Book Title: Two Textual Studies Of Bhartrhari
Author(s): Ashok Aklujkar
Publisher: Ashok Aklujkar

View full book text
Previous | Next

Page 13
________________ AKLUJKAR: Two Textual Studies of Bharthari 559 vrttigo-yuşman-mahatām cvyarthe svår thäd arthântare sthitau / arthântarasya tad-bhāvas tatra mukh yo 'pi drśyate //279// mahattvam sukla-bhāvam ca prakstiḥ pratipadyate / bhedenâpekṣitā să tu gaunatvasya pra yojikā //280// vrttiatyanta-viparito 'pi yatha yo 'rtho va dhāryate / tathā-sampratyayaḥ sabdas tatra mukh yah prayujyate //285// iha kecid dcarya buddhi-pratyavabhasa-matrena sarvatra tulya hi sabda-pravsttir iti pratyavalisthante.70 jala-nirbhäsäyäy hi megatronikäyam buddhav utpannayam mukhya eva jala-sabdah prayoktavya iti tulyam hi pravrttinimittam sarvatra sabdasya prayojakam bhavitum arhati. SP Vol. II, pp. 364-366; AL p. 326. ihasrita-rupasyarthavato nipätasya pragshya-saħjña vidhiyate. caurädikantadi parala-mukhya-vsttayas san- tiva. prasiddharthal-tirobhāvenarthantare vartamāna gauna-vyapadesa-yuktaḥ. tatra mukhyarthanam grahanam vijayate. agaur gaur abhavat, go 'bhavad iti pragrhya- saññia na bhavati. atvam tvam sampadyate, tvadbhavatiti madhyamo na bhavati. amahan mahan sampanno, mahad bhutas candrama ity atvam na bhavati. atra tu kācid upacarita-vikara-rūpå praktih. yatha indra-sthuna upendro grāvā iti. 6 käcit parināmini. yatha dugdham dadhibhavati, hema kundalibhavatiti.63 tatra parinäminişu praktisu sukla-mahattvadibhir mukhyair api yoge sati, pürvasya avasthāyah" pracyutasyottaram avasthan praptasya pūrvottarayor avasthayor aéritayoḥ savyāpāratvat pürvasya avasthaya vivaksāyām 67 satyam vikaraSabdasya tad-upagrahinos gaunatvam vijñāyate. SP Vol. I, p. 159; AL p. 327. atyanta-viparīto 'pi yatha yo'rtho 'vadhāryate / yathāsampratyayam babdas tatra mukhyab prayujyate// ācāryā& ca pūrve 'pi sarvatra tulyam eva Sabdasya pravrttinimittam bhavitum arhatiti manyamana buddhi-pratyavabhasa-mätrenaiva sabdasyarthesu pravsttim manyante. vrtti yady api pratyayâdhinam artha-tattva vadhāranam / na sarvah pratyayas tasmin prasiddha iva jāyate //286/7 gauņa-mukhya-vyavastha-pravibhaga-vadinas tu manyantepratyayadhine "py artha-rüpasydvadharane kvacit tad-visayanām pratyayanām vyabhicarena" ya pravrttir loke saiva gauna-bhāvam vyavasthäpayati." SP Vol. II, pp. 364-366; AL p. 325. suktikāyam tu pratyayadhine 'pi rajata-rupdvadharane kvacit tad-visayanām pratyayānam vyabhicarena ya pravsttiḥ saiva amukya-bhāvam vyavasthäpayati. yad ahayady api pratyayâdhinam artha-tattvåvadharanam/ na sarvaḥ pratyayas tasmin prasiddha iva jäyste // vrttikatham? darśanam salile tulyam megatrşņâdi darśanaiḥ / prakrtir hi kacid upacarita-vikära-rupa, yatha indrasthuna upendro gräva iti. kācit pariņamini yatha-dugdham dadhi bhavati, hema kundalibhavati. tatra viparinäminişu prakstiņu sangha-mahattvadibhir mukhyair api yoge prvasya avasthayāḥ pracyutasyottarām avastham praptasya purvottarayor avasthayor aéritayoh savyäparatvät piirvasyäm avasthäyäm kartstva-vivakṣāyaḥ sanghamahad-adeh vikara-sabdasya prakstyupagrähino gaunalvan vijfayate. tad uklam-mahattvam sangha-bhāvam ca prakstih pratipadyate / bhedenåpekṣitā så tu gaunatVasya prasādhika // * I do not understand the preceding part of the sentence. As no emendation has so far occurred to me, I have retained the manuscript reading. #1AT, MTT prasiddhartham. "AT, MTT indrasthüneti. I have supplied the two words in between from the quotation in the SP. #AT, MTT parināminfti. The rest is supplied from the SP. "AT, MTT pūrvasyam avasthayam. "AT, MTT apraptasya. " MTT afritayah. 7 AT vivak sayam; the SP reading kartstva-vivaksāyām. seems as probable as the reading accepted here. * AT, MTT tadupagrahi. 49 AT, MTT anācāryā. 70 AT, MTT tulyaditabdapravsttim vyavacchidyante. I am not very sure of the emendation that I have introduced here. 1AT, MTT avyabhicarena. See the following footnote. 72 AT, MTT loke gaunamukhyabhävam vyavasthapayanti. The original reading of the sentence, which probably suffered through haplography, might have been as follows: ... pratyayanām vyabhicärena, kvacic cavyabhicarena ya pravrttir loke saiva gauna-mukhya-bhavam vyavasthāpayati.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17