Book Title: Two Textual Studies Of Bhartrhari
Author(s): Ashok Aklujkar
Publisher: Ashok Aklujkar

View full book text
Previous | Next

Page 12
________________ 558 Journal of the American Oriental Society, 89.3 (1969) SP Vol. II, p. 330; AL p. 321. śrutir hi nămâneka-pada-nibandhana eva sabdavisayaḥ vidhyadir arthaḥ...." tad uktam sämarthyaprăpitam yac ca vakyârtham anuṣajyate / śrutir evânusange să badhika linga-vākyayoḥ // vrtti yatha sinadimän pindo go-fabdenâbhidhiyate/ tatha sa eva go-sabdo vahîke 'pi vyavasthitab //252// sarva-saktes tu tasyaiva sabdasyânekadharmaṇaḥ / prasiddhi-bhedad gaunatvam mukhyatvam copavarnyste //253// eka evayam go-sabdo vakyes kvacij jati-visesabhidhāyi. tad yatha gaur anubandhya iti. kvacij jätyupasarjane dravyamatre vartate. tad yatha gaur ānīyatām, gaur duhyatäm iti. kecid atra jäti-matrabhidhayitvam manyante." kvacid go-sabdaḥ paricchinna eva dravya-viseşe vartate. tad yatha asty atra kañcid gam pasyasiti mahati gomandala asinam yada go-palakam prcchati.47 kvacit tu radha-sambandheşu kriya-gunesu go-sabdaḥ prayujyamano drsyate. tad yathä jädyad aucchistyat sarvasahatvän mahasanatvad va gaur vähika iti. tasya sarva-sakter go-sabdasya nimittântaräd avacchidyamana-samarthyasya prasiddhyaprasiddhibhyam mukhyatvam gaunatvam caso vijñayate. yatrarthe śruti-mätrendvarudhyate sabdaḥ, na cârthântaram abhyantarikaroti sabdantarabhidheyatvena prasiddham, tatra mukhya-vyapadesam labhate. yatra tu sabdântarâdibhir upaniyate, prasiddham ca sabdantarabhidheyam arthântaram avalambate tatra gaunasi iti vyapadiéyate. not reproduced it here in its entirety, for it does not offer any parallel to the SP passage and hence is irrelevant in the present context. "Here I have dropped one sentence that summarises the vṛtti explaining verse 73. 45 AT, MTT väcye. The word manyante is followed by tad yatha in AT and by tad yatha... (indicating a gap in the manuscript) in MTT. 47 AT tada gopalakam prcchasiti; MTT reads the same, with yada in the place of tada. 48 AT, MTT rudhisambandheşu. 49 AT jätyäkhyadaucchauşnyam sarvamahatvan; MTT jätyäkhyadauchusnyam sarvasahatvän. 50 AT and MTT omit the words mukhyatvam and ca which I have supplied on the strength of the context. 51 AT avalambamäno loke 'rthagrahana; MTT avalambamano loke 'rtha loke 'rthagrahanam. SP Vol. II, pp. 358-359; AL pp. 323-324. evayam go-sabdo vakye na kvacit jati-visesabhidhayi gaur nanu ca gauna-mukhyayor viveko yujyate. tathahi eka anubandhya iti kvacit jätyupasarjana-dravya-mätra-vāci gaur aniyatam iti kvacit paricchinna eva dravya-viseşe vartate anyatra kañcit gam pasyasiti, kvacit tu rudhasambandheşu kriya-guneşu go-sabdaḥ prayujyamāno dréyate yatha jadyat aucchistyät sarvasahatvät maha sanatvät vä gaur vähika iti. evam sarva-sakter go-sabdasya arthaprakaranádibhir avacchidyamana-samarthyasya pṛthivyadav iva vähike 'pi vartamanasya gaunatvam upapadyate. tad aha-sarva-saktes tu tasyaiva sabdasyânekakarmaṇaḥ vṛttyabhävän na gaunatvam mukhyatvam vä prakalpyate // tatha hi-yathā sasnâdiman pindo gosabdenâbhidhiyate / tatha jāḍyādi-gunavan vähiko 'py abhidhiyate // vrtti anekârthatvam ekasya yaiḥ sabdasyȧnugamyate/ siddhyasiddhi-kṛtā tesãm gauna-mukhya-prakalpana //263// iha keşäñcid anekårthatvam yaugapadyena vyavasthitam nimittântarad avacchedends vatisthate. keṣāñcit paryāyeṇaiva samarthyad ekas yapi nitya-pravibhaktam eva nänarthatvam. tatra yaugapadye's yada prasiddhenårthenavacchidyate sabdas tada mukhya-vyapadeśam labhate. aprasiddhena tv arthena praptâvacchedasya gauna-vyapadeso bhavati. tatha paryayeņa yasmin vakye prasiddharthaḥ sabdas tatra mukhyaḥ, anyatra tu gaunaḥ. SP Vol. II, p. 361; AL p. 324. tasmat eka eva sabdo 'nekam artham yaugapadyena paryayena vabhidhatte na tu svartham utsṛjyârthântare pravartate. prasiddheya-prasiddhibhyam ca tasya mukhyagauna-vyapadeso jayate. tatra yaugapadye 'pi yada prasiddhenârthenavacchidyate sabdas tada mukhya-vyapadesam labhate. aprasiddhena tv arthena praptavacchedasya gauna-vyapadeśo bhavati. paryayenapi yasmin vakye prasiddharthaḥ sabdas tatra mukhyo 'nyatra tu gaunaḥ.50 52 AT, MTT vyavasthita-. 53 AT, MTT apyavacchedenā. 54 AT, MTT evam. 55 AT, MTT yaugapadyena. 56 MTT vacchidyante. 57 AT sabdam tu na; MTT sabdantu na. 58 AT, MTT präptâvacchedasyä. 59 After this passage, strangely enough, Bhoja quotes verse 274 instead of verse 263.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17