________________
5. It is stated in Nagapuriya Tapa Gaccha Pattavali : - "Padma-Sundara"
belonged to that Gaccha. He had very friendly relations with Akbar gave him many presents including a palanquin. He also got a religious halting place erected for him at Āgrā. Read also f.n. 488 in my Gujarāti Work
A Short History of Jaina literature", and an article in a Jaina Hindi monthly “Anekānta" issue of November, 1941, on some of his works. 6. Vide Samayasundara's own version in the same book : -
'संवति १६४९ प्रमिते श्रावण शुक्ल १३ दिने संध्याया कश्मीर देश विजय मुद्धिश्व श्रीराजश्रीरामदास-वाटिकायां कृतप्रथमप्रयाणेन श्री अकब्बर पातशाहिना जलालदीनेन अभिजातसाहिजातश्रीलिमसुरत्राणसामन्तमण्डलकिराजराजिविराजितसभायां अनेकवैयावकरणतार्किक-विद्वत्तमभट्टसमक्षं अस्मद् गुरुवरान् (युगप्रधान) खरतर-भट्टारकश्रीजिनचन्द्रसूरीश्वरान् आचार्यश्रीजिनसिंहसूरिप्रमुखकृतमुखसुमुखशिष्यावात-परिकरन् असमानसन्मानबहुदानपूर्व समाहूयायमष्टलक्षार्थी ग्रन्थो मत्पाश्र्वाद् वाचयां चक्रे ऽवक्रेण चेतस । ततस्तदर्थ श्रवणसमुत्पन्जप्रभूतनूतनप्रमोदातिरेकेण संजातचित्तचमत्कारेण बहुप्रकारेण श्रीसाहिना बहुप्रशंसापूर्व 'पठतां पाठयतां सर्वत्र विस्तार्यतां सिद्धिरस्तु' इत्युक्त्व च स्वहस्तेन गृहीत्वा एतत् पुस्तकं मम हस्ते दत्वा प्रमाणीकृतोऽयं ग्रन्थः। अतः सोपयोगित्वात् श्रीसाहिनापि समुद्धिस्यार्थमाहराजा श्री अकब्बरः नोऽस्मभ्यं सौख्यं ददते प्रजानामिति ॥ For Samayasundra see my Gujarāti essay on him read at Bhāvnagar Gujarati Sāhitya Parishad publihsed in Jaina Sāhitya Samsodhaka Vol. II, Nos. 3 and 4, p. 21, and see also Ananda-Kavya-Mahodadhi, Vol. VIII; and further vide my 'Short History of Jaina Literature', paras 847 and 864. The above work 'Asta-lakşi'alias Anekārtha-ratna-Manjuşā is printed and published as Vol. No. 81 in Seth Devichand L. Jaina Pustakodhära
Fund Series. 7. Vide a verse in the colophon of "Sangrahani Balavabodha' by his pupil
Sivanidhāna a copy of which is in Bikaner BỊhat Ināna Bhandāra : - श्रीमदकब्बरसाहेर्मिलनाविस्तीर्णवर्णकीर्तिभरः।
वाक्पतिवद्गुरुरिह सक्रियमुख्यो हर्षसारगणी॥ 8. Vide verses in the colophon of Khanda-prasasti Kavya Vrtti, composed
in S.Y. 1641, by his pupil, Gunavinaya (No. 1182, Catalogue of Sanskrit and Prakrt Manuscripts, R.A. Society, by Prof. Velenkar) Guņvinaya says at the end of his commentary on Jayasoma's "Karmacandra Vamsa Prabandha' composed in S.Y. 1656--- "श्री जयसोमगुरूणां शाहि-सभा-लब्धविजयकमलानाम्" For further particulars about Jayasoma, vide my "Short History of Jaina Literature, paras 844, 863, 865, 896."
तुलसी प्रज्ञा अप्रेल-जून, 2005
- 111
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org