Book Title: Tulsi Prajna 2005 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 87
________________ 9. Apte, paruṣaḥ - Knotted; parus æ a joint, knot (granthih) 10. (a) Gītā, 13.1-6. idam śarīram kaunteya! kşetramityabhidhiyate. etad yo vetti tam prähuh ksetrajña iti tadvidah/ kşetrajñam cāpi mām viddhi sarvakşetreșu bhārata! kşetrakṣetrajñayorjñanam yat tajjñānam matam mama/ tat kşetram yacca yādņkaḥ ca yad vikāri yataśca yat/ sa ca yo yat prabhāvasca tat samāsena me śrnu/ rşibhirbahudhā gītam chandobhirvividhaih prthak/ bramasūtrapadaiścaiva hetumadbhirviniścitaih mahābhūtānyahamkāro buddhira vyaktameva ca indriyāņi daśaikam ca panca cendriyagocarāḥ icchā dveśaḥ sukham duhkham samghātascetanā dhịtih/ ettat kşetram samāsena savikāramudāhstam (b) Cf., Gītā 13.7-11 (c) See - Āyāro, 4.2 Bhāșyam. 11. Istopadeśa (Pūjyapādaksta), śloka 37,38 yathā yathā samāyāti, samvitau tattavamuttamam tathā tathā na rocante, visayāḥ sulabhä api yathā yathā na rocante, viṣayāḥ sulabhā api. tathā tathā samāyati, samvitau tattavamuttamam 12. Cūrņikārena upadhipadam vyākhyātam - uvahi tiviho - ātovahi. sarīrovahi, kammovahi, tattha appă duppautto āuuvadhi, tato kammuvahi bhavati, sarīrovahio vavaharijjati, tamjahā - neraiyasariro vavahāreņa u neraio evamādi, tahā bālakumārarāti, bhaniyam ca - 'karmmano jāyate karmma, tataḥ samjāyate bhavaḥ. bhavācchariraduhkham ca, tataścanyataro bhavah.. (Acărānga Cūrni, p 109, 110) upādhiḥ upadhiśca - dve pade amănārthake api vidyate. 13. Cf. Āyāro, 2.185. 14. prastutasūtre 'savvam' iti padasya na koyarthah paribhāvyate. asya sthāne 'saccam' iti pāthaḥ sambhāvyate. prācīnalipyām vakāracakarayoḥ sādṛśyāt viparyayo jātaḥ iti sambhavati. 15. Cf. - Amgasuttāṇi 1, Sūyagado 2.1.54. je khalu gāratthā sārambhā, sapariggahā samtegaiyā samaņā māhaņā vi sārambhā sapariggahā duhao pāvāim kuvvamti, iti samkhāe dohi vi amtehim adissamāņo. 16. Cf. Ayāro, 2.159. 82 C - TAB 4511 3ich 128 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122