SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 9. Apte, paruṣaḥ - Knotted; parus æ a joint, knot (granthih) 10. (a) Gītā, 13.1-6. idam śarīram kaunteya! kşetramityabhidhiyate. etad yo vetti tam prähuh ksetrajña iti tadvidah/ kşetrajñam cāpi mām viddhi sarvakşetreșu bhārata! kşetrakṣetrajñayorjñanam yat tajjñānam matam mama/ tat kşetram yacca yādņkaḥ ca yad vikāri yataśca yat/ sa ca yo yat prabhāvasca tat samāsena me śrnu/ rşibhirbahudhā gītam chandobhirvividhaih prthak/ bramasūtrapadaiścaiva hetumadbhirviniścitaih mahābhūtānyahamkāro buddhira vyaktameva ca indriyāņi daśaikam ca panca cendriyagocarāḥ icchā dveśaḥ sukham duhkham samghātascetanā dhịtih/ ettat kşetram samāsena savikāramudāhstam (b) Cf., Gītā 13.7-11 (c) See - Āyāro, 4.2 Bhāșyam. 11. Istopadeśa (Pūjyapādaksta), śloka 37,38 yathā yathā samāyāti, samvitau tattavamuttamam tathā tathā na rocante, visayāḥ sulabhä api yathā yathā na rocante, viṣayāḥ sulabhā api. tathā tathā samāyati, samvitau tattavamuttamam 12. Cūrņikārena upadhipadam vyākhyātam - uvahi tiviho - ātovahi. sarīrovahi, kammovahi, tattha appă duppautto āuuvadhi, tato kammuvahi bhavati, sarīrovahio vavaharijjati, tamjahā - neraiyasariro vavahāreņa u neraio evamādi, tahā bālakumārarāti, bhaniyam ca - 'karmmano jāyate karmma, tataḥ samjāyate bhavaḥ. bhavācchariraduhkham ca, tataścanyataro bhavah.. (Acărānga Cūrni, p 109, 110) upādhiḥ upadhiśca - dve pade amănārthake api vidyate. 13. Cf. Āyāro, 2.185. 14. prastutasūtre 'savvam' iti padasya na koyarthah paribhāvyate. asya sthāne 'saccam' iti pāthaḥ sambhāvyate. prācīnalipyām vakāracakarayoḥ sādṛśyāt viparyayo jātaḥ iti sambhavati. 15. Cf. - Amgasuttāṇi 1, Sūyagado 2.1.54. je khalu gāratthā sārambhā, sapariggahā samtegaiyā samaņā māhaņā vi sārambhā sapariggahā duhao pāvāim kuvvamti, iti samkhāe dohi vi amtehim adissamāņo. 16. Cf. Ayāro, 2.159. 82 C - TAB 4511 3ich 128 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524623
Book TitleTulsi Prajna 2005 04
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2005
Total Pages122
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy