________________
22. Ibid, p. 146: dhune sariram davvenam vannāti, bhāve kammăvakarisanam,
siryata iti sariram, kataram? Karmaśariram. 23. Ibid. 146: ahavă orāliyasariradhunaņā 24. Amgasuttăņi I, Sūyagado I, 10.11: dhune urālam. 25. Sūtrakṛtānga Curņi, p. 188: urālam ņāma audarikasariram, tat tapasă dhunihi,
dhunanam kršikaranamityarthah. Tismimsca dhūyamāne karmapidhuyate. 26. Yogarasayana, 254:
nädārambhebhavet sarvagātrāņām tataḥ.
śirasaḥ kampanam paścát saradehasya kampanam. 27. eşā paddhatiḥ vaijñanikaparibhāṣayām bāyophidabaikapaddhatiḥ iti vaktam
sakyam. 28. Mahābharata, Santiparva, Mokşadharmaparva, adhyāya 300, ślokas 42-46:
Yudhisthira uvāca - åhårăn kidrsán krtva, kani jitvä сa bhārat! yogi balamavápnoti, tad bhavan vaktumarhati. Bhisma uváca - kannām bhakşane yuktaḥ pinyákasya ca bhărata! snehānām varjane yukto yogi balamaväpnuyat. bhunjano yavakamrükşam, dirdhakalamarimdama! ekaháro visuddhātmā, yogi balamaväpnuyat. pakşan bhásānstūm scaitan, samvatsaranahastatha. apaḥ pitvå payomiśrá, yogi balamavápnuyät. akandamapi và masam satatam manujesvara!
upoşya samyak suddhătmă, yogi balamaväpnuyat.. 29. (a) Acărănga Curni, p. 94 : samattam passamti sammaddamsino. (b) The author of the Vrtti has interpreted sammattadamsino as samatvarsi
in the first instance and as an alternative as samyaktvadarsi. Probably the text before him was samattadamsino. The interpretation samatvadarsi seems to be more consistent, because a samatvadarśi i.e. one who practises equanimity alone can eat unsavory food with equanimity. The Dasaveyaliyam (5.1.97) corroborates this contention. tittagam va kaduyam va kasayam, ambilam va mahuram lavaṇam vă. Eya laddha mannattha-pauttam, mahu-ghayam va bhumjjeja samjae. The self disciplined muni should eat food prepared for a householder and offered to him of whatever taste it may be as if he were eating honey and
butter. 30. (a) Acăränga Curni, p. 95: esa iti jo bhanito appånam param ca mokkham,
ņāti ņāyā, jam bhaạitam abhayatráto. (b) Apte-nayah-A leader, guide. (c) Vrttikarena asya dvávarthau krtau stah
1. esa nyayah — esa sanmärgah mumuksūņāmayamācāraḥ 2. param ātmānam ca mokşam nayatiti chandasatvát kartari gañnāyaḥ
(Acāranga Vrtti, patra 131).
-
THE
310 127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org