Book Title: Tulsi Prajna 2002 04
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
1
2
3.
4. Angasuttani II, Bhagavai 19.5: siya bhante! jäva cattari pamca pudhavikkäiyā, egayao sadharanasariram bamdhamti, bamdhittà tao paccha aharemti va pariṇamemti vā sariram va bamdhamli?
5.
6.
Brhatkalpabháṣya, Gatha 1251. Vrtti
Silamkavṛtau, assim loc itipaithasya arthaḥasmin pṛthvikayaloke iti kṛto'sti (À Vṛ. Patra 32) clam sammukhikrtya yadi cintayamastada prathama sutravarti loka padasyapi prthvikayaloka ilyartha ḥkarttum sakyah. tatah dve api sutre (13, 14) evam vyäkhyalavye bhavalaḥ -- ayam pṛthvikayalokaḥ karmaṇa ärttaḥ, audayikabhāvena parijirṇo bhavati. Vṛtau likhitamastiyavanartaḥ sa sarvo'pi paridyuno nama paripelavo nissarah (À Vr. Patra 32) tatha ārltalvat parijirnatvaccasau lokah dussambodhah dussambodhatvacca avijñayako bhavati asmin pṛthvikayaloke pravyathite sarvarambhasya tadasrayatval aturástatra tatra imam pṛthvikayalokam paritapayanti.
asau vyakhyanayo'pi samicinaḥ pratibhati yadimam vyākhyan yam svikurmastadā'samti pana pudhosiya, (1.16) ityasya dvitryo rthah prthak śritah praninah iti adhisamgacchate. Dasaveäliyam, 4.3
7.
no inatthe samatthe. pudhavikkäiyä patteyahará patteyaparinama palleyam sariram bamdhamti, bamdhitta tao paccha aháremti va parinamemti va sariram va bamdhamli.
See the sutras dealing with sense of equality Ayaro, 1.28, 30, 51-53, 82-84, 110
113, 137-139, 161-163.
Dasaveȧliyam 6.27
pudhavikāyam vihimsamto, himsai u tayassic tase ya vivihe pane, cakkhuse ya acakkhuse
Acaranga Curni, p. 22: pudhavisatthamti pudhavimeva sattham appano paresim ca, haladinbi va pudhavisatthäni.
kimci sakayasattham kimci parakaya tadubhayam kimci, cyam tu davvasattham, bhave u asamjamo sattham.
8. Acaranga Niryukti, gathā, gatha 96
9. Thanam, 10.93:
satthamaggi visam lonam, sineho kharamambilam. duppautto mano vaya, kão bhavo ya avirati.
10. Daśavaikälika Haribhadriya Vṛtti, patra 139: samanajaliyamkurotpattyupalambhat
devadattamāmsamkuravat.
11. Pancastikaya, gatha 113:
amdesu pavaddhamta gabbhattha manusa ya mucchagaya.
järisaya tärisaya jivā egemdiya neyā.
12. Angasultani II, Bhagavai 2.2-5: je ime bhante! beimdiyá teimdiyâ caurimdiya pamcimdiya jiva cosi nam ānāmam và panamam và ussasam và nissāsam và jānamo pāsamo.
je ime pudhavikāyā jāva vaṇapphaikaiya-engimdiya jivä cesi nam äṇāmam vā pāṇāmam
तुलसी प्रज्ञा अप्रैल-सितम्बर, 2002
Jain Education International
For Private & Personal Use Only
101
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122