________________
560
Journal of the American Oriental Society, 89.3 (1969)
bhedāt tu sparsanadinām na jalam mrga
trşņikā //287//
yady api salila-rūpa-nirbhāsä сaksur-dvdrika tathabhūtaiva buddhir msgatronikasu jayate tathapi prasiddhānām7 sparsana-snāna-pānddinām abhāvāt, tad-dela- praptau cadarsanän nedam salilam iti täsu mogatrsnikasu násti mukhyasya Sabdasya pravrttih.
iha prasiddhartha-viparyaya-hetubhyaḥ santamasatimiropaghata-madya-vişa-pāna-maru-de&avasthanadibhyah prasiddhakāreşv arthesu darśana-viparyayo vijfayate. santamase 'nkurákara-mätram eva kevalam anyathopalabhyate. tat tu sparsanddibhir gathabhitam avadharyate. tathā rätrau pradīpa-samnidhānango nilotpaladinām varnabhedo laksyate. 81
ŚP Vol. II, pp. 364-366; AL p. 325.
SP Vol. II, pp. 364-366; AL p. 325.
megatrenāyām punar yady api salila-nirbhasä сaksurduärika tatha-bhutaiva buddhir utpadyate.tathapi sparsanasnāna-panadinam abhāvāt tad-desa-praptau cddarsanal nedam salilam iti pratyayena badhate. ahus ca-darsanam salile tulyam mrgatrenadi-darsanih / bhedat tu sparsanadinām na jalam megatrsņikā //
tatha rätrau pradīpa-dipti-samnipālal nilotpaladinam varna-bhedo laksyate. tatha hi na surya-rasmi-samparkal ghandragtfaffa-payah-prsatām iti mithyavanga-mukhyatvam. tad aha--prasiddharths-viparyäsa-nimittam yac ca dráyate / yas tasmäl laksate bhedas tam asatyam pracakşate //
vrttiyad asādhāraņam kāryam prasiddham
rajju-sarpayoh / tena bhedaḥ paricchedyas tayos tulye
'pi darśane //288//
vrttisparsa-prabandho hastena yathā cak
rasya santatah / na tathålāta-cakrasya, vicchinnam sprá
yate hi tat //291//
yady api rajju-dravye kadācid varna-samsthanaduarenale sarpa-buddhiḥ punaḥ76 punar utpadyate tathapi yat sadharanam darsanadi karyam tad apasya &väsagamana-dam sadibhir asadharanaih karyair mukhyasabda-visayah paricchidya vyavasthäpyate.
aläta-cakre 'pi83 ya cakra-buddhirga utpadyate tatra rüpa-prabandha-grahane84 vastu-sparsa-prabandha-grahanam hastena notpadyate. avicchinnabhinipatenaiva hi86 jyotisao nityavaruddha iva87 präyena tatra rāpa-grahanadeso rüpagrahana-käla 888 ca vibhavyate. kriya-virame tasya jyotiga & cakravad akaro nopalabhyate. tasmad ayathartham tad-grahanam avisayo mukhyasya $abdasyety avadharyate.
SP Vol. II, pp. 364-366; AL p. 325.
SP Vol. II, pp. 364-366; AL p. 325.
rajju-dravye yady api varna-samsthana-duarena sarpabuddhih punah punar utpadyate tathapi yat sadharanam kärsnyadairghyadi tad apāsya eväsa-damsdibhir asddharana-dharmair mukhya-vişayam paricchidya gaunatvam avadharyate. uktam ca-yad asādhāraṇam käryam prasiddham rajju-sarpayoh / tena bhedah paricchedyas tayoḥ svalpe 'pi darśane //
alata-cakre 'pi cakra-buddhau cakşuşa rupa-prabandh - avagrahavat na hastena sparsa-prabandho 'vagrhyate. kriyavirame ca tasya jyotisać cakravad akaro nopalabhyate. avicchinnabhinipätenaiva hi jyotisa nityavaruddha iva
vrttinirjñāte ca bhede - prasiddhartha-viparyāsa-nimittam yac
ca drsyate / yas tasmăl laksyate bhedas tam asatyam
pracaksate //289//
re.
76 AT, MTT santamasantamivopaghatamanyavisayapadanamatra desăvasthanadibhyah.
80 MTT sannidhanām.
81 The rest of the vrtti of verse 289, being irrelevant, is not reproduced here.
89 AT, MTT hi. ** MTT yācakabuddhir. 84 AT, MTT -grahaņa-. 86 AT, MTT avicchinnabhighatena. 86 AT jyotişam; MTT jyotişam.
87 AT, MTT nitya eva. I have accepted the SP reading here, but I do not know its exact meaning in the present context.
88 AT, MTT -grahanottarakalam.
* AT, MTT bhavyate. MTT reads kijca after this word.
# AT, MTT jyotis.
78 AT and MTT read this word after lasu in the concluding clause.
74 MTT reads samskāra as well as samsthāna. 16 This word is missing in AT and MTT. 76 AT, MTT tathayam. 77 AT, MTT -darsanadibhir. 78 AT, MTT kāryam.