रवर्ती क्रूरो दुरात्मा हतकः सपाप्मा । ही! दु:खराशौ भववारिराशौ यस्मानिमग्नोऽस्मि भवद्विमुक्तः। स्वामिन ! निमग्नोऽस्मि सुधासमुद्रे यनेत्रपात्रातिथिरच मेऽभूः । चिंतामणी स्फूर्जति पाणिपञ पुंसामसाध्यो न हि कश्चिदर्थः॥ त्वमेव खनारमहाम्बुराशौ निमजतो मे जिन ! यानपात्रम् ।। त्वमेव मे श्रेष्ठसुखैकधाम ! विमुक्तिरामाघटनाभिरामः ॥ २८ ॥

Page Navigation
1 ... 114 115 116 117 118