Book Title: Upadhyaya Udayvijay Rachit Pattavali Vissudhi Author(s): Pradyumnasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ 12 ॥ पट्टावली विसुद्धि || पणमिअ पासजिणिंदं संखेसरपुरपट्टि धीरं । पट्टावलीविसुद्धि, सम्मं सुअणाण दंसेमि ||१|| पट्टधरो पइ गच्छं एगोणेगेव जेसि गणणुण्णु । ०ण्णा ] | गुरुणेव कया विहिणा, णउणं सा वीससावि भवे ॥२॥ गणगुणाइ कयाए, पट्टो दिण्णो हविज्ज पियमेणं । आयरिआ हीणंता पट्टधरतं णउ सयंभु || ३ || भट्टारगो णिमित्तं, पट्टधरत्तस्स तं च तक्कज्जं । एवं च कज्जकारणभावो उभयडिओ णियमा ||४|| संतंमि कारणंमी कज्जुप्पत्तीइ सो हवइ सिद्धो । तेण निमित्ताभावे, कज्जं होइति दुब्वयणं ॥५॥ जह जण्णजणगभावो पितिपुत्ताणं धुवं सपियरंमि । संतंमिव नासंते पुत्तुष्पत्तीई संभवइ ||६|| होऊण पुणो तंमिअ, ठिअंभि भावंमि तेसिमण्णयये । पितिपुत्तमाइयाणं संतो संतो वि वा हुज्जा ||७|| उणं सो संबंधो उभयओि सव्वलो असुपसिद्धो । केवि पडिसेहेउं सको सक्कोवमेणावि ॥८॥ इयरं विणण्णहासो संबंधेणं हवंत वत्तव्वा । संबंधो वढिओ कहंचि अणवदिआ अण्णे ||९|| एवं कज्जं कारणनिययं ण हु कारणं विणा होइ । उप्पाविऊण कज्जं विरमइ पुणे कारणं सव्वं ||१०|| तत्तो अकज्जजायं कारणजायं निमित्तमाईयं । अण्गुणं निरविक्खं हवेइ णियमेण कयकिच्चं ॥११॥ कज्जं व कारणं वा अत्रठ्ठा तेण कारणाईणं । सब्भावाभावाणं, कयावि न मुहं पलोएइ ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11